________________
श्रीम.
साम्भ्याम् ॥ ८॥ ४॥३८० ॥ सुपा अम्हासु ॥ ८।४ । ३८१ ॥ त्यादेराध-त्रयस्य बहुत्वे हि नवा ॥ ८।४ । ३८२ ॥ मध्य-त्रयस्यायस्य हिः ॥ ८ । । ३८३ ॥ बहुत्वे हुः ॥ ८।४।३८४ ॥ अन्त्य-त्रयस्यायस्य उं॥ ८।४ । २८५ ॥ बहुत्वे हुँ ॥ ८।४।३८६ ॥ हि-स्वयोरिदुदेत् ॥ ८।४।३८७ ॥ वर्त्यति स्यस्य सः॥८॥४॥ ३८८ ॥ कियेः कीसु ॥ ८।४। ३८९ ॥ भुवः पर्याप्ती हुच्चः॥८४ । ३९० ॥ गो ब्रुवो वा ॥८॥४॥३९१ ॥ ब्रजेवुवः ॥ ८ ३९२ ॥ दृशेः प्रस्सः॥८।४ । ३९३ ॥ ग्रहेण्हः ।। ८।४ । ३९४ ॥ तक्ष्यादीनां छोल्लादयः ॥ ८।४ । ३९५ ॥ अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-ध-द-ध-व-भाः॥८।४।३९६ ॥ मोऽनुनासिको वा ॥ ८॥ ४ ॥ ३९७ ॥ वाघो रो लुक् ॥ ८।४ । ३९८ ॥ अभूतोऽपि कचित् ॥ ८ ४ । ३९९ ॥ आपद्विपसंपदा द इः ॥८४|४००॥ कथं-यथा-तथा धादेरेमेमेहेधा डितः ॥४॥४०१॥ यादृक्तादृक्कीदृगीदृशां दादेहः ॥८४४०२॥ अतां डइसः ॥८४ । ४०३ ॥ यत्र-तत्रयोवस्य डिदेत्य्वत्तु ॥ ४।४०४॥ एत्थु कुत्रात्रे ॥ ८४|४०५॥ यावत्तावतोर्वादे उं महि ॥ ८।४। ४०६ ॥ वा यत्तदोतो.बडः ॥ ८॥ ४४०७॥ वेदकिमोर्यादेः ॥८॥४,४०८॥ परस्परस्या-दिरः ॥८४१४०९॥ कादि-स्थैदोतोरुचार-लाघवम् ॥८४४१०॥ पदान्ते -हुँ-हि-हंकाराणाम् ॥८॥ ४ ॥ ४११॥ म्हो म्भो वा ॥दा४।४२२॥ अन्यादृशोन्नाइसावराइसौ ॥८॥४४१३॥ प्रायसः पाउ-प्राइव-प्राइम्ब-पग्गिम्वाः ॥८॥४|४१४॥ वान्यथानुः ॥८।४।४१५॥ कुतसः कउ कहन्तिहु ॥८४ । ४१६॥ ततस्तदोस्तोः ॥८४४१७॥ एवं-पर-सम-ध्रुव-मा-मनाकएम्ब-पर समाणु ध्रुवु मं मणाचं ॥८४॥४१८॥ किलाथवा-दिवा-सह-नहेः किराहवइ दिवे सहुँ नाहि ॥८४४१९॥ पश्चादेवमेवैवेदानी-प्रत्युतेतसः पच्छइ एम्बड़ जि एम्बहिं पञ्चलिउ एत्तहे ॥८४|४२०॥ विषण्णोक्त-वमनो बुन्न-वुत्त-विचं ॥८॥४॥ ४२२॥ शीघ्रादीनां वाहल्लादयः ॥८॥४।४२२॥ हुहुरु-घुग्यादयः शब्द-चेष्टानुकरणयोः ॥८॥४/४२३|| घइमादयोऽनर्थकाः ॥८॥४॥४२४॥ तादर्थे केहि-तेहि-सि-रेसि-तणेणाः॥ ८ ॥४॥ ४२५ ॥ पनर्विनः स्वार्थे डः ॥ ८॥ ४॥ ४२६ ॥ अवश्यमो डे-डौ ॥८।४।४२७ ॥ एकशसो दिः ॥८।४।४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक च ॥८।४। ४२९ ॥ योगजाश्चैपाच ॥८।४।४३०॥ स्त्रियां तदन्तावोः ॥८॥४।४३१॥ आन्तान्तालाः ॥८।४।४३२ ॥ अस्येदे ॥ ८॥४३।। युष्मदादेरीयस्य डारः॥८॥४॥ ४३४ ॥ अतोडेतलः ॥८४।४३५॥ त्रस्य डेतहे ॥८४१४३६॥ त्व-तलोः पणः ॥८४४३७॥ तव्यस्य इएन्वउ एन्वर्ड एवा ॥८॥ ४॥४३८॥ क्त्व इ-इउ-इवि-अवय: ॥८।४।४३९ ॥ एप्प्येपिण्वेव्येविणवः ॥४॥४४०॥ तुप एक्मणाणहमणहिं च ॥ ८।४।४४१ ॥ गमेरेप्पिण्वेप्प्योरेलुंग वा ॥ ८४४४२॥ तनोणमः॥८। ४.४४३ ॥ इवाथै ननउ नाइ-नावइ-जणि जणवः ॥८॥४॥ ४४४ ॥ लिङ्गमतन्त्रम् ॥ ८।४।४४५॥ शौरसेनीवत् ।।८।४ । ४४६ ॥ व्यत्ययश्च ॥ ८॥४॥४४७ ॥ ॥शेष संस्कृतवत्सिद्धम् ॥ ८ । ४ । ४४८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासने अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः॥
॥
१॥