________________
Boato N
भ्पः कानो न भवति । केचित्तु एभ्य एवं कसुर्नान्येभ्यः कानस्तु * प्रसय एव नेष्यते इसाहुः । अपरे तु सर्वधातुभ्यः कसुमेवेच्छन्ति न कानम् । भूताधिकारेणैचो- 18 पं० अ० क्तपरोक्षाविपयत्वे लब्धे तयग्रहणं 'परोक्षामात्रप्रतिपत्त्यर्थम् । तेन पेचिवान् 'इसादि सिद्धम् ॥ २ ॥ श्वेयिवनाश्वदनूचानम् ॥५॥२॥३॥ एते शब्दा
भूतेऽर्थे कसुकानान्ताः कतीरे वा निपायन्ते । इणः कसुर्निपात्यते । ईयिवान् । समीयिवान् । उपेयिवान् । तथा नपूर्वादनातेः कमुरिडभावश्च निपासते । अनाधाRK । तथा वचेबूंगादेशाद्वानुपूर्वात्कानो निपात्यते । अनूचानः । निपातनस्येष्टविषयत्वात् कर्तुरन्यत्र *अनूक्तमिसायेव भवति । बेग एवेच्छन्त्यन्ये । वावचनात्पक्षेऽद्यत
न्यादयोऽपि । अगात् । उपागात् । उपैत् । ' उपेयाय । नाशीत् । नानात् । नाश । अन्ववोचत् । अन्वब्रवीत् । अन्ववक् । अनूवाच ॥ ३॥ अद्यतनी ॥५।२।४॥ भूतेऽर्थे वर्तमानादातोरयतनी विभक्तिर्भवति । अकापीत ॥ ४॥ विशेषाविवक्षाव्यामिश्रे॥५॥२॥५॥ अनद्यतनादिविशेपस्याविवक्षायां व्यामिश्रणे च सति भूतेऽये वर्तमानाद्धातोरद्यतनी विभक्तिर्भवति । अकादि । अहापीत । अगमाम घोपान् । अपाम पयः। अजैपीत गों हूणान् । रामो वनमगमत् । सतोऽप्यत्र विशेपस्याविवक्षा यथाऽनुदरा कन्या अलोमिका एडकेति । व्यामिश्र, अद्य द्यो वामुक्ष्महि । विशेषाविवक्षेति किम् । अगच्छाम घोपान् । अपिवाम पयः । अजयद्गों हूणान् । रामो वनं जगाम । हस्तन्यादिविषयेऽप्यद्यतन्यर्थं वचनम् ॥६॥'रात्रौ वसोऽन्त्ययामा स्वप्तर्यद्य ॥५॥२६॥ रात्रौ भूतेऽर्थे वर्तमानादसतेर्धातोर्खस्तन्यपवादोऽद्यतनी विभक्तिर्भवति अन्त्ययामास्वप्तरि सचेदथों यस्यां रात्रौ भतस्तस्या एवान्त्ययामं व्याप्यास्वप्तार कतरि वर्तते । अद्य तेनैवान्ययामेनावच्छिन्नेऽद्यतने चेत्प्रयोगो भवति नायतनान्तरे । न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित्कंचिदाह। कभवानुपितः स आह 'अमुत्रावासमिति । राज्यन्ययामे तु मुहूर्तमपि स्वापे यस्तन्येव अमुत्रावसमिति ॥ ६ ॥ अनद्यतने ह्यस्तनी ॥ ५। २ । ७॥ आ न्याय्यादत्यानादा न्याय्याच संवेशनादहरुभयतः सार्धरात्रं वा अद्यतनः कालः। तस्मिन्नसति भूतेऽर्थे वर्तमानाद्धातोर्यस्तनी विभक्तिर्भवति । अकरोत् । अहरद । अनयतन इति किम् । अकार्षीत् ॥ ७ ॥ *ख्याते दृश्ये ॥५॥२८॥ स्यात् ॥-प्रत्यय एवं नेष्यते इति । सन्मते कानो नासीरपर्य ॥-परोक्षामात्रप्रतिपत्यर्थमिति । अन्यथा 'श्रुसद -इति विहितपरोक्षाविषय एष स्यात् । तेभ्य एव भूतमागे विधानास तु 'परोक्षे ' एति विहितपरोक्षाया पिपगे ॥-इत्यादि सिद्धमिति । भूताधिकारे हि अनुवर्तमानेऽपरोक्षे एवातीते स्यात् परोक्षे तु परत्वात् परोक्षा स्वादियुभयोरप्यर्थ सगृह्यते तेन पपाचेति यकन्ये पेचियानित्यादि सिबम् ॥-वेयिवदना-॥ तत्र सु'-इत्यनेन परोक्षाविपये पसुकानो पिहिताविति शस्तन्पादिविषये न स्यातामिति निपातनम् । अत एवानाऽगात् ऐत् इत्यायपि पापय फियते ॥-अनूक्तमित्याधेवेति । अग कानो न भवति ॥-उपेयायेति । 'नामिनोऽकलिहलेः' इति वृद्धौ ‘पूर्वस्यास्ये '-इति पूर्वस्येयादेशे च रूपम् ॥-विशेषाविवक्षा॥-अनयतनादिविशेषस्याऽविवक्षायामिति । शादिपदात्परोक्षपरिग्रह ॥-रात्रौ वसो-|-अमुत्रावात्समिति । उपाध्यायल्याह-राधतुर्थे यामे यदा वाक्य प्रयुके तदाऽमुनापारसमिति । वस्यानिकान्तरानिमहासयमनयतनामिति सासनीप्रसने यदा प्रयोक्ता सफलमतिक्रम्य राधिप्राहरलग जागरितवान् बदाऽयतनी । यदा सुहमा प्रयुक्त तदा शस्तन्येव । यत्सून वसेठेर रात्रिशेपे जागरणसततापिति तन्मतसमहामिद सूत्रमेव व्याख्येयम् ॥-रात्री व--सप्तर्यऽयेति । कोऽर्थ. अन्ययामप्रयोगे क्रियमाणे अन्ययामेति लुप्तसप्तम्येकवचनान्त पदम् ॥-एयाते -