________________
इजः ॥७१ ४ ॥ ११॥ वादेरि मत्ययान्तस्य गिति तद्धिते परे बंकारात्मागोकारो न भवति । श्वाभसेरिद वाभत्रम् । वाकणेः भाकर्णम् । इकारादौ निमित्त उच्चमानः पूर्वण प्रतिपेध इबन्तरूप प्रत्ययान्तरे न भागोतीति वचनम् ॥ ११॥ पदस्थानिति या ॥७।४।१२।। पदशब्दान्तस्य वादेः शब्दस्य इकारादिवजिते गिति तद्धिते परे वकारात्मागोकारो वा भवति । शुन इव पदमस्प श्वापदम् । तस्य विकारः श्वापदं, शौवापदम् । आनतीति किम् । श्वापदेन चरति श्वापदिकः।। श्वनशब्दस्य द्वारादिषु पाठात् तत्र तदादिविज्ञापितत्वानित्यमौकारागमे माश विकल्पः ॥ १२ ॥ मोठगदाज्जाते ॥ ७॥४॥१३॥ वृद्धिरित्यनुवर्तते । पोष्टशदाद भद्रशब्दाच परस्य पदशब्दस्योचरपदस्य स्वरेष्वादेः स्वरस्य स्थाने जातेऽर्थे विहिते णिति तद्धिते परे वृद्धिर्भवति । प्रोष्टपदोसु जातः प्रोष्ठपादः। भद्रपादो माणवकः । जात इति किम् । गोष्ठपदामु भवः प्रौष्ठपदो मेघः । ऊर्ध्वमौहर्तिक इति 'सप्तमी चोयमौहर्तिके। (५-४-३०) इति निपातनात, गुरुलाघवमिति गुरोलोघर्ष गुरुश्च गुरुत्वं लाधवं चेति वा, संहतपारार्थमिति संहते पारायमिति सिद्धमतो नार्थ उत्तरपदद्धिविधानेन ॥ १३ ॥ अंशादतः ॥ ७॥ ४ ॥१४॥ अंत्रवाचिनः शब्दात्परस्य अनुवाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णिति तद्धिते परे वृद्धिर्भवति । पूर्वास वासु भवः पूर्ववार्षिकः । अपरवार्षिकः। 'वर्षाकालेभ्यः' (६-३-७९) इतीकण् । पूर्वशारदः। अपरशारदः। पूर्वनैदाघः। अपरनैदाघः। पूर्वहैमनः। अपरहैमनः । त्वण । अंशादिति किन् । पूर्वासु ऋषन्तरै
परहितासु वर्षासु भवः पौर्ववर्षिकः । सुवर्षासु भवः सौवर्षिकः । ऋतोरिति किम् । पूर्वपिप्पल्या इदं पौर्वपिप्पलम् । आईपिप्पलम् ॥ १४ ॥ -सुसर्वार्धाताष्ट्रस्व ॥ ७१४ । १५ ॥ सु सर्व अर्ध इत्येतेश्यः परस्य राष्ट्रवाचिन उत्तरपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुपश्चालेषु भवः सुपाश्वालकः । सर्वपाञ्चालकः। अर्धपाञ्चालकः । सुमागधकः । सर्वमागधकः। अर्धमागधकः । बहुविषयेभ्यः (६-३-४४) इत्यकम् । राष्ट्रस्येति किम् । सुगन्धाः पण्यमस्य सौगन्धिकः । अर्धपिप्पल्या भवः आईपिप्पलः ॥ १५॥ अमद्रस्य दिशः॥७।४।१६ ॥ दिग्वाचिनः परस्य राष्ट्रवाचिनो मद्रशब्दवर्जितस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणपाश्चालकः । उत्तरपाञ्चालकः । अमद्रस्येति किम् । पौर्वमद्रः । दिश इति किम् । पूर्व पञ्चालानां पूर्वपञ्चालाः। अंशिसमासः। तेषु भवः पौर्वपञ्चालकः। अवेयवहत्तेरपि पूर्वशब्दस्य दिशि दृष्टत्वेन दिक्शब्दत्वात्तदन्तविधी पक्षे त्वप्राप्ते ॥-इन-1-वाकर्णेरिति । वाक्ये पूर्वेण औनिषेध ॥-पद-॥ श्वापदराब्दो बाहुलकात्गुनपुसके ॥-प्रोष्ट-॥ प्रकृतिहरीतक्यादिरिति वचनात् कालेऽपि प्रोष्ठपदादय स्रीलिइगा.॥-अंशा-॥-पूर्वासु वर्षास्विति । अर्थफयनमिद यावता 'पूर्वापरप्रथम-' इत्यनेन कर्मधारये पूर्ववर्पासु भयः पूर्व भागान्तर वर्षाणा वा इति कार्यम् । अन्यथाशवाचकत्वेन पूर्वस्यादिग्वाचित्वाभावात् । दिगधिकम्-' इति न स्यात् । एन पूर्वशारद इत्यादायपि यथा पूर्व भागान्तर शरद पूर्व भागान्तर निदाघस्य तत्र भव ॥-ऋत्वन्तरर्व्यवहितास्विति । अत्र हि पूर्वशब्दो न वाणामेकदेश मूते कितु व्यवहितत्वमिति न पूर्वशब्दोऽशवचनः ॥-सुस-॥-सुपाञ्चालक इति । परसादौ पञ्चालशब्दो ब्राह्मणवाच्येव गृह्यत इति केचित् । तन्मतेन नानान् कित्वकनेव ॥-बहुविषयेभ्य इति । 'सुसाईदिकशब्दभ्यो जनपदस्प' इति हापकात्तदन्तस्यापि भवति ॥-अम-॥-पूर्व पञ्चालानामिति । अत्र पूर्वशब्दस्य भागान्तस्याचित्वेन दिग्शब्द स्वाभावात् 'सुसधिदिक्शब्देभ्यो जनपदस्य ' इति न्यायेन दिकशब्दापरतो जनपदस्य तदन्तविधिविधीयमानो न प्रामोतीति कथ 'बहुविषयेभ्य ' इत्यकज् इत्याह-अवयववृत्तेर