SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ लत०अ० Sexidererecter प्रीहेमश० ॥५॥ *आसन्नादूराधिकाध्यर्धा_दिपूरणं द्वितीयाद्यन्यार्थे ॥३।१।२०॥ आसन्न अदूर अधिक अध्यध इत्येतानि अर्धशब्दपूर्वपदं च *पूरणप्रत्य यान्त नाम संख्यावाचिना नाम्नकार्य समस्यते द्वितीयाद्यन्तस्यान्यस्य पदस्थार्थे संख्येयरूपेऽभिधेये स च समासो बहुव्रीहिसंज्ञो भवति । आसन्ना दश दशवं श्रयेपां येभ्यो वा ते *आसन्नदशाः नवैकादश वा । एवमासनाविशाः एकोनविंशतिः एकविंशतिर्चा । आसन्नत्रिंशाः एकोनत्रिशदेकत्रिंशद्वा । एवम् अदूरदशाः, अदूर विशाः,अदूरत्रिशाः। अधिका दश स्येभ्यो येपु वा तेऽधिकदशाः एकादशादयः। अधिकत्व च दशानाम् एकाद्यपेक्षम् । अवयवेन विग्रहः समुदायः समासार्थः। * एवम् अधिकविशाः एकविंशखादयः। अधिकत्रिंशाः एकत्रिंशदादयः। अध्यर्धा विंशतिर्येषां तेऽध्ययविंशाः विंशदियर्थः । एवमध्यत्रिंशाः, अध्यर्धचत्वारिंशाः। अर्धपश्चमा विंशतयो येषां ते अर्धपश्चमविंशाः। नवतिरित्यर्थः । एवमर्धचतुर्थविंशाः । सप्ततिरित्यर्थः। अर्धतृतीयविंशाः पञ्चाशदित्यर्थः । आसन्नादिग्रहणं किम् । संनिॐ कृष्टा दश येषां ते “संनिकृष्टदशानः । पूरणस्यार्धपूर्वत्वविशेषण किम् । पञ्चमी विंशतिर्येषां ते पञ्चमोविंशतयः । ऊनपञ्चमा विंशतयो येषां ते जनपञ्चमविंशतयः। धेयत्वेन विद्यते यत्य प्रत्ययस्य यस्मिन्ना अधादित्वादकारे पूरणार्थ विहित प्रत्यय उच्यते । तसच केवलस्थासभवात्तदन्त शब्दस्तस्य चाहादीति विशेषणमित्याह-पुरणप्रत्ययान्तामति । अर्ब गादिवसास नासो पूरणव । द्वितीया आदिसा विभक्तीना ता द्वितीयादयः द्वितीयादया तत् अन्यच तस्य अर्थ-आसनदशा इति । आदशभ्य सख्येत्वस्व प्रायिकत्यादत्र दशनशब्दर सख्याने वर्तते । पर तख्येयेन सह ममेदे पहुवचनम्। बादे सख्येयवृत्तिमा दशनशब्देनासमा दश येषामित्येव वाक्य क्रियते न दशस्वमिति तदा सख्यावाचिनेति वृत्त्वशेन निषेधान्न स्यादनेन समास । नोकादश वेति पर्यायध विघटेत । यत इत्ल कृते एकोनविंशत्येकविशतिसख्याप्रतीति । यथा दशशब्दो दशल्ये सख्याने वृत्तस्तथा विशरयादयोऽपीत्याह-एवमासन्नविशा इति । आसनदशा इत्यादि-135 पुका इत्यनेन पूर्वनिपात सिद्ध एव । अदुरदशा इत्यादिपु तु 'विशेषणसर्वादि'-दति सख्याया पूर्वनिपातो न भवति । 'प्रमाणीसख्या' इति सख्याया समासान्तविधानात् ॥-अधिका दश येभ्यो येषु बोति । एकाथवयसापेक्षया यशानामधिकल तत् एकादशादिसमुदायापेक्षयापि श्रेय तेन अधिकयोगे 'अधिकेन भूयसस्ते' इति सप्तमीपसम्यो सिजये बच्छब्देन बहनामेकादशादीनामभिधानात् पामीसतम्योबहुवचनमित्याह-येभ्यो ये बेति । एकादशादिषु दशानामधिकत्व फिमक्ष मिल्याइ-एकाद्यपेक्षमिति । गनु ताई कथमधिका दश यस्येत्येकवचनेन वाक्य न कृतम् । उच्चते । बहुवचनमययावयपिमोरभेदविक्षया । एकादशादयोऽप्रयवा । तत उपचारादवयस्येकल्याववपिना पहुवचन पवादवयते च (न) विग्रह क्रियतेऽधिकशब्देन एकादय आक्षिप्यन्ते इत्येकोऽवयव दश इति द्वितीयोऽध्यवस्तयोधिप्रद । येषामिति समासार्थ । स तु समुदाय एकादशादि. । कोऽर्थ , बेभ्यो येषु वा एकादशादिसमुदायेषु एकाथपेक्षयाधिका दश इत्यर्थ ॥-अधिकर्विशा इति । अव्युत्पनोऽप व मधिकशब्दस्तेन ' तबिताकक'-इति न पुषनिषेध । अन्यथा कोपान्त्यद्वारा तनिषेध स्यात् । एवमधिकारशा इत्यपि।-अपञ्चमविशा इति । यद्यप्यध्यवस्था दिपूरणस्य च 'कसमासेऽध्य 'अर्बपूर्वपद पूरण ' इत्याभ्या सख्यासज्ञाऽस्ति तथापि पूर्वण मुज्वार्थे सख्याया समासस्याविधीयमानत्वान सिध्यतीत्युपादानम् । प्रत्यय प्रकृत्यादेरिति न्यायेन पूरणप्रत्यये मदि पञ्चमीत्या पूरणप्रत्यवा-135 * न्तता नार्दपथमेत्यस्य तेन 'तदिताकक' इति न पुवनिषेध । अर्धयश्चमी विंशतियाँसु 'पूरणीभ्यस्तत्प्राधान्येऽप्' अई पथभ्या चतसो विशतय पूर्णाः पक्षमो विशतिरमित्यर्थ ॥-संनिकृष्टदशान इति । अन 'प्रमाणीसख्याड' इति न भपति । तत्र प्रतिपदोक्तत्व समासस्य प्रहणात् ॥-अर्दवया विशतयो येषामिति । अर्द दूग विशतिसु एक दशलक्षणमर्द द्वितीय तु द्विभागीकृत
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy