________________
ल त अ०
मोदमानेड नर्तमानानि कगा धातोः संधीनि गतिसंशानि भान्ति ना तस्मात धातोः पागेव प्रयुज्यन्ते । गत्वाधानम् उपलेप आवर्य च । ततोऽन्यदनत्याधानम्। ॥३॥ मध्येकत्यामध्ये कृत्वा । पदकत्सा । पदे कृत्वा निवचने कृत्य । निवनने कृत्सा। निाचने वचनाभावः।वाचं निगम्येत्यर्थः । मनसित्य मनसि कृत्वा । उरसि कृत्य ।
उरसिकला । उभया निमित्येत्यर्थः । अनत्याधान इति किम् । मध्ये कसा धान्यराशिं स्थिता हस्तिनः। पदे कृत्वा शिरः शेते । मनसि कला सुखं गतः । उरसि कता पाणि शेते । अव्ययमिव । “मध्ये कुता वाचं तिकृतीलादि ॥ ११॥ *उपाजेऽन्वाजे ॥३।१।१२ ॥ एते अव्यये सप्तम्येकवचनान्तप्रतिरूपके खभावादलस्य भास्प वा बलापाने वर्तमाने गोधातोः संवन्धिनी गतिसंज्ञे वा भवतः । तस्मान धातोः मागेव मयुज्यते । उपाजेकृत्य । उपाजे कृत्वा।
अन्वाजेत्य । अन्नाजे कृता। दुवेलस्य भयस्य वा बलाधानं कृत्वेत्यर्थः ॥ १२ ॥ *स्वाम्येऽधिः।३।।१३॥ अधीत्येतदव्यय स्वामिले गम्यमाने BE गोधातोः संघन्धि गतिज्ञ वा भवति । तस्माच धातोः मागेव प्रयुज्यते । त्रं ग्रामेऽधिकृत्याधि कृत्वा वा गतः। सामिनं कृत्वेत्यर्थः । स्वाम्य इति किम् ।
चिन्तया ग्राममधिकृत्य । उहिश्येत्यर्थः । सार्थको उपसर्गरक्षकत्वात् नित्यं माप्ते पक्षे प्रतिपेधार्थ वचनम् । अनर्थकले तु विधानार्थम् । मादिरुपसर्ग इति वर्तते । तेनोपसर्गसंज्ञापि विकल्प्यते इति कलाधोति माक्वेऽप्यनियमः ॥ १३ ॥ साक्षादादिश्व्य र्थे ॥३।१।१४॥ साक्षादादयः शब्दाश्व्यर्थे वर्तमानाः कृगो धातोः संबन्धिनो गतिसंज्ञा वा भवन्ति । तस्माच धातोः मागेव मयुज्यन्ते । साक्षात्कृत्य । साक्षात् कृत्वा । असाक्षात साक्षाद्भुतं कृत्वेत्यर्थः । एवं मिथ्याकृत्य मिथ्या कृत्वा । नव्यर्थ इति किम् । यदा साक्षाद्भवमेव किंचित् करोति तदा साक्षात्कृत्वेत्येव भवति । व्यन्तानां तु 'ऊरी'(३-१-२) आदिसूत्रेण नित्यमेव गतिसंज्ञा । लवणोकृत्य । उष्णाकृत्म || साक्षात् मिथ्या चिन्ता भद्रा रोचना लोचना अमा आस्था अग्धा माजया माजुरा माजरुहा स्वीजयों
ERENERGREERENCIEYENERIENCREEERENRICICICICICECKMERIES
साधारणगुणते गरायोगमार मध्येइत्यादी अपयरपोदरादिनिपातादेकारान्तामिकारान्तवननिवजन इलप र सगो गा करणाधारे' इति भाटि गवनस्यामा पति निशब्द-11
उगीमा पोदरादित्यादेकार बनिनो इति ।-मध्ये कला वाच विष्ठतीति । मोति औपचारिकोडामाधार इति पाचोऽनयाधानमरित । गिग दि शब्दप्रकाशनकल केनापि सह समहात-उपाजे-॥ उपमनागपूजतेनि पोदरादिरादिकार उपाजे अनाजे-भास्य वा नलाशानमिला शाट पुरोऽक्षणमा भाल समाप्रमुफ्धीयते तदुपाजे अनाजे प्रति
नौच्यते ।- स्वाम्येऽधिप्रादिरूपसरगे इति वर्तते इति । भोर मन्दकप्तुतिगायन प्रादिरूपरार्ग इति गर्तते नांदियने तो अपोदीनान उपसर्गसशा। ततप उरी स्वादिल्या
दो प्रादुरुपतर्गा'-नि पत्ता---प्रास्त्वेऽप्यनियम इति । रेल समारोप । चिपून करोतिनिीियोगे गते तत्का स्वामित्वे गम्यमान इत्युच्यते । रालाम् । विनियोगोऽपि उजाचन मिविषयो भगति -साक्षादादि--|-व्यन्ताचा चिति । अप्रणा व्यसागा रिकाम्पो न भाति । साक्षादिति साहशाप्रपक्षयो ।-मिथ्येति अलीके ||--चिन्तेति मानसे
| गापारे ।।-भवादयराम प्रससायाम् ।-अमेति राहाये ।-आस्थेति । आदरप्रतिजयो ।--अग्धादया पर शोभा -प्राजयति रह.समवायसयोगसामध्य -धीजया बीजरुदति बीज- 1॥३॥