________________
MPIMPAL
-vAvMVAV
Ammmmmmmmmmmmmn
डिन् । ७।१।१४७ ॥ इदंकिमोऽतरिय किय् च स्य । ७।११४८ ॥ यत्तदेवदो डावादिः ।७११ । १४२ ॥ यत्तरिकमः संख्याया डतिर्वा । ७।१।। १५० ॥ अवयवात्तयद् । ७।१।१५१॥ द्विनिभ्यां मयड्दा । ७।१।१५२ ॥ यादगुणान्मूल्य केगे मयट् । ७।१। १.३ ॥ अधिकं तत्संख्यमस्मिन् अतसहस्र शतिशद्दशान्ताया डः।७।१।१५४ ॥ संख्यापूरणे डट् । ७।२।१५२॥ विंशत्पादेवा तमट् ।७।१।१५६॥ शतादिमानार्धमाससंवत्सरात् ।७।१ १५७॥ पष्टयादरसंख्यादेः।७।१।१५८ ॥ नो मट् । ७ । १ । १५९ ॥ पित्तिथदाहुगणगसंघात् । ७।१।१६० ॥ अतोरिथन् ।७।१।१६१ ॥ पटकांतकतिपयात्यद । ७।१।२६२ ॥ चतुरः । ७।१।१६३ ॥ येयो चलुक् च । ७।१।१६४ ॥ द्वेस्तीयः । ७।१।१६५ ॥ त्रेस्तु च । ७।१।१६६ ॥ पूर्वमनेन सादेश्चेन् । ७।१।१६७ ॥ इष्टादेः । ७।१।१६८ ॥ श्राद्धमय भुक्तमिकेनौ । ७।१।१६९ ॥ अनुपयन्वेष्टा । ७।१।१७० ॥ दाण्डाजिनिकायःशुलिकपाचकम् । ७।१।१७१ ॥ क्षेत्रेऽन्यस्मिन्नाश्य इयः।७।१। १७२ ॥ छन्दोऽधीते श्रोत्रश्च वा । ७।१। १७३ ॥ इन्द्रियम् ।७।१।१७४ ॥ तेन विते चञ्चुचगौ । ७।१।१७५ ॥ पूरणाद्ग्रन्थस्य ग्राहकेको लुक् चास्य । ७।१।१७६ ॥ ग्रहणाद्वा । ७।१।१७७ ॥ सस्याद्गुणात्पारेजाते । ७।१।२७८ ॥ धनहिरण्ये कामे । ७ । १ । १७९ ॥ स्वाङ्गेषु सक्ते । ७। १ । १८० ॥ उदरे विकणायूने । ७।१ । १८१ ॥ अंशं हारिणि । ७ । १ । १८२ ॥ ११ तबादचिरोद्धते । ७।१।१८३ ॥ ब्राह्मणान्नानि । ७।१ । १८४॥ उष्णात् । ७ । १ । १८५ ।। शीताच कारिणि । ७ । १ । १८६ ॥ अधेरारूठे । ७।१। १८७॥ अनोः कमितार । ७।१।१८८ ॥ अभेरीश्च वा । ७।१।१८९ ॥ सोऽस्य मुख्यः । ७।१ । १९० ॥ शृखलकः करमे । ७ । १ । १९१ ॥ उत्सोरुन्मनसि । ७।१ । १९२॥ कालहेतुफलाद्रोगे । ७ ।।१९३ ॥ प्रायोऽन्नमस्मिन्नान्नि ।७।१।१९४ ॥ कुल्माषादण् । ७।१।१९५॥ वटकादिन् । 3 ७।१।१९६ ॥ साक्षाद् द्रष्टा । ७।१।१९७ ॥ ॥ इति सप्तमस्य प्रथमः पादः ॥ ॥ तदस्यास्त्यस्मिन्निति मतुः । ७।२।१ ॥ आ यात् । ७।११ २॥२॥ नावादेरिकः । ७।२।३॥ शिखादिभ्य इन् । ७।२।४॥ ब्रीद्यादिभ्यस्तौ । ७॥२॥५॥ अतोऽनेकखरात । ७।२।६॥ अशिरसोऽशीर्षश्च । ७।२।७॥ अर्थार्थान्ताद्भावात् । ७ । २१८॥ ब्रीह्यर्थतुन्दादोरिलश्च । ७।२।९॥ स्वाङ्गाद्विद्धाते । ७।२।१०॥ वृन्दादारकः । ७।२।११॥ शृङ्गात् । ७।२।१२ ॥ फलबर्हाच्चेनः । ७।२।१३ ॥ मलादीमसश्च । ७।२।१४ ॥ मरुत्पर्वणस्तः । ७।२। १५ ॥ वलिवटितुण्डेभः । ७ । २ । १६ ॥ कर्णाहंशुभमो युस । ७।२।१७॥ कंशंभ्यां पुस्तियस्तुतवभम् । ७।२।२८ ॥ बलवातदन्तललाटादूलः । ७।२।१९ ॥ प्राण्यङ्गादातो लः। ७॥२॥२०॥ सिध्पादिक्षुद्रजन्तुरुग्भ्यः । ७।२।२१ ॥ प्रज्ञापोंदकफेनाल्लेलौ । ७।२ । २२ ।। कालाजटाघाटात्क्षेपे । ७।२।२३॥ वाच आलाटौ । ७।२। २४ ॥ ग्मिन् । ७।२।२५ ॥ मध्वादिभ्यो स।७।२।२६ ॥ कृष्यादिभ्यो बलन् । ७।२।२७ ॥ लोमपिच्छादेः शेलम् । ७।२॥ २८ ॥ नोङ्गादेः।७।२।
-AVVIP