________________
अनेनदौती । व इति किम् । सौपर्णेयः । पदान्तादिति किम् । यत इमे पाताश्छात्राः । यत इतीणः शत्रन्तस्य रूपम् । तत्प्राप्तावित्येव । दाध्यश्विः माध्वश्विः। अदुतोरनादित्वावृद्धिप्राप्तिास्ति । द्वाभ्यामशीतिभ्यां निवृत्तो द्वाभ्यामशीतिभ्यामधीष्टो भृतो वा द्वे अशीती भूतो भावी वा द्वयाशीतिकः व्याशीतिकः । अत्रापि 'मानसंवत्सरस्याशाणकुलिजस्यानान्नि' (७-४-१९) इत्युत्तरपदवृद्धौ यकारस्थानिन इकारस्य वृद्धिमसङ्गो नास्तीति । माप्तियाकृते यत्ववत्वे इति वेदितव्यम् । कृते हीवर्णोवर्णयोरभावान्नास्ति प्राप्ति। वृद्धयपवादथैदौदागमः । तेन तद्धितस्य स्वरवृद्धिहेतुत्वाभावात् पुंवद्भावमतिपेयो न भवति । वैयाकरणभार्यः । शौर्वश्वभार्यः ॥५॥
द्वारादेः॥७॥४॥६॥द्वार इसेवमादीनां यौ यकारवकारी तयोः समीपस्य स्वरेष्वादेः सरस्य तत्प्राप्तौ वृद्धिप्रसङ्गे ताभ्यामेव प्राक् ऐत् औत् इत्येतावागमौ भवतः णिति तद्धिते परे। द्वारे नियुक्तः दौवारिकः । स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । स्वर्भवः सौवः । 'प्रायोऽव्ययस्य'-(७-४-६५) इत्यन्त्यस्वरादिलोपः । स्वस्तीत्याह सौवस्तिकः । अव्युत्पन्नोऽयम् । सुपूर्वस्य तु पूर्वेणैव सिद्धम् । स्वादुमृदोऽपत्यं सौवादुमृदः । व्यल्कसे भवो वैयल्कसः । विपूर्वस्य तु पूर्वेणैव सिद्धम् । यो भवः शौवस्तिकः। श्वसस्तादि:-६-३-८३) इति तिकण । शुन इदं शौवनं मांसम् । स्फ्यकृतस्यापत्यं स्फैयकृतः। ऋष्यण । स्वस्येदं सौवम् । स्वाध्यायेन
यकारवकाराभ्यामप्रेतनस्वरस्य ' वृद्धिः स्वरे-' इत्यनेन घृदिर्भवतु मा वा तथापि ' खः पदान्तात्-' इति ऐदौदागमेन भाव्यमेव प्रथम तु ऐदौदागमात् वृद्ध्या न भाव्यं तदाधकारवाददादागमस्येति कृताकृतप्रसङ्गित्वेन नित्यत्वमप्यस्ति पूर्वत्रैयलिन्द इत्यादौ तु यत्वे कृते भालिन्दशब्दसवन्धिमोऽस्य ' प्राग्प्रामाणाम् ' इति वृद्धो चिकीर्पितायां नित्यत्यादित्येक एव हेतुष्टव्यः ॥-अनेनैदौताविति। एतच 'भानो नेन्द्रवरुणस्य ' इत्यत्र यत्पूर्व सधिकार्य न भवतीति ज्ञापित तस्यानाश्रयणेन ज्ञापकज्ञापितल्वात् तस्य ज्ञापकस्य समाश्रयणे वा पूर्व यत्ववस्वाभावे ऐदौतः प्राप्लेरभावात् पूर्वमिवर्णोवर्णयोवृंदी तत भायावादेशे च स्व प्रागदौति आत ऐवौत्वे तान्येव रूपाण्यतः पूर्व वृद्धिरेव न यत्ववत्वे इत्याग्रहो न कार्य इति ॥-याता इति । नम्वत्र वृदिप्राप्यभावात् गाड्गविकलता प्रामोति । सत्यम् । पत इमे इति वाक्यकारे यद्यपि कृतयत्वस्येणो रूप तथापि इ अत् डस् अण् इत्येव द्रष्टव्य यतोऽन्तरगानपि विधीन् बहिरङ्गापि लुप बाधत इति न्यायेनान्तरस्यापि ।विणोरविति- विधीयमानस्य यत्वस्य ' ऐकाय ' इति विधीपमानया डस्प्रत्ययस्प लुपा बाधितस्यात् । ततो उसो लुपि णित्प्रत्ययमाश्रित्य वृद्धिप्राप्तिः । ततोऽन्तर झवादि बाधिष्वा यबमजनिष्ट । एतच्च वैयाकरण इत्यादिष्वपि शेय-तथाहि वि आकरण अम् अण् इति स्थितो अन्तरसामपि यस्ख बाधित्वा तेनैव न्यायेन प्रथमममो लुप ततो वृद्धिप्राप्ताव न्तरगत्वात् यवमिति ॥-याशीतीक इत्यादि । एपु - निवृत्ते ' इत्यादिभिरिकण् । अनाशीतिशब्दो दिवसार्थमासमासादे फालस्य संख्या ब्रूते इति काले वर्तमानस्वादशीतिशब्दात् 'कालारपरिजरप-'इति कालाधिकारविहितस्तेन 'हस्ताय ' इति तृतीयान्ताधिकारे 'निर्वृते ' इत्यादिसूत्रर्निर्वृत्ताद्ययं इकण् ॥-प्राप्तिश्वाकृते इति । वैयाकरण इत्यादिपु वोः स्थानिनोरिवोंवर्णयोर्वृद्धिप्रसङ्ग इस्वयः ॥-द्वारा-॥-सौव इति । अत्र भवे अण् । अथ स्वर्शब्दस्याव्ययत्वात् 'सायचिरम् '-इत्यनेन कथं न तन ॥ सत्यम् । 'वर्षाकालेभ्यः' इत्यत कालाधिकारात् ॥ -वैयल्कस इति । अत्र यकारस्वरस्य वृद्धिप्राप्तिरिति यात्मागेकारः न तु वात् प्रागीकारः । चकारसमीपे स्वरस्यैवाभावेन तृद्धिप्राप्तिनास्तीसि ।-विपूर्वस्येति । १४ विगतोऽर्क व्पर्क स्यति । श्रातो ड '-इति इ. माफियादिस्वादस्य छः ॥ शौयनमिति । सकोच एवारयस्वरादिलोपविधानादुन्न सांसे वाच्ये न भवति