________________
Recene
Swa
किमत्ययान्ता निपात्यन्ते । द्रवतेरा च । द्राक् शीघ्रम् । एवं सरतेः, साक् । स एवार्थः ॥ इयरवादेशश्च । अनि चिरन्तनम् । आदिग्रहणादन्येऽपि ॥ ८७० ॥ स्रोश्विक् ॥ ८७१ ॥ तूं गतौ इत्यस्मात् चिक् प्रत्ययो भवति। उक् जुहूप्रभृति अग्निहोत्रभाण्डम् ॥ सुचौ। स्रुवः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ॥८७१॥ तनेडेच ॥ ८७२ ॥ तनूयी विस्तारे इत्यस्मात् डिद्वच् प्रत्ययो भवति । त्वक् शरीरादिवेष्टनम् ॥ ८७२ ॥ पारेरज ॥ ८७३ ॥ पारण कर्मममाप्तावित्यस्माद प्रत्ययो भवति । पारक शाकविशेषः माकारः सुवर्ण रत्नं च । पारजी। पारजः॥८७३ ॥ ऋधिप्रथिभिषिभ्यःकित् ।। ८७४ ॥एभ्यः किद प्रत्ययो भवति ।ऋयौच वृद्धौ । ऋधक समीपवाची अव्ययम् । प्रथिप् प्रख्याने । निर्देशादेव स्वत् । पृथक् नानार्थेऽव्ययम् । भिष् सौत्रः । भिषक् वैद्यः । भूपणिभ्यामिज भुरवणौ च ॥८७६॥ भूपणिभ्यामिज् प्रत्ययो यथासंख्यं भुर वण इत्यादेशौ च भवतः। भुंग भरणे। मुरिक वाहुः शब्दः भूमिः वायुः एकाक्षराधिकपादं च ऋक्छन्दः । पणि व्यवहारस्तुत्योः । वणिक् वैदेहिकः ।। ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक् कान्तावित्यस्मात् किदिज् प्रत्ययो भवति । शिक्कान्तः उशीरम् अमिः गौतमच ऋषिः॥ ८७६ ॥ लधेरद् नलुक् च ॥ ८७७॥ लघुङ् गतावित्यस्मात् अट् प्रत्ययो नलोपश्चास्य भवति । लघद् वायुः लघु च शकटम् ॥ ८७७ ॥ सर्तेरड ॥ ८७८ ॥ सं गतावित्यस्मादड् प्रत्ययो भवति । सरड् वृक्षविशेषः मेघः उष्ट्रजातिश्च ॥ ८७८ ॥ ईडेरविड् इस्वश्च ॥ ८७९ ॥ इंडिक स्तुतावित्यस्मादवि मत्पयो इस्वश्चास्य भवति । इडविद् विश्रवाः ॥ ८७९ ॥ किपि म्लेच्छश्च वा ॥ ८८०॥ म्लेच्छेरीडेश्च किपि प्रत्यये चा इस्खो भवति। अत एव वचनाद किए च ॥ म्लेरछ अव्यक्ते शब्दे । म्लेट म्लिट उभयं म्लेच्छजातिः। ईद् इट् स्वामी मेदिनी च ॥ ८८० ॥ तृपेः कत् ॥ ८८१॥ तृपौच प्रीतावित्पस्मात् किदद प्रत्ययो भवति । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ ८८१ ॥ संश्चदेहस्साक्षादादयः ॥ ८८२ ॥ एते कत्मत्ययान्ता निपात्यन्ते । मंपूर्वाचिनोतेर्डित समो मकारस्यानुस्वारपूर्वःवाकारश्च । संश्चत् अध्वर्युः कुहकश्च | अनुस्वारं नेच्छन्त्येके । सश्चत् कुहकः। विपूर्वादन्तेर्डिद्वेश्च गुणः। विहन्ति गर्भमिति वेहत गर्भयातिनी अमजाः स्त्री अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः। आदिग्रहणादेहद्वियत्पुरीतदादयोऽपि ।। ८८२ ॥ पटच्छपदादयो ऽनुकरणाः ॥ ८८३ ॥ पटदित्यादयोऽनुकरणशब्दाः कत्मत्ययान्ता निपात्यन्ते । पट गतौ । पटत् । छुपत् संस्पर्श, उकारस्याकारश्च । छपत् । पुतुल गतौ । पतत् । शृश हिंसायाम् । शरद । शल गतौ । शलत् । खट काझे । खटत् । दहे. प च । दपत् । डिपेः डिपत् । खनतेरश्च । खरत् । खादतेः खादव । सबै एते कस्यचिद्वि| शेषस्य श्रुतिमत्यासत्त्याऽनुकरणशब्दाः । अनुकरणमपि हि साध्वेव कर्तव्यम् न यत्किंचित् यथानक्षरमिति शिष्टाः स्मरन्ति ॥ ८८३ ॥ दुहिवृहिमहिपृषिभ्यः १६
कतः॥ ८८४ ॥ एभ्यः किदवः प्रत्ययो भवति । द्रुहौच जिघांसायाम् । दुहुन् ग्रीष्मः। वह वृद्धौ । बृहन् मद्धः । बृहती छन्दः । मह पूजायाम् । महान् पूजितः विस्तीर्णश्च । महान्तौ । महान्तः । महती । पृषू सेचने । पृषत् तत्रं जलबिन्दुः चित्रवर्णजातिः दध्युपसिक्तमाज्यं च । पृषती मृगी। स्थूलपृषतीमालभेत। ऋकारो ड्या
VaAVAT
mananewsactor
-