________________
श्री मश० ॥ १६ ॥
रथगामी शीघ्रतमः । कथं सर्विज्ञानम् मातृस्मरणमित्यादि । कृद्योगेऽत्र पष्ठीत्युत्तरेण भविष्यति । संबन्धे स्वनेनैव । गोस्वामी पृथिवीश्वरः विद्यादायाद इत्यादिषु त्वयत्नजा शेष एव पष्ठो । 'स्वामीश्वरा - ( २-२-१८) दिसूत्रस्य नित्यं पष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् । संघस्य भद्रं भूयात्, शासनस्य भद्रं भूयादित्यादौ वाशिषिष्ठा: समासो न भवति *असामर्थ्यात् अनभिवानाद्वा । नहि संघभद्र भूयादित्युक्ते संघस्य भद्रं भूयादित्यर्थः प्रतीयते अपि तु संघभद्रं नाम संघसवन्धितया प्रसिद्धं किचिद्रकस्य चियादिति ॥ ७६ ॥ *कृति ॥ ३ । १ । ७७ ॥ ' कर्मणि कृतः ' (२-२-८३ ) ' कर्तरि ' (२-२ - ८६ ) इति च या कृति कृत्प्रत्ययनिमित्ता पष्ठो विहिता तदन्तं नाम नाम्ना समस्यते तत्पुरुषश्च समासो भवति । सिद्धसेनकृतिः । गणधरोक्तिः । इध्मग्रथनः । पलाशशातनः । धर्मानुस्म रणम् | तत्त्वानुचिन्तनम् । सर्पैिर्ज्ञानम् । एधोदकोपस्करणम् । *चौरोज्जासनम् ॥ ७७ ॥ *याजकादिभिः || ३ | १ | ७८ ॥ पठचन्त नाम याजक इसेवमादिभिर्नामभिः सह समस्यते तत्पुरुषश्च समासो भवति । ब्राह्मणानां याजकः ब्राह्मणयाजकः । एवं गुरुपूजकः । याजक पूजक परिचारक परिवेषक स्नापक अध्यापक आच्छादक उन्मादक उद्वर्तक होतृ *भर्तृ । आकृतिगणोऽयम् । तेन तुल्यार्था अपि । गुरुसदृशः । गुरुसमः । दास्याः सदृशः । वृपल्या ममः । ' पष्ठुचाः क्षेपे ' ( ३-२-२० ) इत्यलुप् । तथा अन्यत्कारकम् । विश्वगोप्ता । तीर्थकर्ता । तत्प्रयोजको हेतुश्च । जनिकर्तुः प्रकृतिः । इत्यादि सिद्धं भवति । '+कर्मजा तृचा च ' ( ३-१-८३ ) इति प्रतिषेधापवादो योगः । तुल्यार्थैः *विध्यर्थश्च ॥ ७८ ॥ *पत्तिस्थौ गणकेन ॥ ३ । १ । ७९ ॥ पत्तिरथशब्द पन्तौ गण केन नाम्ना समस्येत तत्पुरुष समासो भवति । पत्तीनां गणकः पत्तिगणकः । एवं रथगणकः । पत्तिरथाविति किम् । कार्षापणाना गणकः । गणकेनेति किम् । रथस्य दर्शकः । कथं ज्योतिर्गणकः । 'अकेन क्रीडाजोवे ' ( ३-१-८२ ) इति भविष्यति । 'कर्मजा तृचा च' ( ३-१-८३ ) इत्यस्यापवादोऽयम् ॥ ७९ ॥ * सर्वपश्चादादयः ॥ ३ । १ । ८० ॥ सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवो भवन्ति । सर्वेषां पञ्चात् सर्वपचास्पद वर्तते । सर्वचिरं जोवति । तदुपरिष्टात् रुक्मं निदधाति इत्यादि । अव्ययेन *प्रतिषेध वक्ष्यति तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसर गार्थम् ॥ ८० ॥ * अकेन क्रीडाजोवे || ३ | १ | ८१ ॥ 'कर्त्तरि वास्या विधानात् वनजाया आजीवो जीविका । पचन्तं नामाकप्रत्ययान्तेन नाम्ना समस्यते क्रीडायामाजीवे च गम्यमाने तत्पुरुषश्च समासो भवति । *उद्दालकपुष्पभञ्जिका । वारणपुष्पमअनभिधानेति । अभिधानलक्षणा हि कृतव्रतसमासा भवन्तीति न्यायात् विरक्षितार्थप्रतिपादनात् ॥ कृति ॥ - चौरोजासनमिति । 'कर्म्मणि कृत.' अपि पया समास ॥ याजका ॥ याजकेति । याजक कवि ॥ - भर्जिति । भर्तृशब्दस्य पतिवाचकस्यैवात्र पाठ ॥ कृतीत्यनेनैव सिद्धे किमयोऽय योग इत्याह-कर्मजा तथा चेतीति ॥- विध्यर्थश्चेति । तुल्यावैरिति या पष्ठी सा शेषिका न भवतीति प्रात ॥ ॥ सर्वेण पश्चादिति । यहा सबन्धे पष्ठी तदा निषेधे प्राप्ते समास । यदा तु रिरिति तदा अप्राप्ते समास ॥ - प्रतिषेध वक्ष्यतीति । यदा सबन्धे पी तदा इत्यर्थं । तत्र सवन्धपष्ठीग्रहणात्। उपलक्षणमिद तेन यदा रिरिष्टेति पष्ठी तदाऽप्राप्ते समास ॥ अकेन ॥ 'कर्मज्ञा तचा च इत्यस्यापवादस्तथ भक्तीति भजिका उद्दालकपुष्पाणा भविकेति कृते कृति' इति प्राप्नोति तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलम् ॥ यदा तु उद्दालकपुष्पाणि भव्यन्ते यस्या क्रीडायामिति विग्रहस्तदा निषेधाभावे 'कृति' इत्यनेनैव सित्वादस्य न किचित्फलम् । ननु मनक्तोति भजिकेति कर्त्तरि कथ साधयन्ति यत उद्दालकपुष्पभञ्जिकेति क्रीडानाम ततस्तस्या फोडाया भट्टे कर्तुत्व न सग
1
*X*XXXXXXXXXX******
영영