________________
त्रिशौर्षिकम । पुनरपि 'शाद्वाञ् (६-४-१३७) इत्यञ् न भवति ॥ ८॥ गोदानादीनां ब्रह्मचर्य ॥६। ४ । ८१ ॥ गोदानादिभ्यो निर्देशात | पष्ठ्यन्तेभ्यो ब्रह्मचर्येऽभिधेये इकण मत्लयो भवति । गोदागस्य ब्रह्मचर्य गौदानिकम् । आदित्यवतानामादित्यवतिकम् । महानाम्नीनां माहानाम्निकम् । गोदानादयः प्रयोगगम्याः । येभ्योऽस्मिन्न] इकण दृश्यते ते गोदानादयः ॥ ८१ ॥ चन्द्रायणं च चरति ॥ ६ । ४ । ८२ ॥ चन्द्रायणशब्दानिर्देशादेव द्वितीयान्ताद्गोदानादिभ्यश्चार्थात् द्वितीयान्तेभ्यश्चरत्यर्थे इकण् प्रत्ययो भवति । चन्द्रायणं चरति चान्द्रायणिकः । गोदानं चरति गौदानिकः । आदित्यवतिकः। महानाम्न्यो नाम ऋचः। तत्साहचर्योत्तासां व्रतमपि महानाम्न्यः । महानाम्नीव्रतं चरति माहानान्निकः ॥ ८२ ॥ देवव्रतादीन् डिन् ॥ ६ । ४ । ८३ ॥ देवव्रतादिभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती । तिलवती । अवान्तरदीक्षी । महाव्रती । देवव्रतादयः प्रयोगगम्याः। 18 डिकरणमुत्तरत्रान्त्यस्वरादिलोपार्थम् ॥ ८३ ॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ॥६।४। ८४॥ वर्षाणां संवन्धिनोऽष्टाचत्वारिंशच्छब्दाव्रतवृत्तोनिदेशादेव द्वितीयान्ताचरत्यर्थे डकथकाराडिन् च प्रत्ययो भवति । अष्टाचत्वारिंशद्वर्पसहितं व्रतमष्टाचत्वारिंशत् तचरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ ८४ ॥ । चातुर्मास्यं तौ यलुक् च ॥ ६।४।८५॥ चातुर्मास्यशब्दादूतवृत्तेनिर्देशादेव द्वितीयान्ताचरत्यर्थे तो डकडिनौ प्रत्ययौ यलोपश्च भवति । चतुर्यु मासेषु भवानि १९
यज्ञे ञ्यः' (६-३-१३३) इति ज्यः चातुर्मास्यानि नाम शाः । तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः चातुर्मासी ॥ ४५ ॥ क्रोशयोजनपूर्वाच्छताद्योजनाच्चाभिगमाहे ॥ ६॥ ४ ॥८६॥ क्रोशशब्दपूर्वाद्योजनशब्दपूर्वाच्च शतायोजनशब्दाच्च निर्देशादेव पञ्चम्यन्तादभिगमाहेऽर्थे इकण् प्रत्ययो भवति । क्रोशशतादभिगमनमहोते क्रौशशतिको मुनिः । यौजनशतिको मुनिः । यौजनिकः साधुः ॥ ८६ ॥ तद्यात्येभ्यः ॥६।४।८७ ॥ तदिति द्वितीयान्तेभ्य एभ्यः क्रोशाशत बोजनशत पोजन इत्येतेभ्यो याति गच्छत्यर्थे इकण् प्रत्ययो भवति । क्रोशशतं याति कौशशतिकः । यौजनशतिकः । यौजनिको दूतः । एभ्य इति किम् । नगरं याति चैत्रः ॥ ८७॥ पथ इकट् ॥६।४।८८ ॥ पथिन्शब्दात्तदिति द्वितीयान्तायात्यर्थे
इकट् प्रत्ययो भवति । पन्थानं याति पथिकः पथिकी स्त्री । टकारो उन्धर्यः । द्वौ पन्थानौ पाति द्विपथिकः । विपथिकी स्त्री । कटमकृत्वा इकड्वचनं परत्वात्ममा18 सान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ॥ ८८ ॥ नित्यं णः पन्धश्च ।। ६।४। ८९ ॥ नित्यमिति प्रत्ययार्थविशेषणम् । पथिन्शब्दाद्वितीयान्तान्निसं यात्यर्थे णः
प्रत्ययो भवति पथिम्शब्दस्य च पन्थादेशः । पन्थानं नित्यं याति पान्धः । पान्या स्त्री । द्वौ पन्थानौ नित्यं याति द्वैपन्थः । द्वैपन्था स्त्री । नित्यमिति किम् । पथिकः ॥ ८९ ॥ शकूत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहप्ते च ॥६॥४॥९०॥ शङ्कु उत्तर कान्तार अज वारि स्थल जङ्गल इत्येतत्पूर्वपदात्
पयिन्नन्तारोनेति तृतीयान्तादाहते याति चाय इकम् प्रत्ययो भवति । मकुपथेनाहतो याति वा शाकुपथिकः। औचरपथिकः । कान्तारपथिकः । आजपथिकः । ११॥---गोदा--॥--गोदानस्यति । गाव इति लोम्नामाला गवा लोग्ना दान लवने यपनमित्यर्थ । यात गोदान न करोति तावदाह्मचर्यमित्यर्थ
WASANNARVINonsoonwerden