________________
लघुन्या
श्रीहमश
स्थादादात् । १।१।२॥ स्यादित्यव्यय
: परमेश्वरस्य परमाष्ठना वाचक रसदप
परमप्रिनो वाचकं सिद्धचक्रस्यादिनीजं सकलागमोपनिषद्भूतमशेषविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रमोपममाशास्त्राध्ययनाध्यापनावधि पणि- नाच 'अनेनात्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः' । वयमपि चैतच्छ खारम्भे प्रणिदध्महेऽयमेव हि तात्त्विको नमस्कार इति ॥ १ ॥ सिद्धिः
१२॥ स्यादित्यव्ययमनेकान्तद्योतकम् । ततः स्याद्वादोऽनेकान्तवादः निसानिसाधनेकधर्मशवलैकवस्त्वभ्युपगम इति यावत् । ततः सिद्धिनिति मान्तोऽप्यसित निपात ॥ गनु अहमिति अन्यय स्वरादो चादी च न दृष्टम् तत्कथमव्ययम् । सत्यम् । 'श्यन्त इति सख्यान निपाताना न विद्यते । प्रयोजनपशादेते निपात्यन्ते
॥ अहमिति वर्णसमुदायत्वात्कथमक्षरम् । सत्यम् । न क्षरति न चलति स्वस्मारस्वरूपादिति अक्षरम् । तस्य ध्येय परमब्रह्मेति यावत् ॥ व्याख्यान त्रिधा स्यात् । स्वरूपाH रात्पर्य चेति । अक्षरमिति स्वरूपाख्यानम् । परमेटिनो वाचकमित्यभिधा । सिद्धचक्रस्यादिवीजमिति तात्पर्यव्याख्यानमिति ॥ परमेछिन पत्र तत शेपचतुष्टयव्यवच्छेदायाह
स्येति । चतुरािशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थ ॥ ननु यद्यपि परमेष्ठीति सामान्य पद तथापि अहमिति भणनादहशेब लभ्यते कि परमेश्वरस्येति पदेन । सत्यम् । 'देवताना रूणा च नाम नोपपद विना ॥ उपारेय जायाया कथ चिनारमनम्तथा ॥ १ ॥ इति-सिद्धेति । सिद्धा विद्यासिद्धादयन्तेपा चक्रमिव चक तस्य पज बीजानि तेषु चेदमादिवीजम् ।।-सकलेति । सकला समस्ता ये आगमा लोकिका लोकोतराव नेपामुपनिषद्भूत रहस्यभूतम् ।। ननु अहमित्यस्याईद्वाचकत्वे सति कथ लौकिकागमानामुपनिषद्भूतमिदामिति । सत्यम् । सर्वपार्पदत्याच्छब्दानुशासनरय समनदर्शनानुयायी नमस्कारो वाच्य , अयं चाईमपि तथा । तथाहि-अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः ॥ हकारेण हर प्रोक्तस्तदन्ते परम पदम् । इति श्लोकेनाईशब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अहमिति पदमुपनिपभूतमित्यावेदित भवति ॥ तदन्त इति तुरीयपादस्यायमर्थ , तस्याई शब्दस्यान्त उपरितने भागे परम पद सिद्धिशिलारूप तदाकारत्वादनुनासिकरूपा कलापि परम पदमित्युक्तम् ॥-निघ्नमिति । नियमेन हन्यते ज्ञायते पारतत्र्येणेति 'स्थादिभ्य क' । बाहुलकानपुसकत्वम् ॥-दृप्टेति । दृष्ट राज्यादि । अदृष्ट स्वर्गादि ॥-आशाखेति । आइभिविधौ स च शास्रेण सह सयध्यते । अवधिशब्दस्तु मर्यादायाम् । स चाध्ययनाध्यापनाभ्याम् । ततोऽयमर्थ । शासमभिव्याप्य ये अध्ययनाध्यापने ते मर्यादीकृत्य प्रणिघेयमिदमित्यर्थः ॥ प्रणिधानं चतुर्धा पदस्थ पिण्उस्थ स्पस्थं रूपातीत चेति । पदस्थमर्ह शब्दस्थस्य, पिण्डस्थ शरीरस्थस्य, रूपस्थ प्रतिमारूपस्य, रूपातीत योगिगम्यमहतो ध्यानमिति । एवाये दे शाणारम्भे संभवतो नोत्तरे हे ॥ अनेनात्मन सर्वत सभेद इत्युक्त पदस्थम् । तदभिधेयेनेत्यादिना पिण्उस्थमिति ॥-वयमपीति । विशिष्टप्रणिधेयप्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानात् गुणयहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद्वयमिति बहुपचनेन निर्देश ॥-तात्त्विक इति । तत्त्वमेव 'विनयादिभ्य इकण' 'तत्य प्रयोजनमस्येति वा' ॥ लोके प्रसिद्धसाधुत्वानां शब्दानामन्याख्यानार्थमिद शब्दानुशासनमारभ्यते । अन्वाख्यान च शब्दाना प्रकृत्यादिविभागेन सामान्यविशेषयता लक्षणेन व्युत्पादनम् । तच शब्दार्थसबन्धमन्तरेण न सभवति । शब्दार्थसबन्धसिद्धिश्च स्यावादाधीना इत्यत आह-सिद्धिः स्याद्वादात् ॥ दशधा सूत्रणि । सज्ञा १ परिभाषा २ (अ)धिकार ३ विधि ४ प्रतिषेध ५ नियम ६ विकल्प ७ समुच्चयाs 4 (अ)तिदेशाऽ ९ (अ)नुवाद १० रूपाणि । तत्र 'औदन्ता स्वरा ' इति । । 'प्रत्यय प्रकृत्यादे' इति ३ । 'धुटि' इति ३ । 'नाम्यन्तस्थाकवर्गात्-' इति ४ । 'न त मत्यय ' इति ५ । 'नाम सिदय्व्याने' इति ६ । ' सौ नवेतो' इति ७ । 'शसोऽता' इति ८ 'ईदितो या' इति ९ । तयो समूहवय बहुपु १० इत्यादीनि सूगाणि प्रत्येक ज्ञातव्यानि । एतेपा मध्ये इदमधिकारसूत्रमा शासपरि से ॥-स्यादित्यव्ययमिति । विभक्त्यन्ताभत्येन स्वरादित्याहाऽनेकान्त द्योतयति वाचकत्वनेत्यनेकान्तद्योतकम् ॥-अनेकान्तवाद इति । अमति गच्छति धर्मिणमिति 'दम्यमि'धर्म । न एकोऽनेकः । अनेकोऽन्तोऽस्यासावनेकान्त । तस्य यदन याथातध्येन प्रतिपादनम् तचाभ्युपगतस्यैव भवतीति ॥-नित्यानित्यादीति । आदिशब्दात्सदसदात्मकत्वसार -