________________
६५॥ बिच ते पदस्तलुक् च । ३।४।६६॥ दीपजनबुधपूरितायिप्यायो वा।३।४ । ६७ ॥ भावकर्मणोः।३।४।६८॥ स्वरग्रहदशहन्भ्यः स्यसिजाशी:श्वस्तन्यां अिड् वा । ३।४।६९॥ क्यः शिति । ३ ॥ ४॥ ७० ॥ कर्तर्यनद्यः शव् । ३ । ४ । ७२ ॥ दिवादेः श्यः । ३ । ४ । ७२ ॥ भ्रासभ्लासभ्रमक्रमालमत्रसित्रुटिलपियसिसंयसेर्वा । ३।४ । ७३ ॥ कुषिरजेाप्ये वा परस्मै च ।३ । ४ । ७४ ॥ स्वादेः क्षुः। ३ । ४ । ७५ ॥ वाक्षः । ३ । ४ । ७६ ॥ तक्षः स्वार्थे वा । ३ । ४ । ७७ ॥ स्तम्भूस्तम्भूस्कम्भूस्कुम्भुस्कोः श्वा च । ३।४ । ७८ ॥ क्यादेः।३ । ४ । ७९ ॥ | व्यञ्जनाच्छ्नाहेरानः । ३ । ४ । ८०॥ तुदादेः शः । ३ । ४ । ८१॥ रुधां स्वराच्छ्नो नलुक् च । ३ । ४ । ८२ ॥ कृगतनादेशः । ३ । ४ । ८३॥ सृजः श्राद्धे ।
जिक्यात्मने तथा । ३।४। ८४ ॥ तपेस्तपाकर्मकात । ३।४।८५॥ एकघातौ कर्मक्रिययकाकक्रिये।३।४।८६ ॥ पचिदुहेः। ३।४ । ८७ ॥ न ) कर्मणा बिच् । ३ । ४ । ८८ ॥ रुधः । ३।४। ८९ ॥ स्वरदहो वा । ३।४।९०॥ तपः कनुतापे च । ३।४। ९१ ॥ णिस्नुश्यात्मनेपदाकर्मकात् । ३। । ४।९२॥ भूषार्थसकिरादिभ्यश्च विक्यौ । ३ । ४।९३ ॥ करणक्रियया कचित् । ३ । ४।९४ ॥ ॥ इति तृतीयोऽध्यायः ॥ ॥
॥ चतुर्थोऽध्यायः॥४॥ द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः । ४।१।१॥ आद्योऽश एकस्वरः । ४।१।२॥ सन्याश्च । ४।१।३॥ स्वरादेद्वितीयः । ४।१। ४॥ न बदनं संयोगादिः । ४।११५॥ अयि रः । ४।२।६॥ नानो द्वितीयाद् यथेष्टम् । ४।१।७ ॥ अन्यस्य । ४।१।८॥ कण्ड्वादेस्तृतीयः । ४। १।९॥ पुनरेकेषाम् । ४।१।१०॥ यिः सन्वेष्यः । ४।१।११॥ हवः शिति । ४।१ । १२ ॥ चराचरचलाचलपतापतवदावदघनाघनपाटूपटं वा ।
४।१।१३ ॥ चिलिदचनसम् । ४ । १।१४॥ दाश्वत्साहन्मीदवत् । ४।१।१५ ॥ ज्ञप्यापो जीपीए न च द्विः सि सनि । ४।२।१६ ॥ ऋध ईत् । १९४।१।१७ ॥ दम्भो धिप धीम् । ४ । १।१८ ॥ अव्याप्यस्य मुचेर्नोग्या । ४।१।२९ ॥ मिमीमादामित् स्वरस्य । ४।१।२०॥ रमलभशकपतपदामिः। ।४।१।२१॥ राधेधे । ४।१।२२ ॥ अवित्परोक्षासेदद्यवोरेः । ४।२।२३ ॥ अनादेशादेरेकव्यञ्जनमध्येऽतः । ४।१ । २४ ॥ तृत्रपफलभजाम् । ४ ।
१॥ २५ ॥ भ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा । ४।१।२६ ॥ श्रन्थग्रन्थो नलुक् च । ४।१।२७॥ दम्भः।४।१। २८ ॥ थे वा। | ४ । १ । २९ ॥ न शसददवादिगुणिनः । ४ । १ । ३० ॥ हौ दः । ४ । १ । ३१ ॥ देदिगिः परोक्षायाम् । ४ । १ । ३२ ॥
marrrrrenia