________________
Voc
वा ॥ ८।४।३०० ॥ अहं वयमोहगे ॥ ८।४।३०१॥ शेषं शौरसेनीवत् ॥ ८।४ । ३०२ ॥ जो ज्या पैशाच्याम् ॥ ८।४ । ३०३ ॥ राज्ञो वा चित्र ॥८।४ । ३०४ ॥ न्य-ण्योञ्जः ॥ ८।४।३०५ ॥ णो नः ॥ ८॥ ४ । ३०६ ॥ तदोस्तः ॥८।४ । ३०७ ॥ लोकः ॥ ८।४ । ३०८ ॥ मा-पोः सः ॥८।४।३०९ ॥ हृदये यस्य पः॥ ८।४ । ३१० ॥ टोस्तुर्वा ॥८॥४।३११ ॥ क्त्वस्तूनः ॥ ८।४ । ३१२ ॥ खून-त्थूनौ वः ॥८।४ । ३१३ ॥ र्य-स्न-टां रिय-सिन-सटाः कचित् ॥८।४।३१४ ॥ क्यस्येय्यः॥८।४।३१५ ॥ कृगो डीरः॥८॥४।३१६ ॥ यादृशादेदोस्तिः ॥८।४। ३१७॥ इचेचः॥ ८।४।३१८ ॥ आत्तेश्च ॥ ८।४।३१९ ॥ भविष्यत्येय्य एव ॥ ८॥४।३२०॥ अतो उसेडोतो-डातू ॥८१४ । ३२१॥ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ८।४ । ३२२ ॥ शेषं शौरसेनीवत् ॥ ८॥ ४ । ३२३ ॥ न-क-ग-च-जादि-पट्-शम्यन्त-सूत्रोक्तम् ।। ८ । ४ । ३२४ ॥ चूलिका-पैशाचिके तृतीय- | तुर्ययोराद्य-द्वितीयौ ।। ८।४।३२५ ॥ रस्य लो वा ॥ ८।४।३२६ ॥ नादि-युज्योरन्येपाम् ॥ ८॥ ४ । ३२७ ॥ शेषं प्राग्वत् ॥ ८।४ । ३२८ ॥ स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ८।४ । ३२९ ॥ स्यादौ दीर्घहस्वौ ॥८॥४।३३० ॥ स्पमोरस्योद ॥ ८।४।३३१ ॥ सौ पुस्योदा ॥ ८॥ ४॥ ३३२. ॥ एट्टि ॥४।४।३३३ ॥ डिग्नेच्च ॥ ८॥ ४॥ ३३४ ॥ भिस्यद्वा ॥ ८॥ ४ । ३३५ ॥ उसेहे-हू ॥८॥४॥ ३३६ ॥ भ्यसो हुं ॥८।४ । ३३७ ॥ उसः स-हो-स्सवः ॥ ८॥ ४॥ ३३८ ॥ आमो है ॥ ८।४ । ३३९ ॥ ९ चेदुद्भ्याम् ॥ ८।४ । ३४० ॥ उसि-भ्यस्-डीनां हे ई-हयः ॥ ८ । ४ । ३४१ ॥ आहो णानुस्वारौ ॥ ८।४ । ३४२ ॥ एं चेदुतः ॥ ८॥ ४ । ३४३ ॥ स्यम्-जस्-शसां लक् ॥ ८॥ ४ । ३४४ ॥ षष्ठयाः॥ ८।४। ३४५ ॥ आमन्व्ये जसो होः ॥ ८॥४॥३४६ ॥ भिस्सुपोई ॥ ८॥ ४ । ३४७ ॥ त्रियां जस्-शसोरुदोत् ॥ ८।४।३४८ ॥ टए॥८।४ । ३४९ ॥ ङस्-डस्योई ॥ ८॥ ४॥ ३५० ॥ भ्यसामोर्तुः ॥८।४। ३५१ ॥ डे-हिं । ८।४ । ३५२ ॥ कीवे जम्-शसोरि ॥ ८॥ ४ । ३५३ ॥ कान्तस्यात उं स्यमोः॥ ८।४ । ३५४ ॥ सर्वादेर्डसेही ॥८॥४। ३५५ ॥ किमो डिहे वा ॥ ८।४।३५६ ॥ डेहि ॥ ८॥ ४ । ३५७ ॥ यत्ततिभ्यो ङसो डासुर्नवा ॥ ८॥४॥ ३५८ ॥ स्त्रियां डहे ॥ ८॥ ४ ॥ ३५९ ॥ यत्तदः स्यमो ॥८।४।३६० ॥ इदम इमुः क्लीवे ॥ ८॥ ४ । ३६१ ॥ एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥८ । ४ । ३६२ ॥ एइजेस-शसोः ॥ ८।४ । ३६३ ॥ अदस
ओइ॥८॥४॥३६४ ॥ इदम आयः॥८॥४। ३६५ ॥ सवेस्य साहो वा ॥4॥४।३६६ ॥ किमः काई-कवणों वा ॥८॥४।३६७ ॥ युष्मद: सौ तुई ॥८।४ । ३६८ ॥ जस्-शसोस्तुम्हे तुम्हई ॥ ८॥ ४॥ ३६९ ॥ दा-न्यमा पई तई ॥८।४। ३७० ॥ भिसा तुम्हेहिं ॥८।४। ३७१ ॥ उसिडस्भ्यां तउ तुज्झ-तुध्र ॥ ८।४ । ३७२ ॥ भ्यसांभ्यां तुम्हहं ॥८४।३७३ ॥ तुम्हासु सुपा ॥ ८।४ । ३७४ ॥ सावस्मदो हजै ॥८।४ । ३७५ ॥ जस-शसोरम्हे अम्हइं ॥८।४।७३ ॥ टा-धमा मई ॥4॥४॥३७७ ॥ अहोई भिसा ॥८॥४॥ ३७८ ॥ महू मशु उसि-डास्भ्याम् ॥८।४। ३७९ ॥ अम्हहं भ्य
ordina
mercenenec
ANADANIADMAWAL