SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ never स्य लुग्वा भवति । युवां युष्मान् वा आवामस्मान् वाऽऽचष्टे, णिचि किपि तल्लुकि च युष्म् अहम् इति मान्तत्वम् । युष्मभ्यम् । अस्मभ्यम् । युषभ्यम् । असभ्यम् । युष्मद् । युषद् । अस्मद् । असद् । युष्माकम् । युषाकम् । अस्माकम् । असाकम् । शेष इत्येव । युपान् । असान् । युपाभिः । असाभिः । युपासु । असासु । एषु पूर्वेण मकारस्यात्वम् । टाडयोसि नित्यत्वात्त्वमादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे, युप्या । अस्या । युष्य । अस्थि । युध्योः । अस्यो । अयः शब्दान्तरमाप्त्या यत्वमप्यनियमिसाश्रीयते तदा परत्वात्पूर्वं त्वमाद्यादेशे अकारस्य यत्वे ख्या । म्या व्यि । म्यि । गुन्योः । आव्योः । अथ ' सकृद्रते स्पद्धे यद्वार्थितं तद्भाधितमेव इत्याश्रीयते तदा यत्वाभावे, त्वेन । मेन । युवयोः । आवयोः । त्रे | मे । अत्रासर्वादिसंवन्धित्वात् ङे: स्मिन्नादेशो न भवति । अथ 'किव प्रकृतिवाह' इति सर्वादिसंवन्धित्यम् तदा भवसेव+ स्मिन्नादेशः ॥ सिजङस्मयये तु परत्वात् त्वमहमादय एवादेशा भवन्ति । त्वम् । अहम् | यूयम् । वयम् । तुभ्यम् । मह्यम् । तत्र । | मम । एके तु मन्तयोर्युष्मदस्मदोरादेशानेच्छन्ति ॥ ९ ॥ मन्तस्य युवावौ द्वयोः | २||१०॥ द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मन्तस्य मकारावसानस्यात्रयस्य तत्संवन्धिनि अन्यसंबन्धिनि वा स्यादौ परे यथासंख्यं युव आव इत्येतावादेशौ भवतः । युनाम् । आवाम् । युवाभ्याम् । आवाभ्याम् । गुवयोः । आवयोः । | अतिक्रान्तौ युवाम् आवां वा अतियुवाम् । अयावाम् । अतिक्रान्तं युवाम् आवां वा अतियुवाम् असावा पश्य । अतिक्रान्तौ युवामावां वा अतियुवाम् असावां पश्य || एवम् अतियुवान् । अत्यावान् अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवाभिः । अत्यावाभिः । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवत् । अखावत् । अतियुवाभ्याम् । असावाभ्याम् । आगतम् । अतियुवत् । अत्यावत् । अतियुवयोः । अत्यानयोः सम् । अतियुवाकम् । असावाकम् । अतियुवयि । अत्यावयि । अतियुवयोः । । अत्यावयोः । अतियुवासु | अत्यावासु ॥ सिजङेङस् इत्येतेषु पुनः परत्वात्त्वमहमादयः । मन्तस्येति किम् । मकारावधेर्यथा स्यात् न तु सर्वस्य । तेन युवकाभ्यामावकाभ्यामित्यत्राकश्रुतिः, युवयोरावयोरित्यत्र तु दकारस्य यत्वं सिद्धम् | अन्यथा गुन्योराव्योरित्यनिष्टं स्यात् । द्वयोरिति किम् । युष्मान् । अस्मान् । युप्पाभिः। अस्माभिः । युष्मभ्यम् । अस्मभ्यम् । युष्मत् । अस्मत् । युष्माकम् । अस्माकम् । युष्मासु । अस्मासु । द्वयोरपि युष्मदस्मद्विशेषणं | तु स्यादिस्तदा न द्वित्वे इति न युवादेश ॥ - शब्दान्तरेति । प्राक् मकारस्य पश्चात् अकारस्य यप्राप्ति । अथवा पूर्व युष्मिति प्रकृते पचाच्चेति प्रकृते ॥ - अत्रासर्वादिसंबन्धित्वादिति । युष्मद स्मढी त्वमहवाचके सर्वादिगणमध्ये दृश्येते । अत्र तु त्वा मा वक्ति यस्तद्वाचके इति न सर्वादिनी ॥ अथ क्विवर्थमिति । विवन्तयोर्युष्मदस्मदोयोंऽर्थस्तमर्थ किप्सहिता युष्मदस्मद्रूपा प्रकृतिरेवाह । न हि प्रकृति बिना किप् भवति ॥ - स्मिन्नादेश इति । तेन त्वस्मिन् मस्मिन् सन्निपातन्यायस्याऽनित्यत्वे स्वास्मिन् मास्मिन्नित्यपि ॥ - सिजसिति । एतेन प्रक्रियागौरव निरस्त भवति । अन्यथाऽनेन मकारलोपेऽपि सिप्रत्ययादिना सह त्वमहमायादेशे सर्वेऽपि प्रयोगा सिध्यन्ति ॥ - मन्तस्य ॥ हिस्वेति वृत्य | द्वयोरित्यनेन द्रव्यप्रधानत्वात् सामान्यवाचिनापि युष्मदस्मदर्थं एव द्वित्वविशिष्टो निर्दिश्यतेऽर्थान्तरे तयोर्वृत्त्यभावात् । स्यादिविशेषणत्ये तु गुणाभिधायित्वात् स्यादेर्गुणप्रधानतया द्वित्वे इति भावप्रत्ययान्तेन निर्दिश्येत । यथा द्वित्वे वान्नाविति ॥ युवावादेशयो सस्वरले णिगि किपि तलोपे च युव्योराज्योरित्यादिषु फल दृश्यम् । एवमुत्तरसूत्रे लिय स्यि ॥ परत्वात् त्वमहमादय इति । यदि परत्वेन त्वमहमादय करिष्यन्ते तर्हि परादन्तरङ्ग बलीय इति 1
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy