________________
ASI शकन्छ शाफम पथिकारिन् मतिमव पितृमत् पितृमन्तु वान् हन्त हदिक शलाका कालाका एरका पदका खदाका केशिनी मति कवि हन्ति पिण्डी ऐन्द्रजाली धातुजि वैराज
किवालोणीपि गाणकार केशोरि कापिजलादि गर्गर हन मजूप अविमारक अजमारकचफदक कुट कुटल मुरभ्रमणाय श्यावनाय श्यावरथ श्यामय श्यावमय श्यापत्र श्यापुत्र -सत्कार वलगीकार कर्णकार पथिकार बृहतीकार वान्तक्ष आर्द्रता मूढ शाक इन स्थकार नापित तक्षन् शुभ्र इति कुवादिः । अत्र हन्वन्तानां सामान्याणो हृदिकस्य तु वृपण्यणोऽपबाटो व्यः । शलाकादीनां केशिन्यतानामेयणः । मानुपीनामलेऽणोऽपि । केशिनीशब्दस्य स्त्रीलिङ्गपाठादेव पुंवावगे न भवति । कैशिन्यः । पुंलिङ्गानिवृत्त्ययस्त पाठो न भवति । 'गाथिविदयिकशिपणिगणिनः' (७-४-५४) इत्यपत्येऽण्यन्त्यस्वरादेः *तुमतिपेधात् । केशिनशब्दाद्धि ज्यविधानेऽण् न संभवत्येव । भतिकविहन्तिपिण्डीनायणः । ऐन्द्रजाल्यादीनां कापिजलाधन्तानामायनणः । गर्गरादीनामिनः। तानशब्दस्य शिवायणा समावेशार्थः पाठः, शुभ्रस्यैयणा ॥१०॥समाजः क्षनिये ॥६।१।१०१॥ सम्राज् इस्खेतस्मात् क्षत्रियेऽपये ज्यः प्रत्ययो भवति । सम्राजोऽपत्यं साम्राज्यः क्षत्रियश्चेत् । अन्यत्राणेव साम्राजः । अन्ये साम्राजिरित्याहः। तत्र संम्राट वाहादिषु द्रष्टयः ॥ १०१॥ सेनान्सकारुलक्ष्मणादिञ् च ॥६।१।१०२॥ रोनशब्दान्तेभ्यः कारवः कारिणस्तन्तुवायादयस्तद्वा- 1 चिभ्यो लक्ष्ाणशब्दाचापत्ये इञ् प्रत्ययो भवति व्यय । सेनान्त, हारिणिः । हारिपेण्यः । वारिपेणिः । धारिषेण्यः । कार, तान्तुवायिः । तान्तुवाव्यः । तौरवायिः । तोमवाय्यः । वाकिः । वार्धक्यः । कौम्भकारिः । कौम्भकार्यः। रथकारनापितताभ्यो ऽय एव नेम् कुवादिपाठात् । कुर्वादौ *जातिवाचिन एव पाठात रथकारादिनपीत्येके । लक्ष्ण, लाक्ष्मणिः । लाक्ष्मण्यः । ऋपित्रप्ण्यन्धककुरुभ्योऽण् डन्याप्त्यूडन्तेश्यस्त्वेयण परत्वादाभ्यां वाध्यते । जातसेनिः । जातरोन्यः । वैष्वक्सेनिः। वैष्वक्सेन्यः । औषसोनिः । औजसेन्यः । भैणसेनिः । भैयसेन्यः। तन्तुबाय्या अपत्यं वान्तुवायिः तान्तुवाय्य इलादि ॥ १०२ ॥ सुयान्नः सौवीरेष्वायनिज ॥
१०३ ॥ घुयामनशब्दात्सौवीरेषु जनपदे योऽर्थस्वालिन् वर्तमानादगाये जायनिन् प्रत्ययो भवति । सौयागायनिः । सीबोरेभ्योऽन्यन सौयामः ॥१३॥ *पापदातिमिलतापणश्च ॥६।१ । २०४॥ पाण्टाइतिशब्दादिगन्तान्मिमतशब्दाच सौयोरेषु जनपदे योऽर्थस्तलियर्तमानाभ्यामपत्येऽण आयनिञ् च प्रत्ययौ
* कायति ॥ कैसा अन्या सन्ति । मन्यते पावते मन्यादित्यादि । यध्यात् हन्ति । पिण्डते अप गौरादित्वात् डया पिण्डी । इन्द जलति तस्यापत्य, धनो राशेजात तस्यापत्यम् । विराजते तस्यापत्यम् |
दामपुरगुष्णीष यस्य तस्यापत्यम् । गणान् करोति तस्यापत्यन् । फिशोरस्थापत्यम् । कपिजलानादत्ते तस्यापत्यम् । गर्ग राति । हन्ति 'पुत'-इति । 'खलिफलि' इति मञ्जूष । अवीनामजाना मारक । दकारो द्वि । ' नाम्पुपान्त्य '-इसि के कुट । 'तृपियपि '-इति कुम्छ । 'कप्वजि' इति । सर्प गयति फर्मणोऽण् । श्याष पिनट नयति । श्याब पिललो रथो यस्य । श्यायन्ते श्या गाउकास्तै प्रधते । श्यावै पिङ्गलैः प्रथते । श्या गत्यर पञ्च पुत्रो यस्य । सत्य बलभी कर्णान्पन्धानं वृइती करोति । वान्ता आर्द्रा पक्षा यस्या, मुह्यति स्म । शक्यते आराधयितुम् ॥–गापितायनिरिति । परत्वात् 'अन्दार्निवा' इत्यपि ।।-फैशिन्य इति । पुवावे न फैश्य इत्ति म्यात् स्थिते तु ' अवर्णवर्णस्य ' इति स्वरादेशस्य स्थानित्यात् 'मोपदस्प' इति न भवति ॥ ययतिषेधात् इति । अयमर्थ फेशिनशब्दस्याणि अन्त्यस्वरादिलक्ष्प्रतिषेधोऽमर्धकः स्यात् ययरमात्म्य स्यात् ॥-रोनान्त--हारिपेणिरिति । 'एत्यफ ' इति पत्वम् ॥-जातिवाचिन पवेति । रथकारशब्दोऽजातिवाची जास्ति इटसाद ॥-पापटाहतिमिमता-|| पाटेन आरत. फाण्टेन अनायाससाध्यैनंति तु शाकदायन । भाष्यफारस्तु यथासख्यं मन्यते । ततो णिवस्य प्रयोजनं पान्दाठताभार्य इत्पत्र पुवनिषेध ।