________________
भिभवतौ क्यङ्मत्यये सुमनायते दुर्मनायते अभिमनायते हस्तिनातिकामति अतिहस्तयति सेनया आभियाति अभिषेणयतीत्यादावपि द्रष्टव्यम् । धातोरिति प्रा. क्चेति चाधिकारो गतिसज्ञा यावत् । प्र परा अप सम् अनु अब निस् दुस् निर् दुर् वि आइ नि अधि पात परि उप अति अपि सु उत् अभि इति प्रादिः॥ ३ । १ ॥ १ ॥ *ऊर्याद्यनुकरणधिडाचश्च गतिः॥३।१।२॥ ऊर्यादय अनुकरणानि च्च्यन्ता डाजन्ताच शब्दा उपसगोच धातोः संवन्धिनो गतिसंज्ञा भवन्ति । तस्माच धातोः प्रागेव प्रयुज्यन्ते । ऊर्यादिः, ऊरीकृत्य । उररोकृत्य । ऊरोकृतम् । उररीकृतम् । अनुकरण, खाद्कृत्य । फुत्कृत्य । कथं *खाडिति कृत्वा निरष्ठीवदिति । इति शब्देन व्यवधानान्न भवति । व्यन्तः, शुक्रीकृत्य । घटीकृत्य । डाजन्त, पटपटाकृत्य । सपत्राकृत्य । उपसर्गः, प्रकृत्य । प| राकृत्य । प्रकृतम् । पराकृतम् । ऊरो, उररी अङ्गोकरणे विस्तारे च। *उरुरी अड्गीकारे । एते त्रयो भृशार्थमशंसयोरपि। पाम्पो नियसमाधुर्यकरुणविलापेप। *तालो, आतालो वर्णोत्तमार्ययोः। शो कान्तिकाझयो । पाम्प्यादयो विस्तारेऽपि । शाकला । शंसकला । ध्वंशकला । भ्रंशकला। आलम्बी। केवाशी। शैवाली पार्दालो । “मस्मता । श्मसमसा । एते हिंसायाम् । आद्याश्चखारः परिभवेऽपि । ततः परे च चत्वारबाविष्कारेऽपि । अन्यौ च द्वौ वर्णसंवरणयो
राणि वोरणानि दुष्कट कराणि धीरणानीत्यन गतिसशस्य सुशब्दस्य धातो पाक् प्ररोग प्राप्नोति । नैनम् । 'स्तीपत शानि राल् ' यो प्यिाद्भग ' इत्यत्र च खित्करणात् । | तस्य शेतत् प्रयोजन तिति मोऽन्तो यथा स्यात् । यदि च सुशब्दस्य प्राग धातो प्रयोग स्वात्तदा सिरकरणमगत स्यादिति । सुशब्दादिना कटादेयतधानात् । सुशात्यवत्वान भाति ॥-ऊयोसद्य- ॥ सोध्यमित्यभेदोपचारेण कुतक्षित सादृश्यात् येनानुक्रियते तदनुकरणमित्याह-अनुकरणानीति । चिहाची प्रत्ययत्वात्प्र तैराक्षेपाटालायमानस्य धातुसन्धासभाग तदन्तप्रत्तिपत्तिरित्याह
च्यन्ता इति । डाजिति चित्करणायिता कृत्वत्यादी पिशब्दात मदुशनत् '-इत्यनेन डा इति तदन्तस्यागतित्वात्ततो यवाईशाभा ॥-खाडिति कत्वति । कोत्यस्य इतिना समन्ध । इतक्ष खाटइत्यनेन अतो धातो खाटच परस्पर न समन्ध ॥-खादकृत्येत्यत्र राादिति मूर्दगान्तोऽनुकरणशब्दोऽ गुत्पत्र । एा पूच्ब्दोऽप्यन्युत्पन ॥-विस्तारे चेति । अन एकत्रावस्थितत्य स्वावयवैरनियतदिग्देशध्याति स्तिार ॥-उरुरीमात्र ‘महत्त्युच --इत्युमनाये उरु त रीयते ॥-माधुर्यफरणेत्या रसनेनिवगायो मा प्रीतिजनको गुणसिपो माधुर्यम् । इायोगजनित शब्द रोदन करुणविलाप । पाम्पीत्यत्र न पिपते 'अतोरिस्तु-' इति मे पामस्तत्पूर्वात्पीयते विवधि निपातनात्पूर्वपदान्तलोपे पाधातोराने तु आकारस्य ईकारे पा पापी ॥-तालीयन केवलादाइपू ग | तालयते 'तृस्ततन्त्री-' इति पहुवचनादीकारे ताली आताली च । धूशीत्यत्र धूनोते क्विपि धूस्तत्र शेते इति वियपि धूशी ॥ कान्तिस्तेजत उक्तर्षत । काक्षा अभिलाष ॥-शकलेगन शशि प्लुतिगतावित्यचि शश । खलतेरचि सल शशा खला अस्या पृषोदरादिदर्शनादत एव निपातनदिकस्य शस्य लोपे खस्य च कवे आपि शकला ॥-सशकलेति । हत्या हत्वा शशा सचायन्तेऽसामिति हितोच्यते । लगता शकला सशकला ॥ जस्ता शकला भृश शकला पृषोदरादित्वात् पूर्वपदयोलभावे भ्रभाते च ध्वशकला भंशकला । आइपूर्वालम्पे 'तस्ततन्त्री'-इति पहुवचनानीकारे आलम्वी ॥ फेघड् सैचने अचि कैव तत्पूर्वात शोंच तक्षणे इत्यतो वाहुलकात् कितीकारे पृषोदरादित्वात् पूर्नपदान्तस्याकारे-केवाशी। शेते 'शीडाप' इति य तवालीयते इति विपि शेवाली ॥ पारगतीति क्विपि पा पार ददाति विचि पार्दा । त लीयते इति पादाली॥ मस्मसेत्या मसैच परिणामे क्षिपि अचि च मसो मसा इति षष्ठीतत्पुरुष मस्मसा। पूर्णस्याप्यारी मसमसा॥-चूर्णसवर