________________
श्रीहमन० ॥१७॥
२१ ॥ कप्योसरपदारण्याण्णः। ६।३ ॥ २२ ॥ दिक्पूर्वपदादनान्नः।६।३ । २३ ।। मद्रादन् । ६।३ ॥ २४ ॥ उदग्ग्रामायकल्लोन्नः ।६। ३ । २५ ॥ १६॥ अष्टाध्यायी गोष्ठीतेकोनैकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् । ६ । ३ ॥ २६ ॥ शकलादेर्यजः । ६।३ २७ ॥ वृद्धजः । ६ । ३ ॥ २८ ॥ न द्विस्वरात्गाग्भरतात् । ६।११ ३॥ २९ ॥ भवनोरिकणीयसौ । ६।३।३० ॥ परजनराज्ञोऽकीयः । ६।३ ॥ ३१ ॥ दोरीयः। ६ । ३ ॥ ३२ ॥ उष्णादिभ्यः कालात् । ६। ३ । ३३ ॥ व्यादिभ्यो णिकेकणौ। ६।३।३४ ॥ काश्यादेः। ६ । ३ । ३५ ॥ वाहीकेषु न मात् । ६ । ३ । ३६ ॥ बोशीनरेषु । ६।३ । ३७ ॥ दृजिमद्राद् देशात्कः । ११ ६।३॥ ३८ ॥ उवर्णादिकण् । ६।३ ३९ ॥ दो वे पाचः। ६।३॥ ४० ॥ ईतोऽकन् । ६।३ । ४१ ॥ रोपान्त्यात् । ६।३॥ ४२ ॥ प्रस्थपुरवहान्तयोपात्यधन्वार्थात् । ६।३।४३ ॥ राष्ट्रेभ्यः । ६।३। ४४ ॥ बहुविषयेभ्यः । ६।३। ४५ ॥ धूमादेः । ६।३।४६ ॥ सौवीरेषु कूलात् । ६।३। ४७ ॥ समुद्रान्नुनायौ । ६।३।४८ ॥ नगरात्कुत्सादाक्ष्ये । ६।३१ ४९ ॥ कच्छ।ग्निवक्त्रवर्वोत्तरपदात् । ६ । ३ । ५० अरण्यात्पथिन्यायाध्यायेभनरविहारे । ६। ३१५१॥ गोमये वा । ६।३१५२ ॥ कुरुयुगंधरावा । ६।३।५३॥ साल्वाद्गोयवाग्वपत्तौ । ६।३।५४ ॥ कच्छादेनस्थे । ६।३।५५॥ कोपान्त्याचाण् । ६।३।५६ ॥ गोत्रपदादीयः। ६।३।५७ ॥ कटपूर्वात्याचः।६।३ । ५८ ॥ कसोपान्त्यकन्यापलदनगरग्रामदोत्तरपदाहोः । ६।३ । ५९ ॥ पर्वतात् । ६।३।६० ॥ अनरे वा । ६ । ३ । ६१॥ पर्णकुकणाद्भारद्वानात् । ६ । ३ १६२॥ गहादिभ्यः। ६।३ । ६३ ॥ पृथिवीमध्यान्मध्यमश्वास्य । ६।३१६४ ॥ निगासाचरणेऽण् । ६।३॥६५॥ वेणुकादिभ्य ईयण् । ६।३।६६ ॥ वा युष्मदस्पदोऽजीनी युष्माकास्माकं चास्यैकत्वे तु तवकममकम् । ६।३।६७ ॥ द्वीपादनुसमुद्र ण्यः । ६।३१६८ ॥ अर्धाद्यः। ६।३।६९ ॥ सपूर्वादिगण । ६।३॥ ७० ॥ दिक्पूर्वानौ । ६।३।७१ ॥ ग्रामराष्ट्रांशादणिकणौ । ६ । ३ । ७२ ॥ परावराधमोत्तमादेर्यः । ६।३ । ७३ ॥ अमोऽन्तावोधसः । ६ । ३ । ७४ ॥ पश्चादायन्ताग्रादिमः । ६।३। ७५॥ मध्यान्मः। ६।३। ७६ ॥ मध्य उत्कर्षाकर्णयोरः । ६।३१७७ ॥ अध्यात्मादिभ इकण । ६।३। ७८ ॥ समानपूर्वलोकोत्तरपदात् । ६ । ३ । ७९॥ व कालेभ्यः। ६ । ३८०॥ शरदः श्राद्ध कर्मणि । ६।३।८१॥ नवा रोगातपे । ६।३।८२ ॥ निशाणदोषात् । ६।३।८३ ॥ श्वसस्तादेः।६।३1८४ ॥ चिरपरुत्परारेस्त्नः।६। ३॥८५ ॥ पुरो नः।६।३।८६ ॥ पूर्वाहापरातत्तनद् । ६।३। ८७ ॥ सायांचरंपाले गेऽव्ययात् । ६।३।८८॥ भर्तुसंध्यादेरण । ६।३। ८९ ॥ संवत्सरात्फलपर्वणोः। ६।३।९० ॥ हेमन्नाद्वा तलुक् च । ६।३।९१ । प्राप एण्यः । ६॥ ३॥ ९२॥ स्थामाजिगन्तालप् । ६।३। ९३ ॥ तत्र कृतलब्धक्रीतसंभूते । ६। ३ । ९४ ॥ कुशले । ६।३।९५ ॥ पथोऽः । ६।३ ॥ ९६ ॥ कोऽसादेः । ६ । ३ । ९७ ॥ जाते । ६।३।९८ ॥ पाप इकः।६।१ ३ ॥ ९९ ॥ नाम्नि शरदोऽकन् । ६।३ । १०० ॥ सिंधपकरात्काणौ । ६।३।१०१॥ पूर्वानापराहा मूलमदोपावस्करादकः ।६। ३।१०२ ॥ पयः पन्थ ||
हो
॥१७॥