________________
हिमरा 11 23 11
गायौ । मनवः । मानयानी | मनुष्यगानुपशब्दाभ्यां रात्यसति चापत्येऽये अनभिधानादपत्ये पुनरन्यः पत्ययो न भवति ॥ ९४ ॥ माणवः कुत्सायाम् ॥ ।। ६ । १ । ९५ ।। माणन इति मनुशब्दस्योत्सर्गकेऽप्रत्यये कुत्सायां गमाना नकारा नकारादेशो निपात्यते । गनो कुत्सितं गूढं माणवः ॥ ९५ ॥ कुलादीनः || ६ | १ | ९६ ।। कुलशब्दान्तायला कुणाचादपले ईनः परयो भनति । कुलापत्यं कुलीनः । परिसपाही कुलं नकुलम् तस्यापत्यं बहुकुलीनः । क्षाेगकुलीनः । एतु अत इञः अदोरायचापवादः । आढकुलीनः । राजकुलीनः । अत्र 'अनुदापोर्नवा (६-१-११० ) इत्यायानिजोत इन । उचर समारो प्रतिषेधादिह कुलान्ाः केवलन कृपते ॥ ९६ ॥ येापसारो वा ।। ६ । १ । ९७ ॥ कुलान्दान्तात्केवलान कुलशब्दादपत्ये य कन् इत्येतौ प्रत्ययो वा भवतः ताभ्यां मुक्त ईनथ न चेत् कुलशब्दः समारो वर्तते । कुल्यः कौलेयकः कुलीनः । वाकुल्यः वाकुलेयकः बहुहुलीनः । असमास इति किम् | आयकुलीनः ॥ ९७ ॥ दुष्कुलादेयण वा ॥ ६ ॥ १ । ९८ || दुष्कुलशन्दादपले एयण प्रत्ययो वा भवति । दौष्कुलेगः । दुष्कुलीनः ॥ ९८ ॥ महाकुलदान । ६ । १ । ९९ ।। महाकुलशन्दादपले अत्र ईनज् इत्येतौ प्रत्ययो वा भवतः ताभ्यां गुक्के ईनथ । माहाकुलः । माहाकुलीनः । महाकुलीनः । महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं गहत्कुलीन इति ईन एव भवति ॥ ९९ ॥ कुर्यादयः || ६ | १ | १०० ॥ कुरु इत्येवमादिभ्योऽपत्ये व्यः प्रत्ययो भवति । कौरव्यः | अक्षरयवचनस्येह कुरोर्ग्रहणम् । क्षणियवचनात्तु 'दुनादिकुर्वित्कोशलाजादाज्य:' ( ६-१-११८ ) इत्यनेन व्यः । अयं नानयोर्विशेषः । तस्य द्विशत्वात् बहुपु लुप् । कुरः । अस्य तु द्विसंज्ञाया अभावात् कौरव्याः तो यूनि तिकादिपाठादायनिज् । कौरव्यायणिः । अस्मानात इञ् । तस्य 'ञिदापादणिजो: ( ६-१-१४० ) इते लुप् । कौरव्यः । कुरुशब्द अतिकादिष्यपि पठाते । कौरवागणिः । उत्सामञ् तु ज्यायनिभ्यां वाधितः कुरुराब्दादपत्ये न भवति । शङ्कु, शान्यः । बहुषु शाङ्कव्याः । सी शाङ्कया । लोहितादौ पाठात् पौनादौ यत्र साङ्गव्यः । बहुपु लुप् शङ्खवः । सो शाङ्कव्यायनी । कुरु श
१५०अ०ल०
यो विशागते जाताविति प्रकृतिप्रत्यपरामुदायविशेषणं न तु जाति प्रत्ययार्थ इत्याद ॥-पोन्तो न भवतीति । व सामान्य सिद्ध स्वानपोन्ता विधीयते इत्याह--अनभिधानादिति । दातुमन्य 'शिपाया इति अनुपाद इति मनुष्यमानपद पित्तवानभिधानादरित्यर्थ । गदा तु मत्यमिति वदनभयादप्रतिवाद नातू । अप्रतिपादां च 'आधात् इति यत्नवान् प्रत्ययो भवतीति । यतोऽत्रैवापविवथागांतु हिताविपाठात गणे॥ कुली ॥ कुरव इति । ae afर्द फोरव्या पar इति । अपास्यापि इदयात्राकोतस्ता सामानिति वच भावेष्यते । वान्यमपता एा उत्सागर का नेति यतस्तत्रोत कुरोरपत्यं कौर इति विपादानवकाशत्वाद्भवतीति ॥ ततो यूनितिकादिपाठात् इति 'दुनादि इति यन्तात् तिकारी हि ओरससाह र राष्ट्र एव गुणते इति वा ॥ - फोरव्यागधिरिति । कौरव्यशब्दात् श्रनियवचनानि उत्पन्नस्य आयनिप्रत्ययस्य वायात् इत्यनेन छ न भवति विधानसाम यत् ॥ अस्माद्यति दे इति ज्यान्तात् ॥ - तिकादिष्वपि पयते इति । परियवचनमाणो वा तेन पावसामध्यांत् कौरवायणिरिपि भवति ॥ अथ गण । शफानामन्युरेिव प्रपोदरादित्वाद भोप । शाकभ्यो भवति पन्धान करोति । मतिरस्यास्ति । पितरि मधु पिप्रिंग गरय वत्येव । दन्ति तृन् । काठमकति ईरयति 'कफ' इति । पयते 'कोचक इति एदका सदन 'भिवादय. 'द
॥ ११ ॥