________________
श्री है मश
॥ १६ ॥
इति षष्ठस्याध्यायस्य प्रथमः पादः || || रागाट्टो रक्ते । ६ । २ । १ || लाक्षारोचनादिकण् । ६ । २ । २ || शकलकर्दमाद्वा । ६ । २ । ३ || नीलपीतादकम् । ६ । २ । ४ ॥ उदितगुरोर्भायुक्तेऽब्दे || ६ । २ । ५ ॥ चन्द्रयुक्तात्काले लुप् त्वप्रयुक्ते । ६ । २ । ६ ॥ द्वन्द्वादीयः । ६ । २ । ७ ॥ श्रवणाश्वत्थान्नाम्यः | ६ | २ । ८ ॥ षष्ठ्याः समूहे । ६ । २ । ९ || भिक्षादेः | ६ | २ | १० || क्षुद्रकमालक त्सेनानानि । ६ । २ । ११ ॥ गोत्रो नरसोष्ट्वृद्धाजोरभ्रमनुष्य राजराजन्यराजपुत्रादकञ् । ६ । २ । १२ ॥ केदारा ण्यश्च | ६ | २ | १३ || कवचिहस्त्र चिता चेकण् । ६ । २ । १४ ॥ घेोरनञः । ६ । २ । १५ ॥ ब्राह्मणमाणववाडवायः । ६ । २ । १६ ।। गणिकाया यः । ६ । २ । १७ ॥ केशाद्वा । ६ । २ । १८ ॥ वाश्वादीयः । ६ । २ । १९ || पव द्वण् । ६ । २ । २० ॥ ईनोऽद्दनः क्रतौ । ६ । २ । २१ ॥ पृष्ठाद्यः । ६ । २ । २२ || चरणाद्धर्मवत् । ६ । २ । २३ || गोरथवातात् त्रल्कव्यलुलम् । ६ । २ । २४ ॥ पाशादेय ल्यः । ६ । २ । २५ || श्वादिभ्योऽञ् । ६ । २ । २६ । खलादिभ्यो लिन् । ६ । २ । २७ || ग्रामजनवन्धुगजमायात्तल् । ६ । २ । २८ ॥ पुरुषात् कृतहितबधविकारे चैयन् । ६ । २ । २९ ॥ विकारे । ६ । २ । ३० ॥ माण्यौपधिवृक्षेभ्योऽवयवे च । ६ । २ । ३१ ॥ तालाद्धनुषि । ६ । २ । ३२ ॥ त्रपुजतो: पोऽन्तथ । । ६ । २ । ३३ ॥ शम्या लः । ६ । २ । ३४ ॥ पयोद्रोयैः । ६ । २ । ३५ ॥ उष्टादकम् || ६ । २ । ३६ ॥ उमोर्णाद्वा । ६ । २ । ३७ ॥ एण्या एयञ् । ६ । २ | ३८ || कभ्रेयम् | ६ | २ | ३९ || परशव्याघलुक् च । ६ । २ । ४० || कंमीयाज् ञ्यः । ६ । २ । ४१ || हेमान्ने । ६ । २ । ४२ ।। द्रोर्वयः । ६ । || हेम दिभ्योऽन् । ६ । २ । ४५ || अभक्ष्याच्छादने वा मयट् । ६ । २ । ४६ ॥ शरदर्भकूदीतृणसोमवल्वजात् । ६ । २ । ४७ ॥ एकहश्राव । ६ । २ । ४८ ॥ दोरप्राणिनः । ६ । २ । ४९ । गोः पुरीषे । ६ । २ । ५० ॥ श्रीहेः पुरोडाशे । ६ । २ । ५१ ॥ तिलयवादनानि । ६ । २ । ५२ || षष्टात् । ६ । २ । ५३ ।। नाम्नि कः। ६ २ । ५४ || खोगोदाहादीनन् हिगुवास्य | ६ | २ | ५५ || अपो यब् वा । ६ । २ । ५६ ॥ लुच् बहुलं युध्यतून | ६ | २ | ५७ || फले । ६ । २ । ५८ || पार । ६ । २ । ५९ ॥ जावा | ६ | २ | ६० ॥ न द्विदुवयगोमयफलात् । ६ । २ । ६१ ॥ मातुर्व्यङ्गुलं भ्रातरि । ६ । २ । ६२ ॥ पत्र ६ । २ । ६३ || अमेोडनसम् । ६ । २ । ६४ ॥ राष्ट्रेऽनङ्गादिभ्यः । ६ । २ । | ६५ || राजन् गदिभ्योऽकञ् | ६ | २ | ६६ ॥ ६७ || मौरिकादिर्तिकम् । ६ । २ । ६८ ॥ निरासादुरभव इति देशनानि | ६ | २| ६९ ॥ तदत्रास्ति | ६ । २ । ७० ॥ तेन निर्वृत्ते च । ६ । २ । ७ ॥ नयां मतु । ६ । २ । ७२ || मध्वादेः । ६ । २ । ७३ || नडकुमुद्वेत महिषाद् डित् । ६ । २ | ७४ || नडशादात् झालः | ६ । २ । ७५ ।। शिवायाः | ६ । २ । ७६ ॥ शिरीष दिककणौ । ६ । २ । ७७ ॥ शर्कराया इकणीया च । ६ । २ । ७८ ॥ रोऽश्मादेः । ६ । २ । ७९ ॥ मेक्षादेरिन् । ६ । २ । ८० ॥ तृणादेः सल् । ६ । २ । ८१ ॥ काशादेरिलः । ६ । २ । ८२ ॥ अरीहणादेरकण् । ६ । २ । ८३ ॥
२ | ४३ || मानात् क्रीतवत् । ६ । २ । ४४
।
वा
। ६ ।
२ ।
{अष्टाध्यायी
| ॥ १६ ॥