________________
श्रीम
।३।३ । ९७ ॥ समुदाउने यमेरग्रन्थे । ३।३१९८ ॥ पदान्तरगम्ये वा।३।३।९९ ॥ शेषात परस्मै । ३।३।१०० ॥ परानोः कृगः । ३।३ । १०२॥ [१ प्रत्यभ्यतेः क्षिपः । ३।३ । १०२। प्रादहः । ३।३।१०३ ॥ परेमपश्च । ३।३ । १०४ ॥ व्याड्परे रमः । ३।३ । १०५ ॥ वोपात । ३।३। १०६ ॥ अणिगि माणिकर्तृकानाप्याणिगः । ३।३ । १०७ ॥ चल्याहारार्थबुधयुधप्रद्रश्रनशजनः । ३।३ । १०८ ॥ ॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥ गुपौधूपविच्छिपणिपनेरायः । ३।४।१। कमेणिङ् । ३।४।२। ऋतेडीयः । ३।४।३ ॥ अशावि ते वा । ३।४।४ ॥ गुपतिजो गक्षान्तौ सन् । ३ । ४।५॥ कितः संशयप्रतीकारे। ३।४।६॥ शान्दान्मान्वधानिशानार्जवविचारवरूप्ये दीर्घश्चेतः।३।४।७॥ धातोः कण्वादेर्यक् । ३।४।८॥ व्यञ्जनादेरेकस्वराद्धृशाभीक्ष्ण्ये यङ्वा । ३ । ४।९॥ अव्यतिमुत्रिमूत्रिसूच्यशोंः ।३।४ । १० ॥ गयर्थादलुटिले । ३। ४। १२ ॥ गृलुपसदचरजपजभदशदहो गर्थे । ३।४।१२॥ न गृणाशुभरुचः। ३१४ ॥१३॥ बहुलं लुप् । ३।४।१४॥ अचि । ३।४।१५॥ नीतः । ३ । ४।१६ ॥ चुरादिभ्यो णिच् ।३।४।१७ ॥ युजादेनेवा । ३।४।१८॥ भूङः प्राप्तौ णिछ । ३।४।१९ ॥ मयोक्तृव्यापारे णिग् । ३। ४ । २० ॥ तुमोदिच्छायां सन्नतत्सनः ।।४।२१॥ द्वितीयायाः काम्यः ।३।४।२२॥ अमाव्ययात क्यन् च ।।४।२३॥ आधाराचोपमानादाचारे ।३४।२४॥कर्तुः किगल्भक्लीबहोडात्तु डित् । ३१४॥२५॥ ॥क्यङ् ।३।४।२६॥सो वा लुक् च ।।४॥ २७॥ ओजो सरसः । ३।४।२८ ॥ च्व्यर्थे भृशादेः स्तोः ।।४।२९॥ डाच्लोहितादिभ्यः पित् । ३ । ४॥३०॥ कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे । ३।४ । ३१ । रोमन्थायाप्यादुचर्वणे । ३ । ४ । ३२ ॥ फेनोष्मवाष्पधूमादुद्वमने ।३। ४ । ३३ ॥ सुखादेरनुभवे ।। ।३।४।३४ ॥ शब्दादेः कृतौ वा । ३।४।३५ ॥ तपसः क्यन् । ३।४ । ३६॥ नमोवरिवश्चित्रकोऽचर्चासेवाश्चर्ये । ३।४। ३७ ॥ अङ्गान्निरसने णिङ् ।३।४।३८॥ पुच्छादुत्परिव्यसने । ३।४।३९ ॥ भाण्डाव समाचिती । ३।४।४०॥चीवरात्परिधार्जने । ३ । ४ । ४१ ॥ णिज् बहुलं नान्नः
कृगादिषु । ३।४।४२ ॥ व्रताद्भुजितन्निवृत्त्योः । ३ । ४ । ४३ ॥ सत्यार्थवेदस्याः। ३।४।४४ ॥ श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरेतकलुक् । ३ ।। ३१ ४।४५ ॥ धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् । ३ । ४ । ४६ ॥ दयायास्कासः । ३। ४ । ४७ ॥ गुरुनाम्पादेरनृच्छूर्णोः । ३ । ४ । ४८॥ १ जाग्रुपसमिन्धेर्नवा । ३ । ४ । ४९ ॥ भीहीभृहोस्तिब्वत् । ३ । ४॥ ५० ॥ वेत्तेः किन् । ३।४।५१ ॥ पञ्चम्याः कृग् । ३ । ४ । ५२ ॥ सिजद्यतन्याम् ||
।३।४।५३ ॥ स्पृशमशकशतृपदपो वा । ३।४।५४ ॥ इशिटो नाम्युपान्त्याददशोऽनिटः सन । ३।४।५५ ॥ श्लिषः।३।४।५६ ॥ नासत्वाश्लेपे ।३।४।५७॥ णिश्रिद्रसूकमः कर्तरि ।३।४।५८ ॥ धेश्वेर्वा । ३।४।५९ ॥ शास्त्यमुवक्तिख्यातेरङ । ३।४।६० ॥ सत्यतेवो । ३४६१ ॥ हालिप्सिचः । ३।४।६२॥ वात्मने । ३।४ । ६३॥ लुदित्युतादिपुष्यादेः परस्मै ।३।४।६४॥ ऋदिच्छ्विस्तम्भूस्तुम्भूम्रचुम्लुच्ग्रचूग्लुचूग्लुञ्चूचो वा । ३।४॥