________________
भीमश०
GANA
जयति सौगाध्यायिकः । तेन जित'-(६-४-२) इत्यादिने । स्वग्रामे भवः सौवग्रामिकः । अध्यात्मादित्वादिकण् । 'भादेरिति । (७-४-१०) इति स०अ०६ प्रतिपेधात् द्वारादिपूर्वाणामपि भवति । द्वारपालस्यापत्यं दौवारपालिः । अत इन्'-(६-१-३१) । द्वारपाल्या अपत्यं दौवारपालिकः । रेवत्यादित्वादिकण् । खराध्याये भनः सौवराध्यायः । सर्गमनगाह सौवर्गनिकः । प्रभूतादित्वादिकण् । वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः । शौवभत्रः । योः समीपस्य वृद्धिप्राप्तातिति विज्ञानात वैयल्कस इत्पत्र वकारात्मागौकाशे न भवति । पाठेनैव सिद्दे स्वाध्यायस्वग्रामपागत स्वापतेयं स्वाजन्यमित्यादौ न भवति । द्वार स्वर सर स्वस्ति सादुमद् व्यल्कस वस् धन स्पयकृत व खाध्याय स्वग्राम । इति द्वारादिः॥ ६ ॥ न्यग्रोधस्य केवलस्य ॥ ७ । ४।७॥ न्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्य स्थानी अव्युत्पत्तिपक्षे तु समीपो यः परेवादिः खरस्तस्य तत्माप्तौ वृदिप्राप्ती तस्मादेव यकारात् पाक ऐकार आगमो भवति णिति तद्धिते परे । न्यग्रोधस्य विकारो नैयग्रोधो दण्डः । नयग्रोधः कपायः । केवलस्येति किम् । न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः । न्यग्रोधाः सन्त्यस्मिन् ऋश्यादित्वाचातुर-११ थिकः कः। न्यग्रोधकम् । तत्र भयो न्यायोधकः । इदमपि द्वारादीनां तदादिविधेापकम् । अन्यग्रोहतीति न्पग्रोध इति व्युत्पत्तिपक्षे नियमाथम् । केवलस्यैवेति । अव्युत्पतिपक्षे तु विध्यर्थं वचनम् ॥ ७॥ न्यहोर्वा ॥ ७ ॥४८॥ न्यदशब्दस्य तद्धिते णिति परे यकारात्यागैकारो वा भवति । न्यबोरिदं नैयङ्कवम् । न्याजवम् ॥८॥ न अस्यादेः ॥ ७॥ ४॥९॥ जप्रसयान्तस्य स्वदेश णिति तद्धिते परे यः प्रागैकारौकारौ न भवतः।प, व्यावक्रोशी। व्यावलेखी। व्यावचीं। व्यावहासी । न्यात्युक्षी। 'व्यतिहारेऽनीहादिभ्यो जः-(५-३-११६) इति जः। ततो नित्यं जिनोऽण् -(७-३-५८) इत्यण् । स्वङ्गादि, स्वङ्गस्यापत्य स्वाङ्गिः। न्याङ्गिः। व्याडिः स्वागतमित्याह स्वागतिकः । स्वध्वरेण चरति स्वाध्वरिकः । व्यवहारेण चरति व्यावहारिकः। व्यायामः प्रयोजनमस्याः व्यायाभिकी विद्या॥ स्वङ्ग व्यङ्ग व्यड स्वागत स्वध्वर व्यवहार व्यायाम । इति स्वगादिः ॥९॥ श्वादेरिति ॥७।४१०॥ श्वन्याब्द आदिरवयवो यस्य तस्य वादे म्न इति इकारादौ णिति तद्धिते प्रत्यये परे वः प्रागौकारो न भवति । श्वभरस्यापत्यं श्वाभतिः। श्वाशीर्षिः। श्वादंष्टिः । श्वगणेन चरति श्वागणिकः। श्वायूथिकः । आदिग्रहणं किम् । श्यभिचरति शौविकः । इतीति किम् । वहानस्येदं शौवहानम् । शौवभत्रम् वादंष्टायाः विकारः धौवादंष्टो मणिः ॥ १०॥ -यादेरितीति। मनशब्दोपि द्वारादिस्तगतदादे कार्यप्रतिपेधार समाप्तिर्पिशायरा प्रणर्थ ॥-शीवादप्रति । अत यद्यपि -वादष्ट्रायां भय इति वाक्ये श्वनशब्दस्यावं दृश्यते तथापि 'शुन" इत्यस्मिन्नात्वविधायके सूगे बहुलाधिकारादणि प्रत्यय एव सत्यात्य भवति । अन्यथा प्रथममारये कृते 'दोरीया' इतीग स्यात् ॥-शौवभरा इति ॥ व अत्रा यसा याहुलकात् 'शुनः' इति न दीर्घ ॥-न्यग्रोधस्य-॥ -बदमपीति। न केवल 'वादेः' इति निषेध, किा फेवलगएणमपीत्यर्थः । नन्येतत्सू रामपि किमर्थ कृतमित्याए-न्यग्रोहतीत्यादि । भयमर्थ. यदा व्युत्पत्तिपक्ष आधीयते तदा न्यक्क्षाब्दसाधनकाले या निपाम्दात प्रथमा रादपेक्षया निसवन्धिन एकारस्य पदान्तत्वात् तत्स्थागप्रादुर्भावात् यस्यापि पदान्तवे ' यः पदान्तात् -' इत्यनेनैवैदागमे सिद्ध सतीद सूर्य नियमार्थम् । भव्युत्पत्तिपक्षे व गस्यापदाम्पत्यार 'यः पदान्तात् ' इति न सिभातीति विममिदम् ॥-यड्को-॥ मायसीति नरोरु । म्यार- प्रति कः । व्युत्पत्तिपक्षे पूर्येण प्राप्ले. विभाषा अभ्युत्पत्ति