________________
HIRAT
दीर्घश्च । किकीत कुर्वन् दीव्यतीति किकिदीविः चापः । शीडो हरखच । शिविः राजा | अटेरत् चान्तः । अटविः अरण्यम् । आदिग्रहणादन्येऽपि ॥ ७०६ ॥ Blood ॥ ५४॥
मुषिप्लुषिशुषिकुष्यसिभ्यः सिक्॥७०७॥एभ्यः किन सिम्प्रत्ययो भवति ।मुपप्पू दाहे। मुक्षिः अनिः उदपानश्च । प्लक्षिः अग्निः जठरं कुशूलश्च ।शुपंच शोपणे । शुतिः वायुः निदाघः यवासका तेजश्व । कुपश् निष्क। कुक्षिः जठरम् । अशौटि व्याप्तौ । अक्षि नेत्रम् ।। ७०७॥ गोपादेरनेरसिः ॥ ७०८ ॥ गोप इत्यादिभ्यः परादनक् प्राणने
इसस्मात् असिः मत्ययो भवति । गोपानसि: सौधाग्रभागच्छदिः। चित्रानसिः जलचर एकानसिः उज्जयनी। वाराणसिः काशी नगरी॥७०८॥वृधपृवृसाभ्यो नसिः ११ ॥७०९॥ एभ्यो नसिः प्रत्ययो भवति । दृग् वरणे । वर्णसिः तरुः । (ग् धारणे । धर्णसिः शैलः लोकपालः जलं माता च। पृश् पालनपूरणयोः । पसिः जलधरः
उलूखलं शाकादिश्व । वृश् वरणे । वर्णासः भूमिः । पोंच अन्तकर्मणि । सानसिः स्नेहः नखः हिरण्यम् ऋणं सखा सनातनश्च ।। ७०९ ॥ त्रियो हिक् ॥ ७१०॥ वीश् वरणे इत्यस्मात्र किन हिः प्रसयो भवति । बीहिः धान्यविशेषः ॥७१०॥ तृस्तृतन्द्रितव्यविभ्य ईः ॥७११एभ्य ई. प्रत्ययो भवति ।तृ प्लवनतरणयोः। तरी: नौः अग्निः वायुः प्लवनश्च ॥ स्तृगश् आच्छादने | स्तरीः तृणं धूमः मेघः नदी शय्या च । तन्द्रिः सादमोहनयोः सौत्रः । तन्द्रीः मोहनिद्रा । तत्रिण कुटुम्बधारणे । तन्त्रीः शुष्कस्नायुः वादित्रं वीणा आलस्यं च । अब रक्षणादौ । अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च ॥ ७११ ॥ नडेर्णित् ।। ७१२ ॥ नडेः सौत्रादीः प्रत्ययः स च णिद्भवति । नाडी आयतशुपिरं द्रव्यम् अर्धमुहूर्तश्च ॥ ७१२ ॥ वातात् प्रमः कित् ॥ ७१३ ॥ वातपूर्वपदाव प्रेणोपसृष्टात् माक् माने इत्यस्मात् किदीः प्रत्ययो भवति । वातप्रमीः वात्या अश्वः वातमृगः पक्षी शमीवृक्षश्च ॥७१३॥ यापाभ्यां दे च ॥७१४॥ आभ्यां किदीः प्रत्ययोऽनयोश्च दे रूपे भवतः। या पापणे । ययीः मोक्षमार्गः दिव्यवृष्टिः आदित्यः अवश्च । पा पाने । पपी: रश्मिः सूर्यः हस्ती च ॥ ७१४ ॥ लक्षेर्मोऽन्तश्च ॥ ७१५॥ लक्षीण दर्शनाङ्कनयोरित्यस्मादीः प्रत्ययो मकारश्चान्तो भवति । लक्ष्मी श्रीः॥ ७१५ ॥ भृमृतृत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचञ्च्यसिसित्रपिशृस्कृलिहिक्लिदिकन्दीन्दिविन्यन्धिवन्ध्यणिलोष्टिकुन्धिभ्य उः ॥७१६॥ एभ्य, उः प्रत्ययो भवति । टुड मँगक पोपणे च भंग भरणे वा । भरुः समुद्रः नाणेः भर्ता च । मृत प्राणत्यागे । मरुः निर्जलो देशः गिरिश्च । तृ प्लवनतरणयोः । तरुः वृक्षः । त्सर छद्मगतौ । सरुः आदर्शखड्गादिग्रहणप्रदेश वञ्चकः क्षुरिका च। तनूयी विस्तारे। तनुः । देहः सूक्ष्मश्च । धन धान्ये सौत्रः । धनुः अखं दानमानं च । अनन् प्राणने । अनुः प्राणः । अनु पश्चादाद्यर्थेऽव्ययम् । मनिच् ज्ञाने । मन्यी वोपने वा । मनुः प्रजापतिः । टु मस्नोत् शुद्धौ । मद्गुः जलवायसः । शी स्वप्ने । शयुः अजगरः स्वप्नः आदित्यश्च । वट वेष्टने । बटुः माणवकः । कटे वर्षावरणयोः । कटुः ।। रसविशेषः । पट गतौ । पटुः दक्षः। गड सेचने । गडः घाटामस्तकयोमध्ये मांसपिण्डः स्फोटश्च । चञ्च गतौ । चक्षुः पशिमुखम् । असूच क्षेपण । असवः प्राणाः । वसं निवाथे । वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा । पौषि लज्जायाम् । त्रपु लोहविशेषः । शृश हिंसायाम् । शारुः क्रोय. 11 ॥ १४ ॥