________________
श्रीहैमश० ॥ २॥
दात्वम् । त्वाम् । माम् । युवाम् । आवाम् । युवाभ्याम् । आवाभ्याम् । व्यञ्जन इत्येव । युप्मभ्यम् । अस्मभ्यम् ॥ ६ ॥ टाङयोसि यः । २।१।७॥ युष्मदस्मदित्येतयोः स्वसंवन्धिषु अन्यसंवन्धिषु वा टाङिओस् इत्येतेषु स्यादिपु परेषु यकारोऽन्तादेशो भवति । त्वया । मया । अतित्वया । अतिमया । अतियुवया । अ- | त्यावया । अतियुष्मया । अत्यस्मया । त्वयि । मयि । अतित्वाय । अतिमाये । प्रेययुवयि । प्रियावयि । प्रिययुप्मयि । प्रियासमाय । युवयो । आवयोः । अतियुवयोः । अत्यावयो । अतित्वयोः। अतिमयोः अतियुष्मयो । अत्यस्मयो । टाङचोसीति किम् । यत् । मत् । लुगपवादौ योगौ ॥७॥ शेषे लुक।२।१॥ ८॥ यस्मिन् प्रत्यये आत्वयकारौ विहितौ ततोऽन्य. शेपस्तस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुग्भवति । युष्मभ्यम् । अस्मभ्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । त्वद् । मद् । अतित्वद् । अतिमद् । युष्मद् । अस्मद् । अतियुष्मद् । अत्यस्मद् । युष्माकम् । अस्माकम् । अतियुष्माकम् । अत्यस्माकम् । अलिङ्गे युष्मदस्मदी इति अन्तलोपे खियामाप् || न भवति । शेप इति किम् । त्वयि । माये ॥ ८ ॥मोर्वा । २।१।९॥ युष्मदस्यदिखेतयोर्मकारान्तयोः स्वसंवन्धिनि अन्यसंवन्धिनि वा शेपे स्यादौ परे मकार
सति मन्तत्वाभावात् त्वमादयो न स्यु । णिज्वाक्यावस्थायि यबहुवचन तत् किवृती गौण बभूव इति स्वमौ भवत ॥-व्यञ्जन इत्येवेति । ननु व्यञ्जनग्रहण विनापि युष्मभ्यमित्यादय प्रयोगा अनेनात्वे कृते 'लुगातोऽनाप ' इत्याकारलोपे सिध्यन्ति । कि व्यञ्जनाधिकारेण । सत्यम् । सूत्रस्य व्यक्त्वा प्रवर्तनात् आत्वे कृते लुबादिक न प्रवर्तत इति व्यअनग्रहणम् । तथा व्यञ्जनाभाये युमाक युपाकमित्यादी अनेन सूत्रेण आकार गुव स्यात् । न तु 'मोर्या ' इति मकारलोप ॥-युप्मभ्यमिति । ननु लुगस्येत्यालोपे मोर्चा कथन । उच्यते । स्वरस्य स्थानिवत्वात् । तर्हि युप्मूशब्दाद्यसो ऽभ्यमादेशे लुक् न प्रामोति। नैवम् । प्रत्यासत्या यस्मिन् प्रत्यये लुग् भवति । तस्मितेच प्रत्यये पूर्वस्य यदि कार्य भवति तदा स्थानित्वमन तु प्रत्ययान्तरे लुक् अत स्थानित्वाभाव । मोति सूत्रस्थानवकाशवाहा स्थानित्वाभाव ॥-टाड्यो-|| ओध ओष औसी 'स्थादायसण्येय ' इत्येकशेष । तत टाच डि ओसी चेति कार्य तेन पष्ठीसप्तम्योरपि ग्रह । अन्यथा डिना साहचर्यात् | सप्तम्या एवं ओसो ग्रहण स्यात् । गन्वत्र ओस्ग्रहणाभावेऽपि 'शेपे लुग्' इति दलोपे एगहुस्भोसीत्यनेन एत्वे एदैतोऽयायित्ययादेशे च अतियुवयोरित्यादि सिध्यतीति । सत्यम् । णिचि अन्त्य| स्वरादिलोपे युवाचादेशे 'शेपे लुग्' इत्यकारलोपे अकारस्याभावात् युग्योरित्यादौ यत्व न सिध्यतीति ओसग्रहणम् ॥-शेपे-॥ शेपग्रहणाभावे टाइयोसीत्यधिकार आगछेत् । न च वाच्य टाडयोसीत्यधिकारो यद्यभिप्रेत स्यात्तदा टाड योसि यलुकावित्येकमेव कुर्यात् । यतो लुगिति उत्तरार्थ पृथकरण कर्तव्यमेव । अन्यथा टाड योसि यलुकावित्यधिकारोऽग्रेतनेऽपि सूत्रे गछेत् इत्याशङ्कायां
शेषग्रहणम् ॥-स्त्रियामाप्त भवतीति । केवलयोयुष्मदस्मदोर्नन्ता सख्येति लक्षणेनालिझल्वभणनात् । अथ बहुबीही तत्पुरुपे घाऽन्यपदार्थादिप्रधानत्वेन युष्मदस्मदन्तस्य स्त्रीत्वे आप कथ न भवति । है। उच्यते । सनिपातलक्षणन्यायात् दलोपोऽभ्यम सनिधानव्यवधाने न निमित्तम् । तहि युप्मभ्यामित्यादिपु केवलप्वप्यत एवं न्यायादाप न भविष्यति । कि लिजानुशासने तयोर्वजनेन । सत्यम् । न्याया-13 | ना स्थविरयष्टिन्यायेन प्रवृत्तेविश्वास कर्तुमशक्य ॥-मोर्वा । ननु युवामाचष्टे इति बाक्ये णिचि विपि स्यादौ युवादेश कथ न भवति । सत्यम् । यदा युप्मदसदी हिरवे तदा स्वादिर्न यदा
CRoe