________________
मन्यस्यानावादिभ्योतिकुत्सने ॥२॥२॥३४॥ अतीव कुत्स्यतेऽनेनेसतिकुत्सनम् । तस्मिन्मन्यतेराप्ये वर्तमानान्नावादिगणवर्जितात् गौणानाम्नश्चतुर्थी |टित चा भवति । न त्वा तृणाय मन्ये । न त्वा तृणं मन्ये । न त्वा बुसाय मन्ये । न वा असं मन्ये । न वा लोष्ठाय मन्ये । न त्वा लोष्ठं मन्ये । न त्या शुने मन्ये । न त्वा श्वानं मन्ये । तृणायपि न मन्ये तृणादेरपि निकृष्ट मन्य इति कुत्सयते । मन्यस्येति किम् । न त्वा तृणं चिन्तयामि । श्यनिर्देशः किम् । न वा तृणं मन्ये । अनावादिभ्य इति किम् ।'न त्वा नावं मन्ये । न त्वा अन्नं मन्ये । न त्वा शुकं मन्ये । न त्वा शृगालं मन्ये । न त्वा काकं मन्ये । नावन्नयोरपि ‘परमणेयतानायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति । कुत्सन इति किम् । न त्वा रत्नं मन्ये ।न ते मुखं चन्द्रं मन्ये । न ते मुखं पद्मं मन्ये । रत्नादिभ्योऽपि खदादीन् अधिकान् मन्य इति प्रशंसा । कुत्स्यते अनेनेति करणाश्रयणं किम् । न त्वा तुणाय मन्य इति युष्मदो न भवति । अतिग्रहणं किम् । त्वां तृणं मन्ये । सुवर्ण तृणं मन्ये । अत्र नञ्प्रयोगाभावे साम्यमात्र प्रतीयते न त्वतिकुत्सा । कुत्सामात्रेऽपीच्छन्येके । तृणाय त्वां मन्ये । तृणाय मन्यमानः सर्वान् । हरिमपि अमंसत तृणायेति । न त्वा तृणस्य मन्तेति कृयोगे परत्वात् पष्ठी । चतुर्थ्यपीति कश्चित् । न तव बुसाय मन्ता । न तब बुसस्य मन्ता । न चैत्रस्य शुने मन्ता । न चैत्रस्य | शुनो मन्तेति । उक्तकमणि तु न त्वं बुसो मन्यसे मया न चैत्रः श्वा मन्यते मया नाहं बुसो मन्ये वृषलेनेत्यतिकुत्सनात् प्रथमेति ॥ बहुवचनमाकृतिगणार्थम् ॥६४॥ हितसुखाभ्याम् । २।२॥ ६४॥ हितसुखाभ्यां युक्तागौणानाम्नश्चतुर्थी वा भवति । आतुराय आतुरस्य वा हितम् । आमयाविने आमयापिनो वा हितम् ।
वलेन शक्य व्यवस्थापयितु यत्र तुल्यपदार्वे उपण च तदुदक व उष्णोदकमिति साधु । उष्ण च तत्पानीयं च उष्णपानीयमिति कालदष्टोऽपशब्द । तापसञ्चाय कुमारश्च तापसकुमार इति साधु ।। तापसी चेय हमारी च तापसकुमारीति अचिकित्स्योऽपशब्दः । पानीयोप्ण कुमारतापसी चेति साधुरेच ॥-मन्यस्या ॥-न त्वा वुसाय मन्ये । सच् उसमें घुस्यति त्यजति उपादेयभावमिति 'नाम्युपान्त्य '-इति के युसम् ॥-न त्वा नाव मन्ये ॥ नावादयो लक्ष्यदर्शनेनानुसर्तव्या.। अथ नावनयोरत्यन्तोपकारकत्वात् कथमतिकत्सनत्य गम्यत इत्याह-नावन्नयोरपीति । परेण स्वेच्छया अभिमत स्थान प्रकर्पण नीयते परमणेय. पराधीनप्रवृत्तिरित्ययं तस्य भाव परप्रणयता ॥-अनायासोच्छेद्यतादिभिरिति । आदिशब्दादचेननत्वविनधरत्वाविग्रह -न त्वा शुकमिति । शुफ पाठितो भणति त्व तदपि न ॥-न त्या रत्नमिति । यतो रत पाषाण ॥-न ते मुखं चन्द्रामिति । चन्द्रे कलङ्क त्वन्मुख निष्कलाम् ॥-न ते मुखं पामिति । पमस्य रात्रो सकोच । वदास्यस्य न कदापि । युष्मदोऽपि मन्यव्याप्यत्वात्पक्षे चतुर्थी प्रामोतीगाह-कुस्यतेऽनेनेति । हरिमप्यमसत तृणाय कुरुपतिमजीगणन वा ॥ मानतुलितभुवनत्रितया सरित सुताद
विभयुर्ने भूभुत '॥१॥--परत्वात्पष्ठीति । 'कर्माणि कृत'' इत्यनेन तृणशब्दात् नित्य षष्टी । युष्मच्छब्दात 'वैका यो. ' इति षष्ठीविकल्पाद्वितीया । यदा तु युष्मदग्रत 'कर्मणि कृत 16 इत्यनेन नित्य पष्ठी वदा तृणशब्दाद वैकत्र दयो । इत्यनेन विकल्पेन पष्ठी । तद्विकल्पपक्षे चतुर्थ्यपि । न तव तृणाय मन्ता तृणस्य मन्ता तृण मन्तेति वा ॥-चतुथ्यपीति कश्चिदिति ।।
अजितयशोवादी दुर्गसिहश्च । 'कर्मणि कृत ' इत्यनेन पष्ठीप्राप्ती, 'चैकत्र यो ' इत्यस्य तु पक्षे सिद्धैवेति ॥ त्वं सो मन्यसे इति । अत्र विशेषणविशेप्यभावेन उभयमपि कर्म उक्तम् ।
: