________________
श्रीहेमश० माभूत् । के चित् समविषमधुने सममित्युक्ते यदा विषयं भवति तदा अक्षपरि शलाकापरीति प्रयुज्यत इत्याहु । *अन्ये पूर्व पदमाहूतं तच्च पतितमिष्टं सिद्धं पुन- * ल०० अ
स्तदाहूतं यदा न पतति तदायं प्रयोगोऽसपरि शलाकापरीत्याहुः ॥ ३८ ॥ *विभक्तिसमीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिपश्चात्क्रमख्यातियुगप-* सहसंपत्साकल्यान्तेऽव्ययम् ॥ ३ ॥ १ ॥ ३९ ॥ विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहकार्ये सति पूर्वपदार्येऽभिधेये नित्यं *समस्यते
स च समासोऽव्ययीभावसंज्ञो भवति । विभक्तिविभक्त्यर्थः कारकम् । *अधिस्ति निधेहि। स्त्रीषु निधेहीत्यर्थः । एवमधिकुमारि । समीपे, उपकुम्भं, कुम्भस्य समोष * इत्यर्थ । एवमुपाग्नि । उपशरदम् । ऋद्धराधिक्यं समृद्धिः । सुमद्रम् । मद्राणा समृद्धिरित्यर्थः । एवं सुमगधम् । सुभिक्षम् । विगता ऋद्धिः व्वृद्धिः *ऋद्ध्यभावः । *
दुर्यवनं यवनानामृदयभाव इत्यर्थः । एवं दुर्भिक्षम् । अर्थाभावो धर्मिणोऽसत्वम् । निर्मक्षिकम् । मक्षिकाणामभाव इत्यर्थः । एवं निर्मशकम् । अपक्षिकम् । उन्म
शकम् । निवातम् । अत्ययोऽतोतत्वम् सत एवातिक्रान्तत्वम् । अतिवर्ष वर्षाणामतीतत्वमित्यर्थः । एवमतिशीतम् । निशितम् । निहिमम् । अतृणम् । नितृणम् । * असमतोति वर्तमानकाले *उपभोगादेः प्रतिषेधः । अतिकम्बलं कम्बलस्योपभोगं प्रति नायं काल इत्यर्थ । *एवमतितसकम् । अत्याम्रम् । पधादर्थे, +अनुरथं *
2 कर्तुमिष्यते तत्र तत्र तस्मादेव ऐकाय प्रथम ज्ञातव्यम् । तत समास । अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकता भजेग्न् इति हि न्यासविद । षडादिभि ताभावात्पटपरीत्यादि न भवति । उक पंतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्य नाऽकथि । कितु न तथा वृत्तमिति पर्याय ॥-समविषमजूते इति । एकिकाद्विकारूपे ॥--अन्ये पूर्वमिति तस्मिन्नेव द्यूते ॥विभक्तिसमीप-|-अव्यय नाम इति । अत्र नाम नाम्नति समुदाय सही समास इति सज्ञा । समाम सही अन्ययीभाव इति सज्ञा एतावती पश्या जना ॥- समस्यत इति । अन्यथरूपत्व
समाससजाया प्रदर्याव्ययीभावसजी भवतीन्युपसहरतीति ।..--अधिस्त्रीति । अनाधिशब्दस्य कप्तानेकार्थवृत्तंगधाररूपविभक्त्यवत्तिस्य प्रकाशयितुमुक्ताधारस्यापि सप्तम्यन्तन मांगन समान ॥-* * ऋद्धयभाव इति । ऋद्धिरुत्तरपदार्थधर्मस्याभावी न तूत्तरपदार्थस्यैव धाम्मण इत्यर्थाभावाद्भिद्यते । तत्र हि धम्मिण एवाभाव । यवनाना मृदयभाव इत्यत्र 'राष्ट्र क्षत्रिया -इत्यत्री 'बहुखियाम्' ॐ इति लोपे ॥-धम्मिणोऽसत्त्वमिति । धाम्मणोऽनुत्पत्तिरेव न तु सतोऽभाव इत्य भावोऽत्ययाद्विशिष्यते । अत्ययो हि सतोऽतिकान्तकालसवन्धिनी मत्तवाच्यते ॥-उपभोगादे प्रतिषेध इति ।
न तु वस्तुन इति तदऽभावाद्भिद्यते न साप्रतिफवस्वभाव इत्यर्थाभावाद्भिद्यते । ननु न वर्षाणामत्ययो नाम वर्षाणामभाव एवं प्रध्वसाभावो हि स । तत्रार्थाभाव इत्येव स्देि फिमधमत्ययग्रहणम् । * * उच्यते । अर्थाभाव इति धाम्मणोऽभवनमात्रमुच्यते । तथाहि निमक्षिक निर्मशक वत्तते इति तत्र मक्षिकादयो भूत्वा माभूवनभूत्वा वा सर्वथा ते तत्र न मन्तीत्येतावन्मात्रमेव प्रतीयते न तु प्राक् ॐ पथाद्वेति विशेष । अतोऽत्ययो नार्थाभाव इति । असप्रतीति अत्र न सप्रत्यसप्रतीति बाहुल कादसमर्थसमासोऽय यथा असर्वपश्या । सप्रतीति हि इदानीमियर्थ ॥-तैष्टकमिति । त्रया मुख्या आसा
सोऽस्य मुख्य ' इति क । पृषादरादित्वातिवादेशः । तिसफासु भवोऽण् ॥-अनुरथं यातीति । ननु यथा नित्यतमासलात् पश्चाद्रपेणान्तिरेणान्वित्यव्यय समरयते तथा पश्चाच्छब्दोऽपि अन्ययत्वादप्यान्तरेण समस्यता नित्यममामत्वान् प्रयोगममवायि वाक्य नाप्नोति । उच्च मर्चपश्चागदयः' इति वचनात्पश्चाब्दस्य अव्ययीभावसमास प्रत्यययल नाहीकार्यम् । अव्ययत्वं हि अध्ययीभाव