________________
***********************************
॥ अथ षष्ठोऽध्यायः ॥
* ततोऽणादः ॥ ६ ॥ १ । १ || अणादिः प्रत्ययो य इत ऊर्ध्व वक्ष्यते स तद्धितसंज्ञो विज्ञेयः । औपगवः । कापटवः । तद्धितप्रदेशाः 'ऋतो रस्तद्धिते ' (१-२-२६ ) इत्यादयः ॥ १ ॥ *पौत्रादि वृद्धम् ॥ ६ ॥ १ । २ ॥ परमप्रकृतेः *अपत्यवतो यत्पौत्राद्यपत्यं तदृद्धसंज्ञं भवति । गर्गस्यापत्यं पौत्रादिगार्ग्यः । एवं वात्स्यः । पौत्रादीति किम् | अनन्तरापत्ये गार्गिः वात्सिरित्येव भवति । पौत्रस्यापत्यत्वात् तदाद्यपत्यमेव विज्ञायते । वृद्धप्रदेशाः 'वृद्धाद्यूनि' ( ६-१-३०) इत्यादयः ॥ २ ॥ *वंश्यज्यायो भ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६ ॥ १ ॥ ३ ॥ वंशे भवो वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता व एक पितृक एकमातृको वा । प्रपौत्रः पौत्रापत्यम् परममकृतेश्तुर्थः । स्त्रीवजितं प्रपौत्राद्यपत्यं जीवति वंश्ये ज्यायो भ्रातरि वा युवसंज्ञं भवति । गार्ग्यायणः । वात्स्यायनः । वंदयज्यायोभ्रात्रोरिति किम् । अन्यस्मिन् जीवति गार्ग्यः । ज्यायोग्रहणं किम् । कनीयसि भ्रातरि गार्ग्यः । जीवतीति किम् । मृते गार्ग्यः । प्रपौत्रादीति किम् । पौत्रो गार्ग्यः । अनीति किम् । सी गागीं । वचनभेदः पृथग्निमित्तत्वद्योतनार्थः ॥ ३ ॥ सपिण्डे वयःस्थानाधिके जीवद्दा ॥ ६ ॥ १ । ४ ॥ ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योन्यस्य सपिण्डौ | क्यो यौवनादि । स्थानं पिता पुत्र इत्यादि । परमप्रकृतेः स्त्रीवर्जितं प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामप्यधिके सपिण्डे जीवति जीवदेव | युवसंज्ञं वा भवति । पितृव्ये पितामहस्य भ्रातरि वा वयोऽधिके जीवति जीवत् गार्ग्यस्यापत्यं गार्ग्यः गार्ग्यायणो वा । एवं वात्स्यः वात्स्यायनो वा । सपिण्ड इति किम् | #अन्यत्र गार्ग्यः । वयःस्थानाधिक इति किम् । द्वाभ्यामन्यतरेण वा न्यूने गार्ग्यः । जीवदिति किम् । मृतो गार्ग्यः । जीवतीत्येव । मृते गार्ग्यः । प्रपौत्रादीत्येव ।
॥ तद्धितोऽणादि । तस्मै लौकिकवैदिकशब्दसंदर्भाय ताभ्य प्रकृतिभ्यो वा हित । आयं मतं जैनेन्द्रस्य । द्वितीयमुत्पलस्य । 'हितादिभि ' इति समास ॥ - पौत्रादि वृद्धम् ॥ - अपत्यवत इति विशेष्यं परमप्रकृतेरिति विशेषणम् अन्यथा परमप्रकृतविशेष्यत्वं अपत्यवत इत्यस्य श्रीत्वं स्यात् परमा प्रकृष्टा प्रकृति परमप्रकृतिर्यस्मात्परोऽन्यो न ज्ञायते । यथपि पितामहप्रपितामहा|दिनीत्या वृद्ध संतानस्यानन्त्यं तथापि यत्राना कुलं व्यपदिश्यते स परमप्रकृतिरित्युच्यते ॥ गार्ग्य इति । वाहादीनां बाधको गगदेयम् ॥ गागिरिति । अत इमो बाधक ऋष्यण प्राप्नोति तद्वाधनाय बाह्लादित्वादिषु ॥ - वंश्यज्यायो भ्रा ॥ - वंश्य इति आदिपुरुपे रुदिवशाद्वत्तते ॥ सपिण्डे वयःस्थाना- ॥ पितृव्ये इति । न वाच्यं पितृव्ये वाच्यं वश्यद्वारा पूर्वेणव भविष्यति । पितृव्यस्य वश्यताया अभावात् । पित्रादिरात्मन कारणमिति शुतम् ॥-अन्यत्रेति । मातुलादावित्यर्थ ॥ - द्वाभ्यामन्यतरेणेति । लौ पितृव्यजे द्वाभ्यां न्यूनत्व यौ पितृव्ये जीवत्यऽन्यतरेण न्यूनत्वमिति
**********
***********