________________
भीमश० पर्थः ॥ ८८४ ॥ गमेडिंडे च ॥ ८८५ ॥ गम्लं गतावित्यरमात कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः। जगत् स्थावरजङ्गमो लोकः। जगती पृथ्वी ॥८८५॥ | ॥ ६०॥ भातेर्डवतुः ॥ ८८६ ॥ भांर दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो 'दीर्घलादि कार्यार्थः ॥ ८८६ ॥ दुसरुहियुषित
डिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्ययो भवति । इंग् हरणे । हरित् हरितो वर्णः ककुन् वायुः मृगजातिः अश्वः सूर्यच । सं गतौ । सरित् नदी । रुहं जन्मनि । रोहित वीरुत्प्रकारः मत्स्यः सूर्यः अनिः मृगः वर्णश्च । गुपः सौत्रः । योपति गच्छति पुरूपमिति योपित् स्त्री । तडण् आघाते । तडित् विद्युत् ॥ ८८७ ॥ उदकाच्छेडित् ॥ ८८८ ॥ उदकपूर्वात होधि गतिवृद्ध्योरित्यस्मात् डिदिव प्रत्ययो भवति । उदकेन श्वयति उदश्चित् तक्रम् । 'नाम्न्युत्तरपदस्य च इति | उदकस्य उदभावः ।।८८८॥ म्र उत् ॥८८९॥ मृत् प्राणत्याग इत्यस्मादुत् प्रत्ययो भवति । मरुत् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ यो मादिा ।।८९०॥ | गृत निगरणे इत्यस्मात् प्रत्ययो भवति स च मकारादि भवति । गर्मुत गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च । गरुत् यहः अजगरः मरकतमणिः | | बेगः तेजसा पर्तिश्च ।। ८९० ॥ शकेत् ॥ ८९१ ॥ शक्लंद शक्तावित्यस्मादृत् प्रत्ययो भवति । प्राकृत पुरीपम् ॥ ८९१ ॥ यजेः क च ॥ ८९२॥ यजी | देवपूजादिष्वित्यस्मात् ऋत् प्रत्ययो कश्चान्तादेशो भवति । यकृत अत्रम् ॥ ८९२ ॥ पातेः कृथ् ॥ ८९३ ।। पांच रक्षणे इत्यस्मात् ऋथ् प्रत्ययः किद्भवति । पृथो | SI नाम क्षत्रियाः॥ ८९३ ॥ शृदृभसेरद् ॥ ८९४ ॥ एभ्योऽद् प्रत्ययो भवति । शश् हिंसायाम् । शरद् वस्तुः । दृ भये । दरत जनपदसमानशब्दः क्षत्रियः ।।
दरदो जनपदः ॥ भस भत्सनदीयोः सौत्रः । भसत जघनम् आस्यम् आमाशयस्थानं च । भपेरपीच्छन्त्येके । भपत ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति । तनूयी विस्तारे । तद, सः। त्यज हानौ । त्यद्, स्यः। एतौ निर्देशवाचिनौ । यी देवपूजादौ । यद्, यः । अयमुद्देशनाची। ॥ ८९५ ॥ इणस्तद् ॥८९६॥ इणक् गतावित्यस्मात्तद् प्रत्ययो भवति । एतद्, एपः । समीपवाची शब्दः ॥ ८९६ ॥ प्रः सद् ॥८९७ ॥ पृश् पालनपूरणयोरित्यस्मात् सदित्येवं प्रत्ययो भवति । पति सभा ॥ ८९७ ॥ द्रो इखश्च ॥ ८९८ ॥ दृश् विदारणे इत्यस्मात्सद् प्रत्ययो भवति का इस्तथास्यं भवति । दृपत्पापाणः ॥ ८९८ ॥ युष्यसिभ्यां क्मद् ॥ ८९९ ॥ आभ्यां कि पदित्ययं प्रत्ययो भवति । युपः सत्रिः स सेवायाम् । युष्मद् , यूयम् । असूच क्षेपणे अस्मद्, वयम् ॥ ८९९ ॥ उक्षितक्ष्यक्षीशिराजिधन्विपश्चिपूपिक्लिदिलिहिनुमस्जेरन् ॥९००॥ एभ्योऽन्
प्रत्ययो भवति । उक्ष सेचने । उक्षा वृपः । तक्षी न करणे । तक्षा वर्दीकः । अक्षौ व्याप्तौ च । अक्षा दृष्टिनिपातः । ईशिक् ऐश्चयें । इशा परमात्मा । राजुम् Ri दीप्तो । राजा ईश्वरः । धन्विः सोत्रो गती, धवु.गतौ वा । धन्ना मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या । पूष बदौ । पूपा आदित्यः। लिदाच आद्रभाव ।
लेदा मुखमसेकः चन्द्रः इन्द्रश्च । णिहौच भीतौ । स्नेहा साग सुहत बशा च गौः। णुरु स्तुतौ । नव संख्या । टु मस्जोत शुद्धौ । मज्जा पृष्ठो धातुः ॥ ९०० ॥
॥२०॥