________________
औदम ॥ ५९॥
सोरसेः ॥८५३॥ सुपूर्वादसुन् क्षेपणे इत्यस्मादृः प्रत्ययो भवति । स्वसा भगिनी ॥८५३॥ नियो डित् ॥८५४॥ णींग पापणे इत्यस्मात् डिा प्रत्ययो भवति । ना
१९६००वि० पुरुषः ॥ ८५४ ॥ सव्यात्स्थः ॥ ८५५ ॥ सव्यपूर्वात् छां गतिनिवृत्तावित्यस्मात् डिदृः प्रत्ययो भवति । सव्येष्ठा सारथिः ॥ ८५५ ॥ यतिननन्दिभ्यां दीर्घश्च । ॥ ८५६ ॥ यतेने पूर्वाव नन्देव ऋः प्रत्ययो भवति दीर्घधानयोर्भवति । यतैङ् प्रयत्ने । याता पतिभ्रातृभगिनी देवरभार्या ज्येष्ठभार्या च । टु नदु समृद्धौ । ननान्दा भभगिनी। नखादितामोऽन्न भवति ॥ ८५६ ॥ शासिशंसिनीरुक्षुहमृधमन्यादिभ्यस्तः ॥ ८५७ ॥ एभ्यस्तः प्रत्ययो भवति । शासक अनुशिष्टौ । शास्ता गुरुः राजा च । प्रशास्ता राजा ऋत्विक् च । शंसू स्तुतौ च । शंस्ता स्तोता । णीग मापणे । नेता सारथिः । रुक् शब्दे । रोता मेघः। टुक्षुक शब्द । क्षोता मुसलम् । इंग् हरणे । इर्ता चौरः । टुडु मँगक पोपणे च । भता पतिः । धुंडल अवध्वंसने । धर्ता धर्मः। मनिच ज्ञाने । मन्ता विद्वान् प्रजापतिश्च | आदिग्रहणादुपदष्टा ऋत्विक विशस्ता घातकः इत्यादयोअप ॥८५७॥ पातेरिच ॥८५८॥ पांक रक्षण इत्यस्मात् वः प्रत्ययोधातोश्चकारोन्तादेशो भवति । पिता जनकः ॥८५८॥ मानिभ्राजेच्क् च ॥ ८५९ ॥ आभ्यां तुः प्रत्ययो लुक् चान्तस्य भवति । मानि पूनायाम् । माता जननी । भ्राजि दीप्तौ । भ्राता सोदयः ॥ ८५९॥ | जाया मिगः ॥ ८६० ॥ जाशन्दपूर्वाद मिंग्ट प्रक्षेपणे इत्पस्मात् तुः प्रसयो भवति । जायां प्रजायां भिन्वन्ति तमिति जामाता दहितपतिः ॥ ८६०॥
आपोऽप् च ॥ ८५१ ॥आपलंद व्याप्तावित्यस्मात् तः प्रत्ययो भवति अप चास्यादेशः । अप्ता यज्ञः अग्निश्च ॥ ८६१॥ नमःप च ॥ ८६२॥णमं महत्वे इत्यस्मात्तृः प्रत्पयो पचास्यान्तादेशो भवति । नप्ता दुहितु पुत्रस्य वा पुत्रः ॥८६२॥ हुपूगगोन्नीप्रस्तुप्रतिहमतिप्रस्थाभ्य ऋत्विजि ॥ ८६३ ॥ एभ्य ऋत्विज्यभिधेये तुः प्रत्ययो भवति । एक् दानादनयोः। होता । पूगश् पवने । पोता । - शब्दे, णीग् मापणे उत्पूर्वः । उद्गाता । उनेता । टुंगा स्तुती, प्रपूर्वः । प्रस्तोता। हंग हरणे प्रतिपूर्वः । प्रतिहर्ता । ष्ठा गतिनिवृत्तौ पातेप्रपूर्वः । प्रतिप्रस्थाता । एते ऋत्विजः ॥ ८६३ ॥ नियः षादिः ॥ ८६४ ॥णींग मापणे इत्यस्मात् षकारादिस्तुः प्रत्ययो भवति ऋत्विज्यभिधेये । नेष्टा ऋत्विक् ॥ ८६४ ॥ त्वष्टक्षत्तुदुहित्रादयः ॥ ८६५ ॥ एते तृपखयान्ता निपात्यन्ते । त्विषेरितोऽच । त्वष्टा देववर्धकः प्रजापतिः आदित्यश्च । पद खदने सौत्रः । क्षचा नियुक्तः अविनीतः दौवारिकः मुसलः पारशवः रुद्रः सारथिश्व। दुहेरिद किच । दुहिता तनया । आदिग्रहणादन्येऽपि ॥ ८६५ ॥ राते?ः ॥ ८६६ । रांक् दाने इत्यस्मात् डिदैः प्रत्ययो भवति । राः द्रव्यम् । रायौ । रायः ॥ ८६६ ॥ शुगमिभ्यां डोः॥ ८६७ ॥ आभ्यां डिदोः प्रत्ययो भवति । मुक् अभिगमे । द्यौः स्वर्गः अन्तरिक्षं च । गम्लु गतौ । गौः पृथिव्यादिः ॥ ८६७ ॥ ग्लानुदिभ्यां डौः ॥८६८ ॥ आभ्यां डिदौः प्रत्ययो भवति । ग्लै हर्पतये । ग्लोः चन्द्रमाः व्याधितः शरीरग्लानिश्च । णुदंत प्रेरणे । नौः जलतरणम् ॥ ८६८ ॥ तो किक् ॥ ८६९॥ तुंक् वृत्त्यादावित्यस्मात् किन प्रत्ययो भवाते । ककार कित्कार्याथैः । इकार उच्चारणार्थः । तुक् अपत्यम् ॥ ८६९ ।। द्रागाद्यः ॥ ८७० ॥ द्राक् इत्यादयः शब्दा: