________________
औहमवा० ॥४५॥
प्रत्यासत्तेस्तैरेव समानाधिकरणात गौणानाम्नस्तृतीयाद्यास्तृतीयाचतुर्थीपञ्चमीपग्रीसप्तम्यो भवन्ति । धनेन हेतुना वसति । धनाय हेतवे वसति। धनोद्धगर्वसति । धनस्य देतोर्वसति । धने हेतौ वसति । एवं धनेन निमित्तेन । धनेन कारणेन । धनेनापदेशेन । धनेन प्रयोजनेनेत्यादयोऽपि । तत्सामानाधिकरण्याच हेत्वर्थेभ्योऽपि तो एव भवन्ति । प्रत्यासत्तेस्तैरेव समानाधिकरणादिति किम् । अन्नस्य हेतुः। अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति। हेतुशब्दप्रयोगे तु पष्टीमेवेच्छन्ति। असायर्थमिदम्॥११॥ 'सर्वादेः सर्वा॥२।२।११९॥हेत्वथैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेर्गौणान्नाम्नःसर्वा विभक्तयो भवन्ति। को हेतुर्वसति चैत्र। के हेतु वसति। केन हेतुना । कस्मे हेतवे । कस्माद्धेतोः। कस्य हेतोः। कस्मिन् हेतौ। एवं यो देतः। यं देतम। येन हेतना। यस्मै हेतवे। यस्माद्धेतोः। यस्य हेतोः । यस्मिन हेतौ। स हेतुः। तं हेतुम् । तेन हेतुना । तस्मै हेतवे । तस्माद्धेतोः। तस्य हेतोः। तस्मिन् देती। सों हेतः। सर्व हेतुम् । भवान् हेतुः । भवन्तं हेतम्। भवता हेतुना। उभौ हेतू। उभाभ्यां हेतुभ्याम्। | इत्यादि । एवं कि कारणं कि निमित्तं कि प्रयोजनमित्यादि । तत्समानाधिकरणादित्येव । कस्य हेतुः । प्रथमां नेच्छन्त्येके । द्वितीयामपरे ॥ ११९ ॥ 'असत्वारादाहाडासङग्यम् ॥ २।२।१२० ॥ सत्वं द्रव्यं ततोऽन्यदसत्यम् । आरादान्तिकयोः । तन्त्रेणोभयोग्रहणम् । असत्ववाचिनो दूरादिन्तिकार्थाच्च टा सि ङि अम् इत्येते प्रत्यया भवन्ति । गौणादिति निवृत्तम् । दुरेणं ग्रामस्य ग्रामाद्वा । दूराद्धामस्य ग्रामाद्वा । दूरे ग्रामस्य ग्रामाद्वा । दुरं ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृऐन, विपकृष्टात, विप्रकृष्टे, विप्रकृष्ट ग्रामस्य ग्रामाद्वा तिष्ठति । अन्तिकार्थ, आन्तिकेन, अन्तिकात, अन्तिके, अन्तिक ग्रामस्य ग्रामाद्वा वसति । एवमभ्याशेन, अभ्याशात, अभ्याशे, अभ्याशं ग्रामस्य ग्रामाद्वा । केचिदारादर्थैः पञ्चम्यन्तयुक्तात्पश्चमी नेच्छन्ति । तेन दुरादामस्य, अन्तिकादामस्येत्येव भवति । न तत्सर्वसंमतम् । पञ्चम्या अपि दर्शनात् । दूरादावसथान्मत्रं दुरात्पादावसेचनम् ॥ दूराच्च भाव्यं दस्युभ्यो दूराच कुपिताद्गरोः ॥१॥ इति । असत्वेति किम् । दूरः पन्थाः । अन्तिकः पन्थाः। दृराय पथे देहि । अन्तिकाय पथे देहि । दूरस्य पथः । अन्तिकस्य पथः स्वम् । कथं चिरं चिरेण चिराय चिरात् चिरस्येति ।
सबन्धे पष्ठयेयास्ति । न तत्र तृतीयाचा इति सामद्धेिस्यर्थै समानाधिकरणादेतोरेव तृतीयाद्या भवन्तीति । गत्तरसूत्रेण सर्वा विभक्तय इति सविभत्त्यन्तर्गतत्वात् तृतीयाया अपि सिद्धा किमर्थमिदमित्याह-असोयथमिति । हेतौ तृतीयाया विरणाद्धेतो, गुणादसिया नवा' इति पञ्चम्या प्राप्तायामय विधिरारभ्यत इति ॥-सोदेः-॥ प्रिया सर्व य गति बरवीही इत्यर्थयोगेऽपि न सर्वा विभक्तय , अन्यपदार्थप्रधानत्वेन सौदेगौणत्वात् । गौणे मुख्य च मुख्य कार्यसप्रत्ययः । कर्मधारये परमसर्व हेतु बसतीत्यादि तु भवति । ग्रहणवता नामेति तु नोपतिष्ठतेऽन्न ॥-असत्वा-॥ असत्वे आरादर्थ., न विद्यते सत्व यस्य स चाऽसौ आरादर्थश्च वा ॥-गौणादिति निवृत्तमिति । विभक्तिसबद्धत्यात्तनिवृत्तावित्यर्थ । अन्न हि दादीनि वचनान्युपात्तानि । न तृतीयाद्या विभक्तयः ॥-दूरेण ग्रामस्य ग्रामाद्वा इत्यादि । इदतदितिसर्वनामप्रत्यवमर्शयोग्यार्थाभिधायवेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्वरूपायर्याभिधायकत्वं न विरुष्यते । तथाऽत्र प्रामशब्दात् 'आरादथे । इति वा पञ्चन्या पक्षे 'शेप' इति षष्ठी ॥-अन्तिकाय पथे इति । अनोपपदविभक्के कारकविभक्तिरिति पञ्चमी बाधित्या : चतुर्थी ॥-न तत्सर्वसंमतमिति । यत. काशिकाकारोऽप्याह पञम्या अपि दर्शनात् लोकाचारमन्थे ॥-कथामिति । आरादर्थत्वाभावात् कथमेभ्यो द्वितीयाद्या इत्याशवार्थ ॥
GVANAMAVAwanamaA
1४५॥