________________
च० अ०
'आदितः' (४-४-७२) इति शसेरप्यूदित्वात् 'वेटोऽपतः (४-४-६३) इति प्रतिषेधे सिद्ध नियमार्थ वचनम् । अथ भावारम्भयोनित्पाथै धृषेरुपादानं कस्मान भवति । नैवम् । धृषे वारम्भे स्वभावात् भगल्भानिभिधानात् ॥ ६७ ॥ कषः कृच्छ्रगहने ॥ ४।४ । ६८ ॥ कृच्छं दुःखम् तत्कारणं च, गहनं दुरवगाहम् । तयोरथयोः कषेः परयोः कयौरादिरिड्न भवति । कष्टं वर्तते । कष्टोऽग्निः । कष्टानि वनानि । कृच्छ्रगहन इति किम् । कषितं स्वर्णम् ॥ ६८ ॥ *घुषेरविशब्दे ॥ ४।४।६९॥ विशब्दनं विशब्दः नाना शब्दनं प्रतिज्ञानं च ततोऽन्यत्राथें वर्तमानात् घुपेः परयोः क्तयोरादिरिट् न भवति । घुष्टा रज्जुः संबद्धावयवेत्यर्थः । घुष्टवान् । अविशब्दन इति किम् । अवघुषितं वाक्यमाह । नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रूत इत्यर्थः । अत एव विशब्दनप्रतिषेधात् ज्ञाप्यते घुपेविंशब्दनाथस्य अनित्यथुरादेणिजिति । तेनायमपि प्रयोग उपपन्नो भवति । 'महीपालवचः श्रुत्वा जुघुपु. पुष्यमाणवा' स्वाभिमायं नाना शब्दराविष्कृतवन्त इत्यर्थः ॥ ६९ ॥ बलिस्थूले दृढः ॥४॥४७०॥ बलिनि स्थूले चार्थे देहेहेवा तान्तस्य दृढ इति निपात्यते । इडभावः क्ततस्य ढत्वं धातुहनयोललॊपश्च निपातनात् । दृढो वली स्थूलो वा । परिदृढय्य गतः । पारिदृढी कन्या । वलिस्थूल इति किम् । दहितम् । दृहितम् ॥ ७० ॥ क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमःसक्तास्पष्टानायासभृशप्रभौ ॥४॥४७२॥ क्षुब्धादयः क्तान्ता मन्यादिष्वर्थेषु यथासंख्यमानटो निपात्यन्ते । क्षुभेमेन्थेऽर्थे क्तान्तस्येडभावो निपात्यते । मथ्यत इति मन्धः । कर्मणि घञ् । क्तोऽपि क्षुभेः कर्मण्येव । तत्सामानाधिकरण्यात् । क्षुब्धः समुद्रः मथित इति मध्यमानः संक्षोभं गत इति वार्थः । 'सुन्धा गिरिनदी । मन्थन। वा मन्थः । तस्मिन्नभिधेये क्षुब्धं वल्लवेन । विलोडनं कृतमियर्थः । अथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूट्या मन्धशब्देनोन्यन्ते । तद्रव्याभिधाने क्षुब्धशब्दो 'मन्यपयोयो भवति । यदा तु क्षोभं प्रवृत्तिनिमित्तीकृत्य मन्थे वर्तते तदा क्षुब्धो मन्थ इति सामानाधिकरण्यम्। संचलितो मन्थ इत्यर्थः । मन्येऽभिधेय इति किम् । क्षुभितं सगुद्रेण ।
S -धृपेरुपादानमिति । नन्वादिता धातूना 'नवा भावारम्भे' इत्यनेन चा इनिषेधेऽच पेरुपादान नियमिभावार्थमिति विधिपरतया किमिति न ब्याण्यातमित्याशा
॥-घुपेरवि-॥-अत एव विशब्दनेति । ननु धुप शारदे इत्यस्यैव विशब्दने चुरादित्याणिचि सत्यऽनेकस्वरत्वात्प्रतिषेधो न स्यात् किम् वजनेनेत्याह-अनित्येति ॥-पलिस्थूले।।-परिढय्य गत इति । परिटढमाचष्टे गिज् 'पृथुगदु'-इति ऋतो र । परिददन पूर्वम् का 'लघोपि' इत्यऽय् । नम्वत्र हलोपनिपातन किमर्थम् यायता ' म्वादेर्दादे ' इति घस्य बाधके 'हो धु'-इति उन्वे निपात्यमाने सर्वम् सिध्यति । न । दस्प परेऽसत्वाद्वर्णदयेन व्यवधाने 'लपोर्यपि ' इति न स्यात् । वचनादि एकेन वर्णेन व्यवधानमा 'श्रीयते । किञ्च दस्याऽसचे सयोगे पूर्वो गुरुरिति न्यायात् गुरूपान्त्यावे पारिटढीत्यत्र परिटढस्यापत्यम् अत इजि 'अना'-इति प्यादेश स्यात् न तु 'नुजाते.' इति जी. ॥-सुन्धविरिन्ध
॥-गत इति वाऽर्थ इति । अन्तर्भूतण्यर्थत्वात् गमित इत्यर्थ ॥-क्षुधा गिरिनदीति । मथिता मध्यमाना सती क्षोभ गमिता वेत्यर्थ ॥-मन्थपर्यायो भवतीति । तृतीयव्याख्याने १४ मन्यस्य कोऽर्थः । सतो. क्षुब्ध इति पर्याय । तुरीये तु मन्थस्य सक्तीविशेषण धुन्ध इति ॥-क्षुभितं समुद्रेणेति । अन्न मन्थन वा मन्ध इति द्वितीयमपि म्याण्यान न घटते । यतस्तत्र
॥२८॥