________________
अथ सप्तमोऽध्यायः ॥७॥ यः।७।१।१॥ वहति रथयुगप्रासात् । ७ । १।२॥ धुरो यैयण् । ७ ॥ १ ॥ ३ ॥ वामाबादेरीनः । ७।१।४ ॥ अश्चैकादेः । ७।१५॥ हलसीरादिकण् । ७ । १॥ ६॥ शकटादण् । ७ । १।७॥ विध्यत्यनन्पेन । ७।१। ८॥ धनगण लब्धारि । ७।१।९॥णोऽन्नात् । ७ । १ । १० ॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् । ७।१।११॥ नौविषण तार्यये । ७।१।१२ ॥ न्यायार्थादनपेते । ७।१ । १३ ॥ मतमदस्य करणे ।७।१।१४ ॥ तत्र साधौ । ७।१। १५ ।। पथ्यतिथिवसतिस्वपतेरेयण । ७ । १ ॥ १६ ॥ भक्ताण्णः । ७।१।१७ ॥ पर्षदो ण्यणौ । ७।१।१८॥ सर्वजनाण्ण्येननौ । ७।१ । १९ ॥ प्रतिजनादेरीनन् । ७ ॥१॥ २०॥ कथादेरिकण् । ७ । १॥ २१॥ देवनान्ताचदर्थे । ७।१। २२ ॥ पाद्यायें । ७ । ११२३ ॥ ण्योऽतिथेः । ७।१।२४॥ सादेश्वातदः । ७ । १।२५ ॥ इलस्य करें । ७।१ । २६॥ सीतया संगते । ७।१।२७ ॥ ईयः । ७ । १ ॥२८॥ हविरन्नभेदापूपादेयों वा । ७।१। २९ ॥ उवर्णयुगादेयः। ७।१।३० ॥ नाभन चादेहांशात् । ७।१।३१॥ न चोषसः।७ । २ । ३२ ॥ शुनो वश्वोदूत् । ७ । १।३३ ॥ कम्बलान्नान्नि । ७ । १ ॥ ३४ ॥ तस्मै हिते । ७ । १ ॥ ३५ ॥ न राजाचार्यब्राह्मणकृष्णः । ७।१ । ३६ ॥ पाग्यङ्गरथखलतिलयवषब्रह्ममाषायः। ७।१।३७ ॥ अव्यज्ञात् थ्यप् । ७।१।३८॥ चरकमाणवादीनन् । ७।१।३९ ॥ भोगोत्तरपदात्मभ्यामीनः । ७ ॥१॥ ४०॥ पञ्चसर्वविश्वाजनात्कर्मधारये । ७।१। ४१ ॥ महत्सर्वादिकण् । ७॥१॥ ४२ ॥ सर्वाण्णो वा । ७।१।४३ ॥ परिणामिनि तदर्थे । ७।१।४४ ॥ चर्मण्यत् ।७।१४५ ॥ ऋषभोपानहाञ् ज्यः । ७।१। ४६ ॥ छदिवलरेयण् । ७।१।४७ ॥ परिखाऽस्य स्यात् । ७ । १ । ४८ ॥ अत्र च । ७ । १ । ४९ ॥ तद् । ७ । १ । ५०॥ तस्या क्रियायां वत् । ७।१॥५१॥ स्यादेरिवे । ७ ।। ५२ ॥ तत्र । ७।१।५३ ॥ तस्य । ७।१।५४ ॥ भावे खतल । ७ । ११ । १॥ ५५॥ प्राक् त्वादगडुलादेः । ७।१५६॥ नञ्तत्पुरुषाधादेः।७।१।५७ ॥ पृथ्वादेरिमन्या। ७।१ । ५८ ॥ वर्णवादिभ्यष्ठयण च वा ।७।१ । ५९ ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च । ७।१ । ६०॥ अर्हतस्तो न्त च । ७ । १ । ६१ ॥ सहायाद्वा । ७ । १ । ६२ ॥ सखिव। णिदूतायः। ७।१ । ६३ ॥ स्तेनानलुक् च ।७।१ । ६४ ॥ कपिज्ञातेरेयण् । ७।१। ६५ ॥ प्राणिजातिवयोऽर्थादग् । ७ । १ । ६६ ॥
युवादेरण् । ७।१।६७ ॥ हायनान्तात् ।७।१ । ६८ ॥ वृवर्णाल्लवादेः । ७ । १। ६९ ॥ पुरुषहृदयादसमासे । ७ । १ । ७० ॥ श्रोत्रि