________________
एवमनाशाताव्यायकः । अयुताध्यायकः । अद्भुताव्यायकः । भृशाध्यायकः । घोराध्यायकः । परमाध्यायकः स्खध्यायकः अत्यध्यायकः इत्यादिपु क्रियाविशेषणस्य क्रियावता समासः ॥ तथा सर्वश्चर्मणा कृतः सर्वचर्मीणो रथः । अद्य श्वो वा विजायते अद्यधीना गौः । दशभिरेकादश गृहाति दशैकादशिकः। ऊ मुहूर्ताद्भमऊ मोहतिकम । एवमौर्वदेहिकम् । औदमिकम् । कृतः पूर्व कटोऽनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । गतपूर्वी ग्राममित्यादिपु तद्धितार्थे समासः॥ तथा कन्येइव, दंपतीइव, *वाससोइव, रोदसीइवेत्यादिष्विवेनालप् समासः । ऐकपयं च समासफलम् ॥ तथा भूतः पूर्व भूतपूर्वः । *एवं दृष्टपूर्वः, श्रुतपूर्वः । सर्वेषु चैपु विशेषसंज्ञाऽप्राप्ती अनेनैव समासः । वहुलमिति शिष्टमयोगानुसरणार्थम् । नामेति किम् । *चरन्ति गावो धनमस्य । नाम्नेति किम् । चैत्रः पचति । बहलवचनादेव वचिदनामापि समस्यते । भासकर्कोऽत्रेति भास नभः । नभसा सामानाधिकरण्यं समासफलम् । कचिदनाम्नापि । अनुव्यचलत् । अनुप्रावपेत् । यद् व्यकरोत् । यत परियन्ति । अत्र *नियसंध्यादिः समासफलम् । समासस्य च नामत्वेऽपि संख्यायास्त्यादिभिरेवोक्तत्वात्स्यादयो न भवन्ति । *पदखार्थमुत्पन्नस्य वा प्रथमैक-* | वचनस्य प्रत्यायन्तार्थमाधान्यात् नपुंसकत्वे लोपो भवति । समासप्रदेशा 'वौष्ठौती समासे' (१-२-१७) इत्यादयः ॥ १८ ॥ *सुज्वार्थे संख्या संख्येये
संख्यया बहव्रीहिः॥३।१।१९॥ सुचोऽर्थो वारः । वार्थो विकल्पः संशयो वा । सुज्वाथै वर्तमान संख्यावाचि नाम संख्येये वर्तमानेन संख्या- 132 *बाचिना नाम्ना सहकाथ्य समाससंज्ञं बहुव्रीहिसंशं च भवति । द्विर्देश द्विदशाः । निर्देश त्रिदशाः। द्विविशतिः द्विविंशाः । एवं त्रिपिंशा वृक्षाः। सजर्थस्य समासे- Vas 2 नवाभिहितत्वात् सुचोऽप्रयोगः । द्वौ वा त्रयो वा द्वित्राः। त्रिचतुराः । पञ्चपाः । सप्ताष्टाः । सुज्वाथे इति किम् । द्वावेव न त्रयः। संख्येति किम् | गावो वा दश aslवा । संख्ययेति किम् । दश वा गावो वा । संख्येये इति किम् । द्विविंशतिर्गवाम् । बहुव्रीहिनदेशा ‘वा बहुव्रीहे:' (२-४-५ ) इत्यादयः ॥ १२ ॥
व भवत्येव ॥-ऊर्ध्वमौहर्तिकमिति । ऊर्ध्व मुहर्ताद्यो भव काल तत्र भव 'अध्यात्मादिभ्य इकण् ' ' सप्तमी चौमौतिक इति निदेशादुत्तरपदवृद्धि ॥ वाससीइवेति । अनोत्तरपदप्राधान्यासे 'अव्ययस्य ' इति लप ॥-एव दृष्टपूर्व इति । पूर्व दृष्टा इत्यपि कृते निपातनात् हस्वत्वम् । तेन न मे श्रुता नापि च दृष्टपूर्वेति सिद्धम् । सामान्येन समास कृत्वा पश्चात्तीत्वे वा॥12 H-चरन्ति गावो धनमस्येति । अत्र समासे चरन्तिगुरिति स्यात् ॥-नित्यसध्यादिरिति । ऐकपद्यात् 'हस्वोऽपदे वा' इति हस्वविकल्पाप्रवृत्तेनित्य यत्वादि भवतीत्यर्थ । अन्ये वाहु एको द्वावि- त्यादिवदक्तेष्वप्येकवादिपु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद्भाव्यमत्र प्रथमकवचनेन तस्य च 'दीर्घज्याय् '-इत्यनेन लुप् 'अनतो लुप्' इति तन्मतप्रणायाह-पदत्वार्थमिति॥-त्याद्य
तार्थप्राधान्यादिति । त्याद्यन्तस्य साध्यार्थप्रधानत्वादसत्त्ववाचित्वम् असत्त्वं च सामान्य सामान्य च नपुसक तन 'अनती लुप्॥-सुज्वाथ-॥-विकल्प. सशयो वेति । ननु विकल्पसशययो *को भेद । उच्यते । निर्णये सति विकल्प । यथा देवदत्तो भोज्यता चैत्रो था । यद्वा विकल्पे क्रियाप्रवृत्ति सशये तु न । विकल्पे क्रियाप्रवृत्तियथा द्वित्रेभ्यो देहि भोजनम् । ततश्च द्वाभ्या त्रिभ्यो वा
देहीति विकल्पो, गम्यते । अस्मिन् सति क्रियाप्रवृत्ति । सशये क्रियाप्रवृत्त्वभावो यथा पुरुषेभ्यो देहीत्युक्ते त्रिभ्यो दापित चतुभ्यो वेति सशेते । न जाने त्रयश्चत्वारो वा आगता इति च संशय अनिशापर्णयरूप, प्रतिभासः । ननु द्विदशा इत्यादी वार्थे द्विना इत्यादी तु सनिकृष्टसख्याभिधायिनि सुजय समास. कस्मान्न क्रियते । उच्यते । यदि नेप्यते तदाऽनभिधानात् ॥-आसन्नादरा-॥-पूरणमाभि