________________
अष्टाध्याय
श्रीहेमश यायलुक् च । ७ ।। ७१ ॥ योपान्त्याद्दरूपोत्तमादप्रख्यादकन् । ७।१। ७२ ॥ चोरादेः। ७।१।७३ ॥ द्वंद्वाल्लित । ७ । १। ७४ ॥
गोत्रचरणाच्छ्लाघात्याकारप्राप्त्यवगमे । ७ । । । ७५ ॥ होत्राभ्य ईयः ॥ ७।१ । ७६ ॥ ब्रह्मणस्त्व. ७ । । ७७ ॥ शाकटशाकिनौ क्षेत्रे । ७१११७८ ॥ धान्येभ्य ईनन् । ७।१।७९॥ बीहिशालेरेयण । ७।१।८०॥ यवयवकषाष्टिकाद्यः । ७।१।८१॥ वाणुमापात् । ७।१।८२॥ वोमाभङ्गातिलात् । ७ । १।८३ ॥ अलाव्वाश्च कटो रजसि । ७ । १ । ८४ ॥ अहा गम्येऽश्वादीन ।७।१ । ८५ ॥ कुलाज्जल्पे । ७ । १ । ८६ ॥ पाल्वादेः कुणः पाके । ७।१।८७॥ कर्णादेमले जाहः । ७।१।८८ ॥ पक्षात्तिः । ७।१।८९ ॥ हिमादेलुः सहे । ७।११९० ॥ वलवातादूलः । ७।१।११॥
शीतोष्णतपादालुरसहे । ७।१।९२ ॥ यथासुखसंमुखादीनस्तदश्यतस्मिन् । ७ । ११९३ ॥ सर्वादेः पथ्यङ्गकर्मपत्रपत्रिशरावं व्याप्नोति । ७।१।९४ ॥ आम। पदम् । ७ । १ । ९५ ॥ अनुपदं बद्धा । ७ । १ ॥ ९६ ॥ अयानयं नेयः । ७ । १॥ ९७ ।। सर्वान्नमत्ति । ७॥ १ ॥ २८ ॥ परोवरीणपरंपरीणपुत्रपौत्रीणन् । ७ । ११।९९ ॥ यथाकामानुकामात्यन्तं गामिनि । ७ । १ । १०० ॥ पारावारं व्यस्तव्यत्यस्तं च । ७।१।१०१ ॥ अनुग्वलम् । ७.२ । १०२॥'अध्वानं येनौ । ७ १ ।१।१०३ ॥ अभ्यमित्रमीयश्च । ७।१।१०४॥ समांसमीनाद्यश्वीनाचमातीनागवीनसाप्तपदीनम् ।७।१।१०५॥ अषडक्षाशितंग्वलंकालपुरुषादीनः । ७
। १ । १०६ ॥ अदिस्त्रियां वाचः ।७।१।१०७ ॥ तस्य तुल्य कः संज्ञामतिकृत्योः।७।१।१०८॥ न नृपूजार्यध्वजचित्रे । ७।१। १०९॥ अपण्ये जीवने । ७।१ । ११० ॥ देवपयादिभ्यः । ७।१।१११ ॥ वस्तरेया । ७।१।११२ ॥ शिलाया एयच्च । ७।१।११३ ॥ शाखादेयः । ७।१।११४॥ दोभव्ये । ७।१।११५ ॥ कुशाग्रादीयः । ७।१।११६ ॥ काकतालीयादयः । ७।१।११७॥ शर्करादेरण । ७।१।१२८॥ अः सपल्याः ।७।१। ११९ ॥ एकशालाया इकः।७।१ । १२० ॥ गोण्यादेचेकण् । ७ । १ । १२१ ॥ कर्कलोहितात् टीकण् च । ७ । १ । १२२ ॥ वविस्तृते शालशङ्कटौ । ७।१। १२३ ॥ कटः । ७।१।१२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे । ७।१।१२५ ॥ अवाकुटारथावनते । ७।१।१२६ ॥ नासानतितद्वतोष्टीटनाटभ्रटम ७ 1११ १२७॥ नेरिनपिटकाश्चिक्विचिकश्वास्य । ७।१।१२८ ॥ विडचिरीसौ नारन्ध्रे च । ७।१।१२९॥ लिनाल्लश्चक्षुपि चिल् पिल चुल् चास्य ७।१। १३० ॥ उपत्यकाधित्यके । ७।१ । १३१ ॥ अवैः सघातविस्तार कटपटम् । ७।१।१३२ ॥ पशुभ्यः स्थाने गोष्ठः । ७।१ । १३३ ॥ द्वित्वे गोयुगः ।। १ । १३४ ॥ पदत्वे षड्गवः । ७।१।१३५ ॥ तिलादिभ्यः स्नेहे तैलः । ७।१।१३६ ॥ तत्र घटते कर्मणष्ठः । ७।१।१३७ ॥ तदस्य संजातं तारकादिभ्य इतः । ७।१।१३८ । गीदमाणिनि । ७।१।१३९ ॥ प्रमाणान्मात्रट् । ७।१।१४० ॥ हस्तिपुरुपाद्वाण । ७।१।१४१ ॥ वो दन्नद् द्वयसद ।७।१।१४२ ॥ मानादसंशये लुप् । ७।१।१४३ ॥ द्विगोः संशये च । ७।१।१४४ ॥ मात्र ।७।१।१४५ ॥ मानशादिशतेः । ७।१।१४६ ॥