________________
पाणी च । मनिच् ज्ञाने । मन्युः कृपा क्रोधः शोकः ऋतुश्च ॥ ८०१ ॥ भुजेः कित् ।। ८०२ ॥ भुजप् पालनाभ्यवहारयोः इत्यस्मात् किन युः प्रत्ययो भवति । भुज्युः अग्निः आदित्यः गरुडः भोगः ऋषिश्च ॥ ८०२ ॥ सतेरय्वन्यू ।। ८०३ ।। सं गतावित्यस्मात् अयु अन्यु इति प्रत्ययौ भवतः । सरयुः नदी चायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्टनिर्देश त्तदापि संगृहीतम् । सरण्युः मेघः अश्विनोमाता समेघो वायुश्च ।। ८०३ ॥ भूक्षिपिचरेरन्युक् ॥ ८०४ ॥ एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम् । भुवन्युः ईश्वरः अग्निश्च । क्षिपीत् मेरणे । क्षिपण्युः वायुः वसन्तः विद्युत् अर्थः कालश्च । चर भक्षणे च । चरण्युः वायुः॥८०४॥ मुस्त्युक् ॥ ८०५ ॥ मंत पाणत्यागे इत्यस्मात् किन त्युः प्रत्ययो भवति । मारयतीति मृत्युः कालः मरणं च ॥ ८॥५॥ चिनीपम्यिाशिभ्यो रुः ॥ ८०६ ॥ एभ्यो रुः प्रत्ययो भवति । चिंग्द् चयने । चेरुः मुनिः। णींग प्रापणे । नेरुः जनपदः । पीङ्च् पाने । पेरुः सूर्यः गिरिः फलविङ्कश्च । मीच हिंसायाम् । मेरुः देवाद्रिः । अशौटि व्याप्तौ । अश्रु नेत्रजलम् ॥ ८०६॥ रुपूभ्यां कित् ॥ ८०७ ॥ आभ्यां किद्रः प्रत्ययो भवति । रुक् शन्दे । रुरुः मृगजातिः। पूराश पवने । पूरु: राजा ॥८०७। खनो लुक् च ॥८०८॥ खनूग अवदारणे इयस्मात् रुः प्रत्ययो भवत्यन्तस्य च लुग् भवति । | खरुः दर्पः क्रूरः मूर्खः दृप्तः गीतविशेषश्च ॥ ८.८ ॥ जनिहनिशद्यतेस्त च ॥ ८०९॥ एभ्यो रुः प्रत्ययस्तकारश्चान्तादेशो भवति । जनैचि प्रादुर्भावे । जत्रुः || १) शरीरावयवः मेघः धर्मावसानं च । हनक हिंसागत्यो॥ हनुः हिंस्रः । शद्ल शातने । शत्रुः रिपुः। वाहुलकात् तादेशविकल्पे शद्रुः पुरुषः । ऋक् गतौ। अर्जुः क्षुद्रजन्तुः ।।
॥८०९ श्मनः शीडो डित् ॥ ८१० ॥ पन्पूर्वात् शी खमे इत्यस्मात् डिट्ठः प्रत्ययो भवति । श्मधु मुखलोमानि ॥ ८१० ॥ शिग्रुगेरुनमे १॥ ८११ ॥ शिग्वादयः शब्दा रुपत्ययान्ता निपात्यन्ते । शिंग्ट् निशाने । कित गोऽन्तश्च । शिग्रुः सौभाञ्जनकः । हरितकविशेषश्च । गिरतेरेच्च । गेरुः धातुः । | नमर्नपूर्वस्य मयतेर्वा एञ्चान्तः । नमेरुः देववृक्षः । आदिग्रहणादन्येऽपि ॥८११॥ कटिकुट्यतररुः ॥८१२॥ एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः। कटरुः | शकटम् । कुटत् कौटिल्ये । कुटरुः पक्षिविशेषः मर्कटः वृक्षः वर्षकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ । अररुः असुरः आयुधं मण्डलं च ॥ ८१२ ॥ कर्केरारुः ॥ ८१३ ॥ कर्केः सौत्रादारुः प्रत्ययो भवति । कर्कारुः क्षुद्रचिर्भटी ॥ ८१३॥ उर्वरादेरुदेतौ च ॥८१४|| उ हिंसायामित्यस्मादारुः प्रत्ययो भवति आदेश्वोकारैकारौ भवतः । ऊर्वत्यातिमिति उर्वारुः कटुचिर्भटी । एर्वारु: चारुचिर्भटी ॥ ८१४ ॥ कृपिक्षुधिपीकुणिभ्यः कित् ॥ ८१५ ॥ एभ्यः किदारुः प्रत्ययो भवति । कृपौङ् सामर्थे । कृपारुः दयाशीलः । क्षुधंच बुभुक्षायाम् । क्षुधारुः क्षुधमसहमानः । लत्वे, कृपालुः क्षुधालुः । पीञ्च् पाने । पियारुः वृक्षः । कुणत् शब्दोपकरणयोः। कुणारु बनस्पतिः ॥ ८१५ ॥ श्यः शीत च ॥ ८१६ ॥ श्यैङ्गतावित्यस्मादारुः प्रत्ययोऽस्य च शीत इत्यादेशो भवति । शीतारुः शीतासहः । लत्वे, शीतालु: ॥८१६ ॥ तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ ८१७ ॥ कन्देः कुन्दु च ॥८१८॥ कदु रोदना
मेवादयः
Overheaveenawanemicener