________________
सुपथ्यादेयः।६।२।८४ ॥ सुसंगमादोरन् । ६।२। ८५॥ बलादेयः।६।२।८६ ॥ अहरगदिभ्योऽन् ।६।२।८७ ॥ राख्यादेरेयण ।६ । २१८८॥ पन्ध्यादेरायनण् । ६।२।८९ ॥ कर्णादेगयनि।६।२।९० ॥ उत्कराइरीयः । ६।२।९१ ॥ नडादेः कीयः।६।२।९२ ॥ कृशाश्चादरेरायण । ६। २।९३ ॥ ऋश्य देः कः। ६।२।९४ ॥ वराहादेः कम् । ६।२।९५॥ कुमुदादेरिकः । ६।२।९६ ।। अश्वत्तादेरिकण् । ६।२।९७ ॥ सास्य पौर्णमासी । ६।२ । ९८ ॥ अग्रहायण्यश्वत्यादिकण् । ६ । २ । ९९ ॥ चैत्री कार्तिकीफाल्गुठीपणाद्वा । ६ । २ । १०० ॥ देवता । ६।२ । १०१ ॥ पैङ्गाक्षी पुत्रा| देरीयः ॥६।२।१ २॥ शुका दयः ।६।२।१०३ ॥ शतरुद्रानौ । ६ । २ । १०४ ॥ अपोनपाठपानपातस्तु चान्तः । ६ । २।२०५॥ महेन्द्राद्वा । ६।२।१०६॥ कसोमाट्ट्यण् । ६ । २ । १०७ ॥ द्याव पृाथ शुनासीरानीपोममरुत्यद्रास्तोष्पानगृहमेधादीययौ । ६ ।२।१८॥ वास्तपित्रुपसो यः। ६।२।१०९॥ महाराजप्रोष्ठपदादिकण् । ६ । २।११०॥ कालाद्भववत् । ६ । २ । १११ ।। आदेश्छन्दमः प्रगाथे । ६ । २।११२ ॥ योद्धपयोजनायुद्धे । ६।२।११३ ॥ भावघोऽस्यां णः।६।२।११५ ॥ श्यैनं पाता ते पाता । ६।२।११५॥ महरणात् क्रीडायां णः।६।२।११६ ॥ तद्वेत्यधीते । ६।२।११७॥ न्यायादेरिकण् । ६ । २ । १२८ ॥ पदकल्पलक्षणान्।क्रत्वाख्यानाख्यायिकात् । ६ ।२।१९ ॥ अकल्पात सूत्र त । ६ । २ । १२० ॥ अधर्मक्षत्रात्रिसंसर्गागाद्विद्यायाः।६। २। १२१ ॥ याज्ञिकोक्थिकलौकायनिकम् ॥ ६।२।१२२ ॥ अनुब्राह्मणा दैन् । ६।२ । १२३ ॥ शतपष्टः पथ इकट् । ६।२। १२४॥ पदोत्तरपदेभ्य इकः ।। २।१२५ ।। पदक्रमशिक्षामीमांसा म्नोऽकः । ६।२ । १२६ ॥ ससर्वपूर्वाल्लुप् । ६ ।२।१२७ ॥ संख्याङ्कात्सूत्रे । ६।२।१२८ ॥ प्रोक्तात् ।६ ।२।१२९।। वेदेन्ब्राह्मणमत्रैव । ६ ।२।१३० ॥ तेन च्छन्ने रथे । ६।२।१३१ ॥ पाण्डुकम्बलादिन् । ६ । २ । १३२॥ दृष्टे सान्नि नान्नि । ६।२।१३३॥ गोत्रादाबत ।६।२।१३४ । वामदेवायः । ६।२। १३५ ॥ डिद्वाण । ६ ।२।१३६ ॥ वा जाने द्विः।६।२।१३७ ॥ तत्रोद्धते पात्रेभ्यः ।६।२।१३८ ॥ स्थाण्डिलाच्छेते व्रती।६।२।१३९ । संस्कृते भक्ष्ये । ६।२।१४० ॥ शूलोखाः ।६।२।१४१ ॥ क्षीगदेयण् । ६।२।१४२ ॥ दन इकण् । ६।२।१४३ ॥ वोदश्चितः । ६।२।१४४ ॥ कचित् । ६।२।१५५॥ इति षष्ठस्याध्यायस्य द्वितीयः पादः॥॥ शो ६।३१॥ नद्याइरेयण् ।६।३।२॥ राष्ट्रादियः॥६ ॥ दूरादेत्यः। ६ । ३ । ४ ॥ उत्तरादाह । ६ । ३।५॥ पारावारादीनः । ६।३।६ ॥ व्यस्तव्ययस्तात् । ६ । ३।७, घुमागपागुदक्प्रतीचो यः। ६।३८॥ ग्रामादीनञ् च । ६।३।९॥ कयादेश्चै किन् । ६ । ३ । १० ॥ कुण्ड्यादिभ्यो यलुक् च । ६।३।१। ॥ कुलकुक्षिग्रीवाच्छ्वास्यलंकारे।६।३। १२ ॥ दक्षिणापश्चात्पुरमस्त्यण् । ६ । ३॥ १३ ॥ बर्दियाका पिश्य'टायनण् । ६।३।१४ ॥ रङ्को प्राणिनि वा । ६ । ३ । १५ ॥ केहामात्रतसस्त्यच् ।६।३। १६॥ नेर्धवे । ६ । ३ । १७ ॥ निसा गते । ६।३।२८ ॥ ऐपमोबस्श्वसो वा । ६।३ । १९ ॥ कन्याया इकण् । ६।३।२०॥ वर्णावकञ् ।६।३।