________________
| ग्लौचुकायनिको वा जाल्मः। म्युचुकायन्याः म्लौचुकायनः म्लौचुकायनिको वा जाल्मः । 'वृद्धाधूनि' (६-१-३०) इति यूनीमौ प्रत्ययौ । वृद्धग्रहणं किम् ।।
*कारिकेयो जाल्मः । स्त्रिया इति किम् । औपगविर्जाल्मः । क्षेप इति किम् । गार्गेयो माणवकः । मातुः संविज्ञानार्थम् *इदमुच्यते ॥ ८७॥ भ्रातुर्व्यः॥६। ।१।८८॥ भ्रातृशब्दादपत्ये व्यः प्रत्ययो भवति । भ्रातुरपत्यं भ्रातृव्यः । शत्रुरपि भ्रातृव्य उच्यते स उपचारात् । एकद्रव्याभिलापश्चोपचारनिमित्तम् ॥ ८८॥ ईयः स्वसुश्च ॥६।१। ८९॥ भ्रातुशब्दात् खसशब्दाचापत्ये इयः प्रत्ययो भवति । भ्रात्रीयः । स्वसीयः ॥ ८९॥ अमातृपित्रादेयणीयणौ ॥६।१। | ॥२०॥ मातृपितृशब्दावादी अवयवौ यस्य स्वमुः खस्रन्तस्य तस्मात् मातृष्वमृशब्दात् पितृष्वमृशब्दाचापत्ये डेयण ईयण इत्येतौ प्रत्ययौ भवतः । वचनभेदान्न यथासंख्यम् । *मातृष्वसेयः। मातृष्वतीयः । पैतृष्वसेयः । पैतृष्वतीयः । डित्त्वात् डेयणि अन्त्यस्वरादिलोपः । मातृपित्रादेः स्वसन्तस्य ग्रहणादिह न भवति । परममातृष्वसुस्पत्यम् । परमपितृष्वसुरपत्यम् । मातृपितृशब्दयोर्ककारान्तयोनिर्देशात् इह न भवति । मातुःखस्रः। पैतुःस्वसः । मातुःण्वस्त्रः । पैतुःप्वस्त्रः । अत्र 'अलुपि वा' (२-३-१९) इति विकल्पेन पत्वम् ॥ ९०॥ श्वशुराधः॥६।१ । ९१॥ श्वशुरशब्दादपत्ये यः प्रत्ययो भवति । श्वशरस्यापत्यं श्वशुर्यः । 'संबन्धिनां संवन्धे' (७-४-१२१)। इतीह न भवति । श्वशुरो नाम कश्चित् तस्यापत्य श्वाशुरिः ॥९१ ॥ *जातौ राज्ञः ॥६।१ । ९२ ॥ राजनशब्दादपत्ये जातो गम्यमानायां यः प्रत्ययो भवति । राज्ञोऽपत्यं राजन्यः क्षत्रियजातिश्चेत् । जाताविति किम् । राजनोऽन्यः ॥ ९२ ॥ *क्षत्रादियः॥६।१।९३ ॥ क्षत्रशब्दादपत्ये इयः प्रत्ययो भवति जातौ गम्यमानायाम् । क्षत्रस्यापत्यं क्षत्रियः जातिश्चेत् । *क्षात्रिरन्यः ॥ ९३ ॥ *मनोर्याणौ पश्चान्तः ॥६।१ । १४ ।। मनुशब्दादपत्ये य अण् इत्येतो प्रत्ययों भलस्तत्संनियोगे च *मनुशब्दस्य षकारोऽन्तो भवति *जातौ गम्यमानायाम् । मनोरपत्यानि मनुष्याः मानुपाः। मानुषी । जातावित्येव । मानवः । मानवाः । मानवीः प्रजाः पश्य । अत्र हि मनोरपत्यमित्येतावानेवार्थो विवक्षितो न जातिस्तेन योऽन्तो न भवति । वृद्धापत्यविवक्षायां तु लोहितादिपाठाद्यमेव । मानव्यः ।
इति । दृद्धेऽपत्येऽदोरायनि- 'सुजाते ' की । ततोऽनेन णे 'जातिव णि'-इति पुवावे डीनिवृत्तौ 'अवर्णवर्णस्य' इति इलोप । अत्र ण-इकणप्रत्यययौर्णित्व ग्लौचुकायन इत्यादौ वृद्धेश्वरितार्थ, न वाच्यं
लौचुकायनीभायं इत्यत्र 'तद्धित- स्वरद्धि'-इति पुंवनिषेधादपि । यतोऽय वृद्धप्रत्ययान्तादिति भणनात् यूनीमौ प्रत्ययौ ग्वियाश्च युवत्वाभावादिमौ प्रत्ययौ न भवत इति ग्लौचुकायनीभार्य इति प्रयोगो.पि Xम भवति ॥-कारिकेय इति । कारिकाया अपत्यं 'ज्यापूर' एपण् । 'तद्धिताककोपान्त्य'-इति पुवचाभावः ॥-गार्गयो माणवक इति । नन्विद्द शेपोऽस्त्येवान्यथा माणव इत्यत्र णत्व PK न स्यात् । सत्यम् । व्याख्यानात् पितुरसविज्ञाने यत्र मात्रा प्यपदेश. स ह क्षेपो गृयते । यस्त्वन्यथा स नहि ॥-दमुच्यत इति । पिता प्रख्यात एव परं पलीवाहुल्ये फस्या अयमित्याइ
-मातृ--माता च पिता च मातृपितरौ । तावादी यस्य शब्दप्रधानत्वात् निर्देशस्य 'आ बंटे' इति न भवति योनिसयन्धाभावात् ॥-मातृप्वसेय इति । 'स्वसृपत्योवा' इति वालपि ॥-जाती-॥ यद्यपि जातिशब्दा अव्युत्पन्ना राजन्यादयस्तथाप्यपत्यार्थस्य व्युत्पत्तिनिमित्तत्वाश्रयणेन यप्रत्ययस्य आपत्यत्वात् 'तद्धितयस्वर'-इति प्राप्तौ राजन्यकमित्यत्र 'न राजन्यमनुष्पयो ' इति | निषेधो युज्यते ॥-राजनोऽन्य इति । राशः स्वामिनोऽपत्यं वारणो वा ॥-क्षत्रा-1-क्षात्रिरन्य इति । यदि जातिरपत्यस्य न गम्यते फितु क्षत्रस्यापत्यमित्येतावदेव तत इयाभावे Easil'भत इम्' इति इम् ॥-मनो--मनुशब्दस्येति । अत्र प्रत्ययसंपन्ये उपयुक्ताया. पन्नम्या पविधौ पठीस्पतया विपरिणाम ॥-जातौ गम्यमानायामिति । अपत्याधिकारादपस्पे प्रत्य