________________
ईपदम्लम् । काम्लम् । एवं काच्छम् ॥ १३६ ॥ काकवौ वोष्णे ॥ ॥ ३ । २ । १३७ ॥ कुशब्दस्योष्णशब्दे उत्तरपदे का कव इत्येतावादेशौ वा भवतः। *पत्कुत्सितं वा उष्णम् कोप्णम् कवोप्णम् । ईषत् कुत्सितं वा उष्णमत्र कोष्णः कवोष्णो देशः । पक्षे यथाप्राप्तम् इति तत्पुरुषे कदुप्णम् । बहुव्रीहौ तु कदादेशो न
भवति । कृष्णो देशः । अन्यस्त्वनावपीच्छति । काग्निः कवाग्निः कदग्निः ॥ १३७ ॥ *कृत्येऽवश्यमो लक ॥३।२।१३८॥ अवश्यम्शब्दस्य कृयपत्यॐ यान्ते उत्तरपदे लुक् अन्तादेशो भवति । अवश्यकार्यम् । अवश्यस्तुत्यम् । अवश्यदेयम् । अवश्यकर्तव्यम् । अवश्यकरणीयम् । कृत्य इति किम् । अवश्यंलावकः॥१३८॥ *समस्ततहिते वा ॥३।२।१३९ ॥ सम्शब्दस्य तते हिते चोत्तरपदे लुगन्तादेशो वा भवति । मततम् । सततम् । सहितम् । संहितम् ॥ १३९ ॥
नमश्च मनःकामे ॥ ३ । २ । १४० ॥ नुम्प्रययान्तस्य सम्शब्दस्य च प्रत्येक मनसि कामे चोत्तः पदे लगन्तादेशो भवति । भोक्तं ॐ मनोऽस्य भोक्तुमनाः । गन्तुं कामोऽस्य गन्तुकामः । सम्यग्मनोऽस्य समनाः । एवं सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थ वचनम् ॥ १४० ॥
समस्यानदयनिपचि नवा ॥३।२।१४१॥ मांसशब्दस्यानडन्ते घबन्ते च पचावुत्तरपदे लुगन्तादेशो वा भवति । मामरय पचनं मांस्पचनम् । मांसपचनम् । मांस्पचनी । मांसपचनी । मांसस्य पाकः। मांस्पाकः। मांसपाकः। अनड्यनीति किम् । मांसपक्तिः। पचाविति किम् । मांसदाहः। मांसदहनी ॥१४१ ।। * *दिकाब्दात्तीरस्य तारः॥३।२।१४२ ॥ दिकशब्दात्परस्य तीरशब्दस्योत्तरपदस्य तार इत्ययमादेशो वा भवति । दक्षिणस्या दिशःदक्षिणस्य वा |
देशस्य तोरं दक्षिणतारं दक्षिणतीरम् । एवमुत्तरतारमुत्तरतीरम् । पश्चिमतारं पश्चिमतोरम् । पूर्वतारं पूर्वतीरम् । दिकशब्दादिति किम् । गङ्गातीरम् ॥ १४२ ॥ | सहस्य सोऽन्यायें॥३।२। १४३ ॥ अन्याथै अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे परे सहशब्दस्य स इत्ययमादेशो भवति वा । सह पुत्रेण | सपुत्र आगतः सहपुत्र आगत' । एवं सशिष्यः सहशिष्य आगतः । सह लोम्ना वर्तते सलोमकः सहलोमकः । विद्यमानलोमक इत्यर्थः । अन्यार्थ इति | किम् । सहयुध्वा । सहकृत्वा । सहकारी । सहजः । कथं सहकृत्वा प्रियोऽस्य सहकृत्वप्रियः प्रियः सहकृत्वास्य प्रियसहकृत्वेति । बहुव्रोही यदुत्तरपदं तस्मात्पूर्वः
सहशब्दो न भवतीति सादेशो न भवति ॥ १४३ ॥ *नाम्नि ॥ ३।२।१४४ ॥ योगारम्भाद्वेति निवृत्तम् । अन्यार्थे समासे उत्तरपदे सहशब्दस्य सादेशो | भवति नाम्नि संज्ञायां विषये ॥ सहाश्वत्थेन वर्तते साश्वत्थम् । सपलाशम् । सशिंशपम् । एवंनामानि वनानि । सह रसेन सरसा दर्वा । अन्यार्थ इत्येव । *सह 5न को कत्तत्पुरुषे इति कदादेश इत्यर्थ ॥-कृत्ये-॥ ' अव्यय प्रवृद्धादिमि' 'मयूरव्यस'-इत्यादिना वा सर्वत्रात्र समास ॥-मासस्य-॥-मांसपचनमिति ।
अत्राऽसिद्ध यहिरहमन्तरद् इति न्यायादलोपस्यासिद्धत्वात् सौ रुर्न भवति । न तु 'स्वरस्य परे'-इति स्थानित्व, ‘न सधि'-इत्यनेनासद्विधी स्थानित्वनिषेधात् ॥-दिक्शब्दा-1-4| श्चिमतारमिति । स्त्रिया तु सर्वादित्वाभावात पुभावाप्रवृत्ती पश्चिमातार पश्चिमातीरमिति भवति ॥ --तानि ॥ सह चरतोति सहचर । अच । ' अव्यय प्रवृदादिभि ' इति समास ॥-स