________________
See
।६।१।७२ ॥ शुभ्रादिभ्यः । ६।१।७३ ॥ श्यागलक्षणाद्वाशिष्ठे । ६।१।७४ ॥ विकर्णकुपीतकारकाश्यपे । ६॥ १॥ ७९ ॥ भ्रुवो भ्रष् च । ५ । । ॥ ७६ ॥ कल्पाण्यादेरिन् चान्तस्य । ६।१।७७ ॥ कुलटाया वा । ६।१।७८ ॥ चटकाण्णैरः स्त्रियां तु लुप् । ६।१ । ७९, ॥ क्षुद्राभ्य एरण वा ।६। १। ८० ॥ गोधाया दुष्टे णारश्च । ६ । ११८१॥ जण्टपण्टात् । ६।१।८२ ॥ चतुप्पान्य एयञ् । ६ । १। ८३ ॥ गृष्ट्यादेः।६।१ । ८४ ॥ वाडवेयो पे । ६ । १ । ८५ ॥ रेवत्यादेरिकण । ६ । ११ ८६ ॥ वृद्धखियाः क्षेपे णश्च । ६ । १।८७ ॥ भ्रातुर्व्यः । ६।१। ८८ ॥ ईयः स्वसुश्च । ६ । १। ८९ ॥ मातृपित्रादेयणीयणौ । ६।१।९० ॥ श्वशुरायः । ६।१।९१॥ जातौ राज्ञः ।६।१।९२ ॥ क्षत्रादियः।६।२।१३॥ मनोर्याणी पश्चान्तः ।६।१९४॥ माणवः कुत्सायास् । ६ । १।९५ ।। कुलादीनः । ६।१ । ९६ ॥ यैयकनावसमासे वा । ६ । १। ९७ ॥ दुष्फुलादेगण वा । ६।१।९८ ॥ महाकुलाद्वाऽजीननौ । ६ । ११९९ ॥ कुदियः।६।१।१०० ॥ सम्राजः क्षत्रिये । ६।१।१०१ ॥ सेनान्तकारुलक्ष्मणादिन् च । ६।१।१०२॥ सुयाम्नः सौवीरेवायनिन् । ६।१ । १०३ ॥ पाण्टाहृतिमिमताण्णश्च । ६।१।१०४ ॥ भागवित्तितार्णविन्दवाकशापेयान्निन्दायामिकण् वा । ६।१।१०५॥ सौयामायनियामुन्दावनिवाायणेरीयश्च वा ।६।११०६ ॥ तिकादेरायनिन् । ६।१।१०७ ॥ दगुकोसलकारच्छागपाद्यादिः। ६।१। १०८ ॥ द्विस्वरादणः । ६।१।१०९ ॥ अवृद्धाद् दोर्नवा । ६।१।११०॥ पुत्रान्तात् । ३।।११२ ॥ चमिवर्मिगारेटकाट्यकाकलकावा किनाच कश्चान्तोऽन्त्यस्वरात् । ६।१। २१२ ॥ अदोरायनिः प्रायः। ६।१।११३ ॥ राष्टक्षत्रियात्सरूपाद्राजापत्ये द्विरन् । ६।१।११४ ॥ गान्धारिमाल्याभ्याम् । ६।१ । ११५ ॥ पुरुमगधकलिङ्गमरमसद्विस्वरादण् । ६।१।११६ ॥ सालांशप्रत्यग्रथालकूटाश्मकादिन् । ६।१ । १२७ ॥ दुनादिकुर्वित्कोसलानादान् ञ्यः । ६।१ । १२८ ।। पाण्डोड्यण् । ६।१ । ११९ ॥ शकादिभ्यो ट्रेलुप् । ६ । १ । १२० ॥ कुन्त्यवन्तेः खियाम् । ६ । १ । १२१ ॥ कुरोर्वा । ६।१।१२२॥ देरनणोऽमाच्यभर्गादेः। ६।११ १२३ ॥ बहुष्वस्त्रियाम् । ६।१।१२४ ॥ यस्कादेगोत्रे । ६ । १ । १२५ ॥ यजमोऽश्यापर्णान्तगोपवनादेः।६।१। १२६ ॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च । ६।१ । १२७ ॥ भृग्वाङ्गिरम्कुत्सवाशिष्ठगोतमात्रेः । ६।१। १२८ ।। प्राग्भरते बहुस्वरादिवः।६।१। १२९ ॥ वोपकादेः।६।१। १३० ॥ तिककितवादी द्वन्द्र । ६।१।१३१ ॥ यादेस्तथा । ६।१।१३२ ।। वान्येन । ६।१।१३३ ॥ येकेषु पप्ठ्यास्तत्पुरुपे यजादेवा । ६।१ । ॥ १३४ ॥ न प्राग्जितीये स्वरे । ६।१ । १३५ ॥ गर्गमारिका । ६।१।१३६॥ यूनि लुप् । ६।१।१३७ ॥ वायनणायनिमोः। ६।१।१३८ ॥ द्वीओ वा। |६।१ । १३९ ॥ बिदापदिणिोः ।६।१।१४० ॥ अब्राह्मणाय । ६।१।१४१ ॥ पलादेः ६।११४२ ॥ प्राच्येवोऽतौल्वल्यादेः।६।१। १४३ ॥
MeroCE