SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ RECERE K KER ***** श्रीहेमश अतिशय्य । आदिग्रहणं किम् । पुनर्नमति । साधु सिञ्चति ॥ 'धात्वर्थ वाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१॥ वा॥ १ ॥ धते यथा, प्रतिष्ठते । प्रस्परति । प्रवसति । प्रलोयते । प्रतीक्षते । मतिपालति । तमनुवर्तते यथा, अधीते । अध्येति । *आचामति । आचष्टे । अनुरुध्यते । प्र लोकयति । तमे विशिनष्टि यथा, प्रपचति । प्रकरोति । पाणिति । प्राश्नाति । निरीक्षते । निष्पति । अनर्थको यथा, प्रलम्बते । मार्थयते । विजयते । विजानाति । निमीलति । निखजति । निरजति । एषां चा पञ्चभ्यः प्रायेण प्रयोगो भवति । आहरति, व्याहरति, अभिव्याहरति, समभिव्याहरति, प्रसमभिव्याहरवीति । अथ किं धातुः पूर्व क्रियाविशेषकेणोपसर्गेण युज्यते उत्त साधनाभिधायिना प्रत्ययेनेति । साधनेनेति केचित् । साधनं हि कियां निवर्तति तामुपसर्गो विशिनाष्ट। a अभिनितस्य चोपसर्गेण विशेषः शक्यो वक्तुं नानभिनिर्वृत्तस्य । तदयुक्तम् । यो हि धातूपसर्गयोरभिसंवन्धस्तरमभ्यन्तरीकृत्य धातुः साधनेन प्रयुज्यते । *यस्माद्विशिष्टैच किया साधनेन साध्यते न तु साधनाल्लब्धसरूपान्यतो विशेष लभते । तस्मात्पूर्वमुपसर्गेणेति युक्तम् । तथा च समस्करोत्संचस्कारेत्यत्रान्तरङ्गत्वात् सटि कृते प्रत्ययनिमित्चे अडागमद्विवचने भवतः अतश्चैवम् । पूर्व हि धातोः साधनेन संबन्धे आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति सकर्मको धातुः केन र स्यात् । न चैतवाच्यम् प्रत्ययसंवन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तर्न धातोः पूर्वमुपसर्गेण संवन्धो युज्यते । यतः वीजकालेषु संबद्धा यथा लाक्षारसादयः वर्णादिपरिणामेन फलानामुपकुर्वते बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोरवभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते । यद्येवमुपेत्याधीत्येत्यादाश्वन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोईस्वाभावात्तोऽन्तो नपामोति । ससम् । असिद्धं बहिरङ्गमन्तरङ्गे इति भविष्यति । प्रेजः प्रोपुः इत्यत्र तु यज्वपोर्टति द्वित्वे च सति अन्तरङ्गत्वात्समानदोघेतवे | पश्चादेदोतौ । यदा पूर्वमेदोती ततोऽयवादेशे 'व्यञ्जनस्यानादेर्लक' (४-१-४४) इति लुकि पुनरेदोती। ननु कर्तुं प्रकर्षणेच्छति प्रचिकीपति इत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकमत्ययादेव मामयोगः पामोति । नैवम् । *तस्याधातुत्वात् । समुदायस्यैव धातुत्वात् । एवं मनःशब्दात् सुभवतौ दुर्भवतौ अकान ॥-वृक्षवृक्षमऽभिसिञ्चतीति । वीप्स्यायें गाभिना योगात ' लक्षणयाप्स्य'-इति द्वितीया ॥-धात्वर्थ बाधत इति । प्रादेरव्ययत्वादनेकार्थता दर्शयति । धातुपाठे योऽर्धस्तदपेक्षया धात्वर्थ बाधत इत्युक्तम् अन्यथाऽनेकार्थत्वाबातनामयमयों न स्यात् ॥-अतिशय्येति । जित्या इत्यर्थ ॥-प्रतिष्टते इत्यादि । अन तिष्ठत्यादयश्चत्वारो गतिनियत्यादिलक्षण प्रसिदमर्थ परित्यज्य तत्प्रतिपक्षभूते प्रस्थानविस्मरणप्रवासप्रलयलक्षणे वर्तन्ते तदुत्तरी वर्षान्तरमाचे पालने इति ।-आचामतीति । इद मतान्तरेणोक्त रूपमते तु बाधा धात्वर्थत्यः ॥-अभ्यन्तरीकत्येति । बुद्धिस्थी कृत्येत्यर्थ हैयरमाद्विशिष्टैव क्रियेति । क्रियाया क्षणिकत्वात् । सामान्य क्रियाया उत्पत्त्यनन्तरमेव विनाशादुपसर्गयोगे न स्वाद्विशिष्टयमित्यर्थ ॥-अन्तरगत्वादत्वदायत्वयरीित । सपनकारणत्वादेत्वदीर्घत्वयोरन्तरगाव तागगरय नु सपस्त्यमागकारणतादिनसम् । कृते च यादेशे एकपदत्वातागमस्यैवान्तरङ्गलम् ॥-व्यञ्जनस्यानादेलंगितीति । उभयो स्थाने निष्पनत्वात् यकारसकारयोतिव्यपदेशात 25 पुनरपि 'व्यवनस्यानादेल्ह' भवति ।-तस्याधातुत्वादिति । सन्वादे प्रत्ययस्य किवार्थत्वेऽपि न धातुत भादिसाहचर्यात मादयोऽप्रत्यया एव धातोऽन्येऽपि तथा । अमनो मन सुभवति दुर्भवति अभिभवतीति वाक्य कर्त्तव्य ‘च्य भृशादे स्तो ' क्यद सलोपय सुशब्दस्य भवतिना सपन्ध इति । यदा तु असुमना सुनना इति मनसा सपन्धस्तदा सुशब्दस्य प्राक्व सिबमेव । ननु सुकटक ********* ******
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy