________________
प्रमश: अरीदय । परास्याः उध्वनिः ॥ ७२८ ॥ पृफाषिषीपिकहिभिदिविदिमृदिव्याधिगृध्यादिभ्यः कित् ॥ ७२९ ॥ एभ्यः किदा प्रत्ययो भाति । ६५००वि० ॥ ५५॥ पश् पालनपूरणयोः । पुरुः महान् लोकः समुद्रः यजमानः राजा च कश्चित् ॥ के शब्द । कुः पृथ्वी । हुपच तुष्टी, हुपू अलीके वा। हुपुः तुष्टः अलीकः सूर्याग्निश-१
शिनश्च। जिधृपाद प्रागल्भ्ये। धूप प्रगल्भः संतापः उत्साइः पर्वतश्च । इपत् इच्छायाम् । इपुः शरः । कुहणि विस्मापने । कुहुः नष्टचन्द्रामावास्या। पिपी विदारणे । भिदुः बजः नन्दपधादिदर जाने । विदुः इस्तिमस्त कैकदेशः । मृद सोदे। मृदुः अफठिनः । व्यथंच ताडने। विधुः चन्द्रः वायुः अग्निश्च । गृधू अभिकाङ्क्षायाम् । गृधुःकामः । आदिग्रहणात परीच आप्यायने, पूरण आप्यायने वा । पूरितमनेन यशसा सर्वमिति पूरुः राजर्पिः। एवमन्येऽपि ॥७२९॥ रभिप्रथिभ्यामच रस्य ।।७३०॥ आभ्यां किदः प्रत्ययो रेफस्पच कारो भवति । रभिं रामस्थे । प्रभवः देवाः । माथिप प्रख्याने | पृथुः राजा विस्तीर्णश्च ॥७३०||स्पशिभ्रस्जेः स्लुक च ॥७३१॥ आभ्यां किदुःमत्ययः सकारस्य लुरु च भवति । सशिः सौत्रः तालव्यान्तः । पशुः तिर्यङ् मत्रवध्यश्च जनः। भ्रस्जीद पाक । भृगुः प्रपातः ब्रह्मणश्च मुतः । कित्त्वात् ग्रहबश्चभ्रस्जप्रच्छ इति यत् । न्यानपादय इति गत्यम् ॥ ७३१ ॥ दुःरवपवनिभ्यः स्थः ।। ७३२ ॥ दुस् सु अप बनि इत्येतेभ्यः परात् ष्ठा गतिनिटत्तापित्यस्मात् किदुः प्रत्ययो भवति । दुःष्ठ अशोभनम् । सुष्ठ सातिशयम् । अपछु वामम् । वनिष्ठः वपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च ॥ ७३२ ॥ हनियाकृभूपतृत्रो के |प ॥ ७३३ ॥ एभ्यः किदुः प्रत्ययो दे रूपे चैपां भवतः । हनक हिसागत्योः । जघ्नुः इन्द्रः वेगवाश्च । याक् मापणे । ययुः अश्वः यायावरः स्वर्गमार्गश्च । डु १३ कुंग करणे । चक्रु कर्मठ वैकुठश्च । टुइ भृगक पोपण च. भुंग भरणे वा । बभ्रुः ऋपिः नकुलः राजा वर्णश्च ॥ पृश् पालनपूरणयोः । पुपुरुः समुद्रः चन्द्रः लोकश्च । तृ प्लवनतरणयोः । तितिरुः पतनः । त्रै पालने । तत्रुः नौका ॥ ७३३ ।। कुन हत उर् च ॥ ७३४॥ आभ्यां किदुः प्रत्यय ऋकारस्य चोर् भवति । कृत् विक्षेपे। कुरुः राजपिः । कुरवः जनपदः । गृश शब्दे । गुरु! आचार्यः लघुपतिपक्षः पूज्यश्च जनः ॥ ७३४ ॥ पचेरिचातः ॥ ७३५ ॥ डु पचीप पाके इत्यस्मादः प्रत्ययोऽफारस्य चेकारो भवति । पिचुः निरस्यीकृतः कर्पासः ॥ ७३५ ॥ अतेरूच ॥ ७३६ ॥ ऋक् गतावित्यस्मादुः प्रत्ययोऽस्य च ऊरित्यादेशो भवति। ऊरुः शरीराङ्गम् ॥ ७३६ ॥ महत्युर्च ॥ ७३७ ॥ अर्तेर्महत्यभिधेये उ. प्रत्ययोऽस्य चोरित्यादेशो भवति । उरु विस्तीर्णम् ॥ ७३७ उड् च भे ॥ ७३८ ॥ अर्भ नक्षत्रेऽभिधेये उः प्रत्ययो धातोश्च उडादेशो भवति । उडु नक्षत्रम् ॥७३८॥ म्लिः क च ॥७३९॥ श्लिपंच आलिङ्गने इत्यस्मात् किदुः प्रत्ययः ककारश्चान्तादेशो भवति । लिकुः मृगास्थि सव्यवसायः राज्यं ज्योतिष सेवकश्च ॥७३९॥ रचिलचिालिङ्गेर्नलुक् च ॥७४०॥ एभ्य उः प्रत्ययो नकारस्य च लुम् भवति । रघुलघुङ् गतौ । रघुः राजा । लघु तुच्छं शीघ्र च । लिगुण चित्रीकरणे । लिगुः ऋषिः सेवकः मूर्ख भूमिविशेषश्च ॥७४० ॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुनाइमावेन्यो युः ॥ ७४१॥ पीमृगमित्रदेवकुमारलोकधर्मनिग्वसुम्नाश्मन् अब इत्येतेभ्यः परात यांक मापणे इत्यस्मात् किदुः प्रत्ययो भवति । पीयुः उलूक आदित्यः सुवर्ण कालश्च । ॥५५॥
लिपंच् आलिङ्ग
व च । लिगुण
चि३९॥ रचिलडिया