________________
श्रीहैमश • ॥ १५ ॥
अथ षष्ठोऽध्यायः ॥ ६ ॥
तद्धितोऽणादिः | ६ | १ | १ || पौत्रादि वृद्धम् । ६ । १ ॥ २ ॥ वैश्यज्यायो भ्रात्रो जीवति प्रपौत्राद्यखी युवा । ६ । १ । ३ ॥ सपिण्डे वयःस्थानाधिके जीवद्वा । ६ । १ । ४ ॥ युत्रक्रुद्धं कुत्साचें वा । ६ । १ । ५ ॥ संज्ञा दुर्वा | ६ | १ | ६ || त्यदादिः | ६| १२|७|| दृद्धिर्यस्य स्वरेष्वादिः । ६ । १ । ८ ॥ एदोद्देश एवे - यादौ । ६ । १ ॥ ९ ॥ प्राग्देशे | ६ | १| १० || वायात् | ६ | १|११|| गोत्रोत्तरपदाद् गोत्रादिवाजिडाकात्यहरितकात्यात् । ६ । १ । १२ ॥ प्राग्जिताद । ६ । १ | १३ || धनादेः पत्यु' | ६ | १ | १४ || अनिदम्पणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाञ्ञ्यः । ६ । १ । १५ ॥ वहिष्टीकण च । ६ । १ । १६ ॥ कल्यग्नेरेयण् । ६ । १ । १७ ॥ पृथिव्या नाञ् | ६ | १ | १८ || उत्सादेरन् । ६ । १ । १९ ॥ बष्कयादसमासे । ६ । १ । २० ॥ देवाद्यञ् च । ६ । १ । २१ । अः स्थाम्नः । ६ । १ । २२ ॥ लोम्नोऽपत्येषु । ६ । १ । २३ ॥ द्विगोरनपत्ये यस्वरादेर्लुवद्विः । ६ । १ । २४ ॥ प्राग्वतः स्त्रीपुंसान्नञ् स्नञ् । ६ । १ । २५ ॥ त्वे वा । ६ । १ । २६ || गोः स्वरे यः । ६ । १ । २७ ।। उसोऽपत्ये | ६ | १ | २८ || आधात् । ६ । १ । २९ ॥ वृद्धाद्यूनि । ६ । १ । ३० ॥ अत इञ् । ६ । १ । ३१ || वाह्वादिभ्यो गोत्रे | ६ | १ | ३२ ॥ वर्मणोऽचकात् । ६ । १ । ३३ ॥ अजादिभ्यो धेनोः । ६ । १ । ३४ ॥ ब्राह्मणाद्वा । ६ । १ । ३५ ॥ भूयः संभूयोऽम्भोमितौजसः स्लुक् च | ६ | १ | ३६ || शालङ्क्यौदिपा डिवाडवाल । ६ । २ । ३७ ॥ व्यासवरुटसुधातृ निषादविम्वचण्डालादन्तस्य चाक् । ६ । १ । ३८ ॥ पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽञ् । ६ । १ । ३९ || परखियाः परशुश्चासावर्ण्यं । ६ । १ । ४० ॥ विदादेर्बुद्धे | ६ | १ | ४१ ॥ गर्गादेर्यन् । ६ । १ । ४२ ॥ मधुब भ्रोर्ब्राह्मणकौशिके । ६ । १ । ४३ || कविवोधादाङ्गिरसे | ६ | १ | ४४ ॥ बतण्डात् । ६ । १ । ४५ ॥ स्त्रियां लुप् । ६ । १ । ४६ || कुञ्जादेर्नायन्यः । ६ । १ । ४७ || स्त्रीबहुष्वायनञ् | ६ | १ | ४८ || अश्वादेः | ६ | १ | ४९ || शपभरद्वाजादात्रेये | ६ | १ | ५० || भर्गादत्रैर्ते | ६ | १ | ५१ ॥ आत्रेयाद् भारद्वाजे | ६ । १ । ५२ || नडादिभ्य आयन । ६ । २ । ५३ ॥ यजिनः । ६ । १ | ५४ ॥ हरितादेरञः । ६ । २ । ५५ ॥ क्रोष्शलको लुक् च । ६ । २ । ५६ ॥ दर्भकनादाग्रायणत्राह्मणवार्षगण्यवाशिष्ठभार्गवव त्स्ये । ६ । १ । ५७ ॥ जीवन्तपर्वताद्वा । ६ । २ । ५८ ॥ द्रोणाद्वा । ६ । १ ॥५९॥ शिवादेरण
। ६ । १ । ६० ॥ ऋषिनृष्ण्यन्धककुरुभ्यः । ६ । १ । ६१ ॥ कन्यात्रिषेण्याः कनीनात्रिवर्ण च । ६ । १ । ६२ । शुङ्गाम्यां भारद्वाजे | ६ | १ | ६३॥ विकर्णच्छगलाद्वात्स्यात्रेये | ६ | १ | ६४ || णश्च विश्रवसा विश्लुक् च वा । ६ । १ । ६५ || संख्यासंपद्रान्मातुर्मातुर्व । ६ । १ । ६६ ॥ अहोर्नदी मानुषीनान्नः । ६ । १ । ६७ ।। पीलासाल्वामण्डूकाद्वा । ६ । १ । ६८ ॥ दितेःश्चैयग् वा । ६ । १ । ६९ ।। उन्यायूढः । ६ । २ । ७० || द्विस्वरादनयाः । ६ । १ । ७१ ॥ इतोऽनिनः
अष्टाध्यायी
॥ १५ ॥