________________
भीमश०
अदेशकालाध्यायिनि ॥ ६।४ । ७६ ॥ तोति वर्तते। अध्ययनस्य यौ प्रतिपिद्धौ देशकालौ तावदेशकालौ । तदाचिनः सप्तम्यन्तादध्यायिन्य इकण् प्रत्ययो 14०अ०ल. भवति।अदेश, असुचाव यायी आशुचिकः । श्मशानेऽध्यायी माशानिकः । श्मशानाभ्यासिक:/अकालः,सान्धिपकः।औत्पातिक आनध्यायिकः । अदेशकालादिति किम् । साध्यायभूमायध्यायी । पूर्वासेऽध्यायी ॥ ७६ ॥ निकटादिपु वसति ॥ ६।४। ७७ ॥ निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण प्रन्ययो भवति । निकटे वसति नैकटिकः । आरण्यकेन भिक्षुणा ग्रामाकोशे वस्तव्यमिति यस्य शाखितो वासः स एवोच्यते । एतदर्थ एव च तत्रेत्यधिकारे सप्तमीनिर्देशः । वृक्षमुले वसति वामूलिकः । इमाशानिकः । आभ्यवकाशिकः । आवसथिकः । निकटादयः प्रयोगगम्याः ॥७७॥ सतीर्थ्यः।३।४।७८॥ सतीय इति समानतीर्थशब्दात्तत्र वसत्यर्थे यः प्रययो निपात्यते समानशब्दस्य च सभावः । समानतीर्थे वसति सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ॥ ७८॥ प्रस्ताररांस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥६। ४ । ७९ ॥ प्रस्तारसंस्थान इत्येताभ्यां प्रस्तारान्तात् संस्थानान्तात् कठिनान्ताच व्यवहरत्यर्थे इकण प्रत्ययो भवति ।
व्यवहरतिरिह क्रियातत्वे कियाया अविपरीतस्वभावे। यथा लौकिको व्यवहार इत्यत्र । प्रस्तारे व्यवहरति प्रास्तारिकः । सांस्थानिकः। तदन्त, कास्पप्रस्तारिकः। लौहप्रस्तारिकः । गौसंस्थानिकः । आश्वसंस्थानिक' । कठिनान्त, वांशकठिनिकः । वार्धकठिनिकः । कठिनं तापसभाजनं पीठं वा । ववचनं कठिनान्तेति स्वरुपग्रहणव्युदासार्थम् रूट्यर्थं च । प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति ॥ ७९ ॥ संख्यादेवाईदलुचः॥६।४। ८० ॥ आ अहंदर्यादित अर्ध या प्रकृतिरुपादास्पते तस्याः केनलायास्तदन्तायाश्च संख्यापूया वक्ष्यमाणः प्रत्ययो भवतीति वेदितव्यम् न चेत्सा लुगन्ता भवति । चन्द्रायणं चरति चान्द्रायणिकः । द्वे चन्द्रायणे चरात भद्वैचन्द्रायणिकः । पारायणमधीते पारायणिकः । द्वे पारायणे अधीते द्वैपारायणिकः ।संख्यादेरिति किम् ।परमपारायणमधीते । महापारायणमधीते । चकारः केवलार्थः । आहेत इत्यत्राकारोऽभिविधौ । तेनाईदर्थेऽपि भवति । वे सहसे द्विसहस्रं वाहति द्विसाहसः। अलुच इति किम्। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र 'शूर्पाद्वार । (६-४-१३७ ) इत्यञ् । 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति लुप् । द्विशूर्पण क्रीतं द्विशौर्पिकम् । विभकिपरिणामझेशमन्तरेण सोऽर्थ प्रतीयते इति क्रियते ॥-अदे-1-अध्ययनस्यति । अध्यायिनश्च देशकालावेवाधागे भवत । ताभ्यामन्यनाध्येतुमशक्यत्वात् । तत्र देशकालयोराधाराभावेन प्रतिपितयो कान्यनाध्यायी अधीयतेति विरोधमाशडक्याह-अध्ययनस्येति । एतेन प्रतिपिद्धदेशवाचकात् प्रतिषिद्धकालवाचकाच सप्तम्यन्तादध्येतार प्रत्ययः ॥-प्रस्ता-॥ -व्ययहरतिरिति । व्यपहरतिरणमासी विनिमये । यथा शत व्यवहरति शतस्य व्यवहरति इति । अस्ति विवादे । यथा व्यवहारे पराजित इति । अस्ति विक्षेपे । यथा शलाका व्यवहरति । अस्ति प्रियातस्ये । यथा लौकिको व्यवहार इति । तनेह फ़िगातत्ये वर्तमान भाश्रीगते । फ़िगागास्तत्वमविपरीत स्वभावः । यथेत्यादिनाऽत्रैव व्यवहरति निदर्शयति । अस्य स्वर्थस्य ग्रहणे हेतु प्रत्ययान्तादपिपरीतस्वरूपक्रियानुष्ठातु प्रतिपारी ॥-ट्यर्थ चेति । रूढिश्च तापसभाजनेत्यादि तेन कठिने कठोरे न ॥-संख्या-1-द्वैचन्द्रायणिक इति । 'द्विगोरनपत्ये' इत्यनेन न लुप् । प्रारिजतीयेऽ तस्य विधानात् । । अनाग्गद्वि. । इत्पपि न यतोऽनामन्येति सूत्रेणास्मादेव सूयात् येऽस्तमईतीति यावत् तेष्वेव लुम्म त्वेषु तेन नाम लुप्