________________
भीडमा
मवाते । ४।१।७९ ॥ अनुपसर्गाः शीवोल्लापशपरिकृशफुल्लोत्फुल्ठसंफुल्लाः। ४।२।८०॥ भित्तं शकलम् । ४।२।८१॥ वित्तं धनप्रतीतम् ।४।२।८२॥ अष्टाध्यायी हुधुटो हेधिः । ४।२।८३ ॥ शासम्हनः शाध्येधिजहि । ४।२।८४ ॥ अतः प्रत्ययाल्लुक् । ४।२।८५ ॥ असंयोगादोः।४।२।८६ ॥ चम्यविति १ चा।४।२।८७॥ कगो यि च । ४।२।८८॥ अतः शित्युत् । ४।२।८९॥ नास्त्योलुक् । ४।२।९०॥ वा द्विपातोऽनः पुस । ४ ।२।९१ ॥ सिविदोऽभुवः। ४।२।९२॥ युक्तजक्षपञ्चतः । ४।२।९३॥ अन्ता नो लुक् । ४।२।९४ ॥ शो वा । ४।२।९५॥ पश्चातः।४।२। ९६॥ एपानीयंजनेऽदः।४।२।९७ ॥ इदरिद्रः । ४।२।९८॥ भियो नवा । ४।२।९९ ॥ हाकः । ४।२।१००॥ आच हौ । ४ । २। १०१ ॥ यि लक।४।२।१०२ ।। ओतः श्ये । ४।२।१०३ ॥ जा ज्ञाजनोऽत्यादौ । ४।२।१०४ ॥ वादेहेस्वः।४।२।१०५॥ गमिषद्याछ: ४।२।१०६|| वेगे सीव् । ४।२।१०७ ॥ ौतिकृयुधियुपाघाध्मास्थान्नादाम्दृश्रतिशदसदः शृकृधिपिवजिघ्रधपतिष्ठयनयच्छपश्यर्छशीयसीदम् । ४ । २ । १०८॥ क्रमो दीर्घः परस्मै । ४।२।१०९ ॥ ठिवूक्लम्बाचमः । ४।२।११०॥ शम्साकस्य श्ये । ४।२।१११ ॥ टिसिवोऽनटि वा । ४ ।२। ११२ ॥ मव्यस्याः | ।४।२।११३ ॥ अनतोऽन्तोऽदात्मने । ४।२।११४ ॥ शीडो रत् । ४।२।११५ ॥ वेर्नवा । ४।२।११६ ॥ तिवां णवः परस्मै । ४।२।११७ ॥ ग्रूगः पथानां पश्चाइश्च । ४।२।११८ ॥ आशिपि तवास्तातक । ४।२। २१९ ॥ आतो णव औः । ४ ।२ । १२ ॥ आतामातमायामाये आदिः ।४।२।१२१॥ यः सप्तम्याः । ४।२।१२२ ॥ या युसोरियामियुसौ। ४।२।१२३ ॥ इति चतुर्थस्वाध्यायस्य वितीयः पादः ॥ नामिनो गुणोऽ-- विवति । ४।३।१। उश्नोः। ४।३॥ २॥ पुस्पौ । ४ । ३ । ३॥ लघोरुषान्त्यस्य । ४।३।४॥ मिदः श्ये । ४।३।५॥ जागुः किति । ४ । ३६॥ ऋवर्णदृशोऽङि । ४।३१७॥ स्कृच्छृतोऽकि परोक्षायाम् । ४ । ३॥ ८॥ संयोगादृदः । ४।३।९॥ क्त्याशीएँ । ४३ । १० ॥ न वृदिश्चाविति क्डिल्लोऐ । ४।३॥ ११॥ भवतेः सिज्लाप । ४।३ ॥ १२ ॥ सूतेः पञ्चम्याम् । ४ । ३ । १३ ॥ युक्तोपान्त्यस्य शिति स्वरे । ४ । ३ ॥ २४ ॥ हिणोरप्विति व्यौ । ४ । ३ । १५ ।। इको वा । ४ । ३ । १६ ॥ कुटादेङिद्वदणित् । ४ । ३ ॥ १७ ॥ विजेरिद । ४ । ३ ॥ १८ ॥ वोर्णोः । ४ । ३ । १९ ॥ शिदवित ।४।३।२० ॥ इन्ध्यसंयोगात्परोक्षा किद्वत । ४।३।२१॥ स्वभेनेवा । ४।३।२२ ।। जनशो न्युपान्त्ये तादिः क्त्वा । ४।३१२३ ॥ ऋतपमृषकृशवश्चलुश्चथफः सेट् । ४ । ३ ॥ २४ ॥ वी व्यञ्जनादेः सन् चायवः । ४ । ३ ॥ २५ ॥ उति शवाईयः क्तौ भावारम्भे । ४।। २६ ॥ न दीडशीपघृषिदिवदिखिदिमिदः । ४।३।२७ ॥ मृषः क्षान्तौ । ४।३ ॥ २८ ॥ क्त्वा । ४।३।२९ ॥ सन्दस्पन्दः । ४। ३॥ ३० ॥ क्षुधलिशकुषसुधपृडमृदबदवसः । ४।३।३१ ॥ रुदविदयुषग्रहस्वपमच्छः सन् च । ४।३।३२॥ नामिनोऽनिद् । ४ । ३॥ ३३ ॥ उपान्त्वे । ४ । ३ । ३४ ॥ सिजाशिषावात्मने | ॥१०॥
SAM
Javara
Hom