________________
.
v
9
coccommere ededraMore..]
आयुधः श्चि । औस्व शब्दोपतारयोः । स्वतः प्रतापः वजः बजास्फालनं च | णिहौच भीती । स्नेहुः चन्द्रमाः सन्निपातजो व्याधिविशेषः पित्तं वनस्पतिश्च । क्लिदोच आर्द्रभावे । लदः क्षेत्रं चन्द्रः अगम् शरीरभङ्गश्च । क्लेदयतीति क्लेदुः चन्द्रमा इसन्ये । कदु रोदनाहानयोः । कन्दुः पाकस्थानम् सूत्रोतं च कीडनम् । इदु परमैश्वर्ये । इन्दुः चन्द्रः । बिटु अवयो । विन्दुः विमुद् । अन्धण् दृष्टयुपसंहारे । अन्धः कूपः व्रणश्च । वन्धंश् बन्धन । बन्धुः
स्वजनः । बन्धु द्रव्यं । अण शब्दे । अणुः पुद्गलः यूक्ष्मः रालकादिश्च धान्यविशेपः । लोष्टि संघाते। लोष्टः मृपिण्डः। कुन्थर संक्लेशे । कुन्थुः सूक्ष्मजन्तुः॥७१६॥ स्यBIन्दिसृजिभ्यां सिन्ध्रज्जौ च ॥ ७१७ ॥ आल्यामुः प्रत्ययोऽनयोश्च यथासंख्यं सिन्ध् रज्ज इत्यादेशौ भवतः । स्यन्दौङ् स्रवणे । सिन्धुः नदः नदी समुद्रश्च ।
सुनंत विसर्गे, सृजिंच विसर्गे वा । रज्जुः दवरकः ॥ ७१७ ॥ पंसदीर्घश्च ॥ ७१८॥ पसुण नाशने इत्यस्मादुः प्रत्ययो दीर्घश्चास्य भवति । पांशुः पार्थिवं रजः ॥ ७१८ ॥ अशेरानोऽन्तश्च ॥ ७१९ ॥ अशौटि व्याप्तावित्यस्मादुः प्रत्ययोऽकाराच परो नोऽन्तो भवति । अंशुः रश्मिः सूर्यश्च । प्रांशुः दीर्घः ॥ ७१९ ॥ नमेन क च ॥ ७२० ॥णमं प्रहले इत्यस्मादुः प्रत्ययोऽस्य च नाक् इत्यादेशो भवति । नाकुः व्यलीकम् वनस्पतिः ऋषिः वल्मीकश्च ॥ ७२० ॥ मनिजनिभ्यां धतौ च ॥ ७२१ ॥ आभ्यामुः प्रययोऽनयांश्च यथासंख्यं धकारतकारौ भवतः । मनिच ज्ञाने । मधु क्षौद्रम् शीधु च । मधुः असुरः मासश्च चैत्रः। जनैचि प्रादु| भो । जतु लाक्षा ।। ७२१ ॥ अर्जेज् च ॥ ७२२ ॥ अर्ज अर्जने इसस्मादुः प्रत्ययोऽस्य च ऋज इत्यादेशो भवति । ऋजु अकुटिलम् ॥ ७२२ ॥ कृतेस्तक्
च ।। ७२३ ॥ कृतेत् छेदने कृतैप वेष्टने इत्यस्माद्वा जः प्रत्ययो भवति अस्य च तई इत्यादेशः । तद्दुः चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ॥ नेरचेः ॥ ७२४ ॥ निपूर्वादश्चतेरुः प्रत्ययो भवति । न्यः मृगः ऋषिश्च ।। ७२४ ॥ किमः श्री णित् ॥ ७२५ ॥ किम्पूर्वात शृश् हिंसायामित्यस्मात् णिदुः प्रत्ययो भवति । किशारुः शुकधान्यशिखा उष्टः हिस्रः इपुश्च ॥ ७२५ ॥ मिवहिचरिचटिभ्यो वा ॥ ७२६॥ एभ्य उः प्रत्ययः स च णिवा भवति । हु मिन्ट प्रक्षेपणे । मायः पितं मानं शब्दश्च । गोमायुः शृगालः । मयुः किन्नरः उष्टः प्रक्षेपः आकूतं च । बाहुलकादात्वाभावः। वहीं प्रापणे । वाहुः भुजः । बहु प्रभूतम् । चर भक्षणे च । चारु शोभनम् । चरन्त्यस्माद्देवपितृभूतानि इत्यपादानेऽपि भीमादित्वाव, चरुः देवतोद्देशेन पाकः स्थाली च । चटण भेदे । चाटु मियाचरणम् पटुजनः प्रियवादी स्फुटवादी दम्पग्रम् शिष्यश्च । चटु पियाचरणम् ॥ ७२६ ॥ ऋतृशृमभ्रादिभ्यो रो लश्च ॥ ७२७ ॥ एभ्यो णिदुः प्रत्ययो रेफस्य च लकारो भवति । ऋगतो, न पापणे च वा । आलुः श्लेष्मा श्लेष्मातकः कन्दविशेपश्च । तृ प्लवनतरणयोः । तालु काकुदम् । शृश् हिंसायाग् । शालुः हिसः कपायश्च । मंत् प्राणत्यागे । मालुः पत्रलता यस्या मालुधानीति प्रसिद्धिः। टु डु भंग पोपणे च । भालुः इन्द्रः । आदिग्रहणादन्येऽपि ॥ ७२७ ॥ कुकस्थराइचः क् च ॥ ७२८ ।। आभ्यां परात् वचो णिदुः प्रत्ययो भवनि ककारश्चान्तादेशः । वक् भापणे, वगक व्यक्ताय वाचि । कृकमव्यक्तं ब्रूते वक्ति वा कुकवाकुः कुखुटः कृतलासः ख
RENERena
८.~