________________
श्रीदेमश धर्थः ॥ ८८४ ॥ गर्डिडे च ॥ ८८५ ॥ गम्लं गतावित्यस्मात् कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः। जगत् स्थावरजगमो लोकः। जगती पृथ्वी ॥८८५॥ १६१ ३००वि० ' ॥६०॥2 भातेर्डवतुः ॥ ८८६ ॥ भांर दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घलादिकार्यार्थः ॥ ८८६ ॥ हुसूहियुषित- १६
| डिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्यया भवति । हूं। हरणे । हरित् हरितो वर्णः ककुछ वायुः मृगजातिः अश्वः सूर्यश्च । सं गतौ । सरित् नदी। रुहं जन्मनि । रोहित वीरुल्मकारः मत्स्यः सूर्यः अमिः मृगः वर्णश्च । युपः सौत्रः । योपति गच्छति पुरुषमिति योपित स्त्री । तडण आघाते । तडित् विद्युत् ॥ ८८७ ॥ उदकाच्छेडित् ।। ८८८ ॥ उदकपूर्वात दोषि गतिद्ध्योरित्यस्मात् डिदित् प्रत्ययो भवति । उदकेन श्वयति उदश्चित् तक्रम् । 'नाम्न्युत्तरपदस्य च इति उदकस्य उदभावः ।।८८८॥ म्र उत् ॥८८९॥ {त् प्राणत्याग इत्यस्मादुत् प्रत्ययो भवति । मरुन् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ ग्रो मादिवा ॥८९०॥ | गृत् निगरणे इत्यस्मादुत् प्रत्ययो भवति स च मकारादिवा भवति । गर्मु गरुडः आदित्यः मधुमक्षिका तक्षा तृणं सुवर्ण च । गरुन् वर्हः अजगरः मरकतमणिः बेगः तेजसा पर्तिश्च ॥ ८९० ॥ शकेऋत् ॥ ८९१ ॥ शक्लंट शक्तावित्यस्मादृत् प्रत्ययो भवति । शकृत् पुरीपम् ॥ ८९१ ॥ यजेः क च ॥ ८९२ ॥ यजी देवपूजादिष्वित्यस्मात् ऋत् प्रत्ययो कथान्तादेशो भवति । यकृत् अत्रम् ॥ ८९२ ॥ पातेः कृथ् ॥ ८९३ ॥ पांच रक्षणे इत्यस्मात् ऋथ् प्रत्ययः किद्भवति । पृथो नाम क्षत्रियाः ॥ ८९३ ॥ शृदृभसेरद् ॥ ८९४ ॥ एभ्योऽद् प्रत्ययो भवति । शश् हिंसायाम् । शरद् ऋतुः । दृ भये । दरत् जनपदसमानशब्दः क्षत्रियः ॥ | दरदो जनपदः ॥ भस भत्सनदीयोः सौत्रः । भसत जघनम् आस्यम् आमाशयस्थानं च । भषेरपीच्छन्त्येके । भपत् ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् १९ ॥ ८९५ ॥ एभ्यो डिदद् प्रत्ययो भवति । तनयी विस्तारे । तद्, सः। त्यज हानौ । त्यद्, स्यः। एतौ निर्देशवाचिनौ । यजी देवपूजादौ । यद्, यः । अयसुद्देशवाची। ॥ ८९५ ॥ इणस्तद् ॥८९६॥ इणं गतावित्यस्मात्तद् प्रत्ययो भवति । एतद्, एपः । समीपवाची शब्दः ।। ८९६ ॥ प्रः सद् ॥ ८९७ ॥ पृश् पालनपूरणयोरित्यस्मात् सिदित्येवं प्रत्ययो भवति । पति सभा ॥ ८९७ ॥ द्रो इखश्च ॥ ८९८ ॥ दृश् विदारणे इत्यस्मात्सद् प्रत्ययो भवति इस्वश्चास्य भवति । दृषत्पापाणः ॥ ८९८ ॥ युष्यसिभ्यां क्मद् ॥ ८९९ ॥ आभ्यां कि मदित्ययं प्रत्ययो भवति । युषः सौत्र: संवायाम् । युष्मद् , यूयम् । असूच क्षेपणे अस्मद् , वयम् ॥ ८९९ ॥ उक्षितक्ष्यक्षीशिराजिधन्विपश्चिपूपिक्लिदिलिहिनुमस्जेरन् ॥९००॥ एभ्योऽन् प्रत्ययो भवति । उक्ष सेचने । उक्षा वृपः । तक्षौ तनूकरणे । तक्षा वर्द्धीकः । अक्षौ व्याप्तौ च । अक्षा दष्टिनिपातः । ईशिक् ऐश्वर्ये । ईशा परमात्मा । राजुम् दीप्तो । राजा इश्वरः । धन्विः सौत्रो गती, धव गतौ वा । धन्वा मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या। पूप वृद्धौ । पूपा आदित्यः। क्लिदाच आदभाव । लेदा मुखमसेकः चन्द्रः इन्द्रश्च । णिहौच प्रीतौ । नेहा साम महत वशा च गौः। णुक स्तुतौ । नव संख्या । टु मस्जीत शुद्धौ । मजा षष्ठो धातुः ॥१०॥
।।६०॥