________________
तः। तस्माच अव्ययमिति किम् । *पुरः कला दृढाथै च वर्तते । तत्
रिष्यतीति चिन्तयति । अग्रहानुपदेशे इति किम् । अन्तईया मृपिकां श्येनो गतः । परिगृह्य गत इत्यर्थः । अदः कृत्वा गत इति परस्य कथयति । अदस्शब्दस्त्यदादौ । अव्ययमिति केचित् ॥ ५॥ कणेमनस्तप्तौ ॥३।१।६॥ कणे मनस् इसते अव्यये तृप्तौ गम्यमानायां धातोः संबन्धिनी गतिसंज्ञे भवतः । तस्माच धातोः प्रागेव प्रयुज्यते । तृप्तिः श्रद्धोच्छेदः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत् पिबति यावत्तप्त इत्यर्थः । तृप्ताविति किम् । तन्दुलावयवे कणे इत्वा गतः । मनो हला गतः । चेतो हत्वेसर्थः ॥ ६॥ *पुरोऽस्तमव्ययम् ॥३।१।७॥ पुरस् अस्तम् इसेते अव्यये धातोः संवधिनी गतिमंज्ञे भवतः। तस्माच धातोः प्रागेव प्रयुज्यते । पूर्वपर्यायः पुरशब्दः। अनुपलब्ध्यर्थोऽस्तंशब्दः । पुरस्कृत्य गतः। पुरस्कृतम् । अस्तंगत्य पुनरुदेति सविता । अस्तंगतानि दुःखानि । अव्ययमिति किम् । *पुरः कृत्वा । नगरीरित्यर्थेः । अस्तं कृखा काण्डं गतः । क्षिप्तमित्यर्थः । सकारोऽप्यत्र न भवति ॥ ७॥ *गत्यर्थवदोऽन्छः॥३।१।८॥ *अच्छेत्यव्ययमभिशब्दार्थे दृढार्थे च वर्तते । तत् गत्यर्थानां वदश्च धातोः संवधि गतिसंज्ञं भवति तेभ्यश्च धातुभ्यः मागेव प्रयुज्यते । अच्छगत्य । अच्छवज्य । अच्छोय । गत्यर्थवद इति किम् । अच्छ कृखा गतः। अव्ययमित्येव । उदकमच्छं गत्वा ॥ ८॥ तिरोऽन्तधों ३।१।९॥ तिरः शब्दोऽन्तौं व्यवधाने वर्तमानो धातो संवन्धी गतिसंज्ञो भवति तस्माच धातो. प्रागेव प्रयुज्यते । तिरोभूय । तिरोधाय । अन्तर्धाविति किम् । तिरो भत्वा स्थितः। तिर्यग्भवेत्यर्थः ॥९॥ कयो नवा १०॥ तिरस् इत्यव्ययमन्तधौं वर्तमानं कगो धातोः संवन्धि गतिसंज्ञ वा भवति तस्माच धातोः प्रागेव प्रयुज्यते । तिरस्कृत्य । तिरस्कृत्य । तिरस्करोति । तिरः करोति । पक्षे, तिरः कृत्वा । अन्तर्धावित्येव । तिरः कृत्वा काष्ठं गतः । विगित्यर्थः ॥ १० ॥ *मध्येपदेनिवचनेमनस्यरस्यनत्याध्याने ॥३।१।११॥ एतानि *सप्तम्येकवचनान्तप्रतिरूपकाण्यव्ययानि अनत्या| हिसित्वेति । अन्त शब्दो मध्येऽधिकरणभूते वर्त्तते परिग्रहे च तत्र परिग्रहे प्रतिषेधादितरत्र गतिसज्ञा विज्ञायते इति दर्शयति । विशेषानाख्याने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो शेय ॥ कणेमन:- ॥ कणतेरचि सप्तम्या कणे इति सप्तमीप्रतिरूपकमव्ययमश्रद्धाया वर्तते ॥-अव्यये इति । अव्यय सन् तृप्ति वक्ति । अत एव वृत्ती अव्ययमिति सभवाद्विशषण सूत्रेऽव्ययमित्यस्याकरणात् । | कणेमनस्इत्येते अव्यये इति स्वरूपनिरूपणमात्रमेवेति । साविति व्यावृत्तेर्न द्यावेकल्यम् ॥-पुगेस्त-1-पुर कृत्वेत्यत्र पुरशब्द शसि सकारान्तोऽस्त्येवेति न यद्वैकल्यम् ॥ नन्वत्र गतिसज्ञायामपि का गतिसमासे सति स्यादिनिवृत्तिभावात्पुरसिति असन्तस्य सज्ञिरूपस्यासभवात्सझाया निवृत्तेस्तनिमित्तस्य समासादि कार्यस्यापि निवृत्ते किमव्ययविशेषणेनेति । नैवम् । स्यादिनिवृत्ताप्येकदेशविकृतस्यानन्यत्वात्स | X एवाय सशीति सज्ञा न निवर्तते । यस्मिन्वा तद्रूप न निवर्त्तते तत्प्रत्युद्दाहरणम् यथा पुर करोतीति नानार्थकमव्ययविशेषणमुत्तरार्धम् ॥-गत्यर्थवदो-॥ अत्र समासान्तविधेरनित्यत्वादत एव निKI देशाद्वा 'चवर्गदपह'-इति समासान्तो न भवति । अवतेरचि प्रपोदरादियाद हारस्य छये खरेभ्य इति द्विवे अच्छ इति अभ्यादावऽन्यय निर्मलादावनव्ययम् ॥-मध्येपदे ॥--अनत्याधाने RE इति । अत्र 'विभक्तिसमीप'-दत्यत्यनेनार्थाभावेऽव्ययीभाव । तस्मिन्नपि 'सप्तम्या वा' इति विकल्पादमभावाभाव । तत्पुरुषो वा ॥-सप्तम्येकवचनान्तप्रतिरूपकेत्यत्र प्रतिगत सादृश्येन 125
प्रतिपन्न रूप शब्दस्य तत्त्व श्रुतिर्यस्तानि प्रतिरूपकाणि सप्तम्या एकवचन तदन्ताना प्रतिरूपकाणि सप्तम्येकवचनान्तानि प्रतिरूपकाण्येषामिति वा विग्रह ।-उपश्लेष इत्यप सन्निपत्ययोग सर्वप्रकार