________________
प०अ०ल.
श्रीदपेश
कम् । पैतृकम् । प्राशास्तृकम् । प्रातिहत कम् । शास्तृकम् । योनिसंवन्ध, मातृकम् । धानुकम् । स्वासकम् । दौहितृकम् । जामातृकम् । नानान्दकम् । मातुरागता ॥४२॥
मातृकी विद्या । इकणन्तत्वात् डीप्रत्ययः ॥ १५२ ॥ आयस्थानात् ॥ ६।३ । १५३ ॥ स्वाभिग्राह्यो भाग मायः स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्वाधते । एत्य तरन्त्यस्मिन्नित्यातरो नदीतीर्थम् । तत आगतम् आतरिकम् । शौल्कशालिकम् । आपणिकम् । दौवारिकम् । आयस्थानत्वेनामसिद्धादपि तादूप्येण विवक्षिताद्भवतीति कावस् । स्रौनिक ॥ १५३ ॥ शुण्डिकादेरण ॥६।३ । १५४॥ शुण्डिक इत्येवमादिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽण् प्रत्ययो भवति । इकणादेरपवादः । शुण्डः शुण्डा वा मुरा ततो मत्वर्थीये शुण्डिकः शुण्डिका वा सुरापणः सुराविक्रयी चोच्यते । तत आगतं शौण्डिकम् । औदपानम् ।कार्कणम् । अण्ग्रहणं विस्पष्टार्थम् । यदि बनेनाप्यायस्थानादिकण तीर्था(माद्यक पर्णकृकणाभ्यां चैयः स्यात् वचनमिदम् अनर्थकं स्यात् । न चोदपानादिहाव्यणि वा विशेषोऽस्तीति । यदा तु शुण्डिफादीनि सर्वाण्यायस्थानान्येव तदा अकबीयबाधनार्थम् । शुण्डिका उदपान पर्ण कृकण उलप तृण तीर्थ स्थण्डिल उपल उदक भूमि पिप्पल । इति शुण्डिकदिः ॥ १५४॥ गोत्रादकवत् ॥६।३ । १५५ ॥ गोत्रवाचिनः शब्दात्पञ्चम्यन्तादागतेऽर्थे अङ्क इच प्रत्ययविधिर्भवति । यथा भवाते विदानामहः पैदः गार्गः दाक्ष इति 'संघघोपाइ'-(६-३-१७१ ) इत्यादिनाण् तथेहापि विदेभ्य आगतं वैदम् । गार्गम् । दाक्षम् । अग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते । तेनाकनोऽपविदेशः । अन्यथा संघायण एव स्यात । तेन यथा भवति औपगवकः कापटयका नाडायनक गाायणक इति 'गोत्राददण्ड'-६-३-१६८)इत्यादिनाऽकञ् तथेहापि औपगवेभ्य आगत औपगवकः कापटवकः नाडायनका गाायणकः । एवं 'रैवतिकादेरीयः (६-३-१६९)। रैवतिकेभ्य आगतं रैवतिकीयम् । गौरग्रीधीयम् । कौपिजलहास्तिपदादण् । (६-३-२७०)
कौपिजलादागतं कौपिजलम् हास्तिपदम् ॥ १५५ ॥ हेतुभ्यो रूप्यमयटौ वा ॥६॥३॥ १५६ ॥ नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे S रूप्य मयद् इत्येतो प्रत्ययौ वा भवतः । ताभ्यां मुक्ते यथाप्राप्तम् । वचनभेदायथासंख्याभावः । हेतुः कारणम् । नुग्रहणमहेत्वर्थम् । देवदत्तादागतं
-आय-एति ऐति पास्वामिना'तन्व्यधी-'इति थे। आयाति वा उपसर्गा-' इति उ: आयस्तिष्ठत्यस्मिन्निति स्थानम् आयस्य स्थानम्॥-शुण्डिकादेरण॥-विस्पष्टार्थमितिाननु यद्यणग्रहण न क्रियते तदानीम् । आयस्थानात्-' इत्यादिभिरिकणादय प्राप्नुवन्तीत्याह-यदीति ॥-अनर्थकं स्यादिति । तैरेप स्त्रैरमीपा प्रत्ययाना सिद्धत्वात्। किचानन्तर इकण् नानुवर्तते । अनायस्थानत्वे हि सूत्रारम्भात आयस्थानशुण्डिकादिभ्यामित्येफयोगाकरणाच । तस्मात् पिस्पष्टामिति सूकम् ॥-थकजीयबाधनार्थमिति ॥ अपमर्थः । यदा झुण्ठिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाद्धृमाद्यकज पर्णकृकणाज्यामिति च ईयस्थापयादे आयस्थानादितीकणि प्राप्त अयमारम्भ इत्यारम्भादिकणो निवृत्तेर्यधाप्राप्तमिति ततोऽकजीयौ प्राप्नुत । अतस्तौ बाधित्वा ततोप्यणेव यथा स्यादित्येवमर्थमण ग्रहणमित्यर्थः ॥-गोवा--कौपिअलमिति । कुपिआलस्यापत्य हस्तिपादस्यापत्यम् अत इति प्राप्ते अत एव निपातनादण् पादस्प पन्नावश्च तस्यैद' कौपिक्षलहास्तिपदादण् ॥-- नृहे-॥