________________
।।४।३॥ ३५ ॥ ऋवर्णात् । ४ । ३ । ३६ ॥ गमो वा । ४ । ३ । ३७ ॥ इनः सिच् । ४ । ३ । ३८ ॥ यमः सूचने । ४ । ३ । ३९ ॥षा स्वीकृतौ ।४।३।४०॥ इश्च स्थादः । ४ । ३ । ४१ ॥ मृजोऽस्य वद्धिः । ४।३ । ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ ॥ सिचि परस्मै समानस्याडिति । ४ । ३ । ४४ ॥ व्यञ्जनानाममिटि । ४ । ३ ॥ ४५ ॥ वोर्गुगः सेटि । ४ । ३ । ४६ ॥ व्यञ्जनादेवोपान्त्यस्यातः । ४।३।४७ ॥ वदबजलः । ४ । ३ । ४८॥ न विजागृशसक्षणम्येदितः। ४।३।४९॥ णिति । ४ । ३ ॥ ५० ॥ नामिनोऽकलिहलेः । ४।३ । ५१॥ जागुनिणवि । ४।३ । ५२ ॥ आत ऐः कृऔं । ४ । ३। ५३ ॥ न जनवधः । ४।३।५४ ॥ मोऽकमियमिरमिनमिगमिवमाचमः। ४।३ । ५५ ॥ विश्रमेवों । ४।३।५६॥ उद्यमोपरमौ । ४ । ३ । ५७ ॥ णिद्वान्त्यो णन् । ४।३।५८ ॥ उत औविति व्यअनेऽदेः । ४ । ३ । ५९ ॥ वोर्णोः। ४।३।६० ॥ न दिस्योः । ४।३।६१॥ तृहः नादीत । ४।३ । ६२ ॥
तः परादिः।४।२६शा यतुरुस्तोवेहुलम् ।४।२६४॥ सः सिजस्तेदिस्योः ॥४॥३॥६५॥ पिवैतिदाभूस्थः सिचो लुप् परस्मै न चेद् ४ाश६६॥ धेघाशाछासो वा ।४।३२६७ ॥ तन्भ्यो वा तथासि न्णोश्च । ४।३।६८॥ सनस्तत्रा वा । ४।३।६९॥ धुहस्वाल्लुगनिटस्तथोः ।४।३२७०॥ इट ति।४।३ । ७१॥ सो धि वा। ४।३ । ७२ ॥ अस्तेः सि हस्त्वेति । ४ । ३ । ७३ ॥ दुइदिहलिहगृहो दन्त्यात्मने वा सकः । ४।३।७४ ॥ स्वरेऽतः । ४ । ३ । ७५ ॥ दरिद्रोऽद्यतन्यां वा । ४ । ३ । ७६ ॥ अशित्यस्सन्णकच्णकानदि । ४ । ३ । ७७ ॥ व्यञ्जनाः सच दः । ४ । ३ । ७८ ॥ सेः सदां च रुवा । ४ । ३ । ७९ ॥ योऽशिति । ४ । ३। ८०॥ क्यो वा । ४।३।८२॥ अतः।४।३।८२ ॥णेरनिटि । ४।३।८३ ॥ सेदक्तयोः । ४।३।८४॥ आमन्ताल्लाय्यत्नावय । ४।३।८५॥ लघोपि । ४।३।८६ ॥ वामोः। ४ । ३ । ८७ ॥ मेडो वा मित् । ४।३।८८ ॥ क्षी । ४।३।८९॥ क्षय्यजय्यौ शक्तौ । ४।३। ९० ॥ कय्यः क्रया । ४ । ३ । ९१ ॥ सस्तः सि । ४ । ३ । ९२ ॥दीय दीड विडति स्वरे । ४ । ३ । ९३ ॥ इडेत्पुसि चातो लुक् । ४ । ३ । ९४ ॥ संयोगादेर्वाशिष्यः । ४।३।९५ ॥ गापास्थासादामाहाकः। ४।३१९६॥ ईय॑ञ्जनेऽयपि । ४।३ । ९७ ॥ प्राध्मोयहि । ४।३।९८ ॥ हनो नीर्वधे । ४ । ३ । ९९ ॥
णिति घात् । ४ । ३ । १०० ॥ अिणवि घन् । ४ । ३१०१॥ नशेर्नेश् वाहि । ४ । ३ । १०२ ॥ मयत्यसूवचपतः श्वास्यवोचपप्तम् । ४ । ३ । १०३ ॥ PSI शीस एः शिति । ४।३।१०४ ॥ विडति यि शय् । ४ । ३ । १०५ ॥ उपसर्गादहो इस्वः । ४।३।१०६ ॥ आशिषीणः।४।३। १०७॥ दीघश्वियङ्
यक्येषु च । ४ । ३ । १०८ ॥ तो रीः। ४ । ३ । १०९॥रिः शक्याशीर्ये । ४ । ३ । १२० ॥ ईश्वाववर्णस्यानव्ययस्य । ४।३।१११ ॥ क्यनि । ४ । ३ ।। ११२ ॥ क्षुड्गधेऽशनायोदन्यधनायम् । ४ । ३ । ११३ ॥ कृपाश्चान्मैथुने स्सोऽन्तः । ४ । ३ । ११४ ॥ अस् च लौल्ये। ४ । ३ । ११५॥ ॥ इति चतुर्थाध्यायस्य तृतीयः पादः॥ ॥ अस्तिववोभूवचावशिति । ४।४।१॥ अघम्क्यरलच्यजेवी । ४।४।२॥ त्रने वा । ४।४।३॥ चक्षो वाचि शांग
Recememesereereasarisemerive36-28