________________
लूप्युवृषिदंशिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्श् छेदने । लुवा दात्रं स्थावरथ । पूग्श् पवने । पुत्रा वायुः । युक् मिश्रणे । युवा तरुणः । नृपू सेचने । वृषा इन्द्रः वृषभव । दशं दशने । दश संख्या । थुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवच् क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्णश्च ॥ ९०९ ॥ श्वन्मातरिश्वन्मूर्धन्लीहन्नर्यमन्विश्वप्सन् परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥९०२॥ एतेऽनपत्ययान्ता निपात्यन्ते । श्वयतेर्लुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूछें च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति मूर्धा शिर । प्लिहेदींश्च । प्लीहा जठरान्तरावयवः । अरिपूर्वादयेर्ण्यन्तात् अरीन् आमयतीति अर्यमा सूर्यः । विश्वपूर्वात् प्ातेः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्रश्च । परिपूर्वात् ज्वलतेडिंच । परिज्वा सूर्यः चन्द्रः अग्निः वायुश्च । महीयतेरीयलोपश्च । महा महत्त्वम् । अहेर्नलोपश्च । अंहते अहः दिवसः । मद्धैर्नलोपो ऽव् चान्तः । मयते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वैः खस्थच । न खर्वति, अथर्वा वेदः ऋषिश्च । इतिकरणादन्येपि भवन्ति ॥ ९०२ ॥ पप्यशौभ्यां तन् ॥ ९०३ ॥ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अगौटि व्याप्तौ । सप्त अष्ट उभे संख्ये ॥ ९०३ ॥ स्नामदिपद्यर्तिपृशकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णां शौचे । स्नावा शिरा नदी च । मदैच् हर्षे । मुद्रा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । मद्वरी मदिरा | बाहुलकात् ङी वनोरश्व | पदिंच् गतौ । पट्टा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश् पालनपूरणयोः । पर्व सन्धिः पूरणं पुण्यतिथिश्च । शक्ंलुट् शक्तौ । शका वर्धकिः समर्थः । शकरी नदी विद्युत् छन्दोजातिः युवति सुरभिश्व । शाकरो वृपः ॥ ९०४ ॥ ग्रहेरा च ॥ ९०५ ॥ ग्रही उपादाने इत्यस्मात् वन् प्रत्ययो भवति आकारथान्तादेशः । ग्राचा पापाणः पर्वतथ ॥ ९०५ ॥ ऋशीकुशिरुहिजिक्षिहसृदृभ्यः कनिप् ॥ ९०६ ॥ एभ्यः कनिप् प्रत्ययो भवति । ऋक् गतौ । ऋत्वा ऋषिः । शी स्वप्ने । शीवा अजगरः । क्रुशं आह्वानरोदनयोः । क्रुश्वा सृगालः । रुहं वीजजन्मनि । रुहा वृक्ष: । जिं अभिभवे । जित्वा धर्मः इन्द्रः योद्धा च । जित्वरी नदी वणिजश्च । वाराणसी जिलरीमादुः । क्षिं क्षये । क्षित्वा वायुः विष्णु मृत्युश्च । क्षित्वरी रात्रिः । हंग् हरणे । हृत्वा रुद्रः मत्स्यः वायुश्च । स्रं गतौ । सृत्वा कालः अग्निः वायु सर्पः प्रजापतिः | नीच जातिश्च । सत्वरी वेश्यापाता । धृत् स्थाने । धृत्वा विष्णुः शैलः समुद्रश्च । धृत्वरी भूमिः । दृंत् आदरे । दृत्वा दृप्तः । पकारस्तागमार्थः ॥ ९०६ ॥ सृजेः | स्रसृकौ च ॥ ९०७॥ सृजेत् विसर्गे इत्यस्मात् कनिप् प्रत्ययो भवति स्रज् सृक् इत्यादेशौ चास्य भवतः स्रज्या मालाकारः रज्जुश्च । सृकणी आस्योपान्तौ ॥ ९०७॥ ध्याप्यो पीच ॥ ९०८ ॥ ध्यै चिन्तायाम् ङ् वृद्धौ इत्याभ्यां कनिप् प्रत्ययो यथासंख्यं च धी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवा मनीषी निपादः व्याधिः मत्स्यश्च । प्यायतेः, पीवा पीनः ॥ ९०८ ॥ अतेर्ध च ॥ ९०९ ॥ अत सातत्यगमने इस्पात् कनिष् प्रत्ययो धश्वान्तादेशो भवति । अत्रा मार्गः