________________
शा। शदलं शातने । शनिः कुजः क्रोश्चच । शक्लंट शक्तौ । शनिः कौश्चः ऋषिश्च । कद वैलव्ये सत्रः । कत्रिः ऋपिः । अदं भक्षणे। अधिः ऋषिः ॥१९६॥ पतेरत्रिः॥६९७॥ पल गताविसस्मादधिः प्रत्ययो भवति । पतत्रिः पक्षी ॥६९७॥ नदिवलयर्तिकृतेररिः॥ ६९८ ॥ एभ्योऽरिः प्रत्ययो भवति । णद अव्यक्ते शब्दे । नदरिः पटहः । वल्लि संवरणे। वल्लरिः लना वीणा सस्यमारी च । *क गती । अररिः कपाटम् । कृतत् छेदने । कतारः केशादिक-नयन्त्रम् ॥६९८॥ मस्यसिघसिजस्यनिसहिभ्य उरिः ॥ ६९९ ॥ एभ्य उरिः मत्ययो भवति । मसैच् परिणामे । मसुरिः मरीचिः । अमूच क्षेपणे । असुरिः संग्रामः । घालं अदने । घरिः अग्निः । जसूच् मोक्षणे । जसरि समाप्तिः अशनिः अरणिः क्रोश्च । अगु गतो । अङ्गुरिः करशाखा। लत्वे, अङ्गुलिः । पहि मर्पणे । सहुरिः पृथ्वी अक्रोधन. अनड्वान् संग्रामः अन्धकारः सूर्गश्च ॥ ६९९ ॥ सुहे फित् ॥ ७०० ॥ मुहौच वैचित्ये इत्यस्मात् किदुरिः प्रत्ययो भवति । मुहरिः अनड्वांश्च ॥ ७०० ।। धूमूभ्यां लिक्लिणौ ॥ ७०२ ॥ आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ.भवतः । भूगा कम्पने । धूलि: पांमुः । मृङ्पन्धने । मौलिः मुकुटः ॥ ७०१ ॥ पाव्यञ्जिभ्यामलिः ॥ ७०२ ॥ आभ्यामलिः प्रत्ययो भवति । पट गतौ ण्यनः । पाठक वृक्षविशेषः । अञ्जौप व्यक्सादौ । अञ्जलिः । पाणिपुटः प्रणामहस्तयुग्मं च ॥ ७०२॥ भासालिभ्यामोकुलिमली ॥ ७०३ ॥ आभ्यां यथासंख्यमोहालमलीत्येतौ प्रत्ययौ भवतः । मांक माने । मौकुलिः ११ काकः । शल गतौ ण्यन्तः। शाल्मलिः वृक्षविशेषः ॥ ७०३ ॥ दृप्रवभ्यो विः ॥ ७०४ ॥ एभ्यो विः प्रत्ययो भवति । दृश् विदारणे । दर्विः तः । पृश है? पालनपूरणयोः। पर्विः कङ्कः हिंस्रश्च। वृगशु वरणे। वर्विः शकटं धात्री काकः श्येनश्च ॥७०४॥ जृशस्तृजागृकृनीघृपिभ्यो डित् ॥७०५॥ एभ्यो वितिः प्रत्ययो भवति । जृषच जरसि । जीविः वायुः पशुः कण्टकः शकटः मद्गुः कायम् गुल्मं शङ्का वृद्धवृद्धभावश्च । शृश् हिंसायाम् । शीविः हिंसः कृमि न्यकुश्च । स्तृगश् आच्छादने । स्तीर्विः गर्विष्ठः अध्वर्युः भगः तनुः रुधिरं भयम् तृणजाति: नमः अजश्च । जागृक् निद्राक्षये । जायावः राजा अनिः प्रबुद्धश्च । डिवान्न गुणः । दु कुंग करणे । कृषिः रुद्रः तन्तुवायः तन्तुवायद्रव्यम् राजा च । यदुपज्ञं कृवय इति पुरा पश्चालानाचक्षते । णीग् प्रापणे । नीविः परिधानग्रन्थिः मूलधनं च । धूपू संघर्षे । घधिः वराहः वायु आग्नश्च ।। ७०५॥ छविछिविस्फविस्फिविस्थाविस्थिविदविदीविकिकिविदिदिविदीदिविकिकीदिविकिकिदीविशिव्यटव्यादयः ॥७०६॥ | एते कि दिमत्ययान्ता निपात्यन्ते । छ्यतेईस्वश्च । छविः त्वक् छाया आवरणं च । छिदलृक् च । छिविः फल्गुद्रव्यम् । स्फायतेः स्फस्फिभावौ च । स्फविः वृक्षजातिः। स्फिविः वृक्षः उदश्विञ्च । तिष्ठतेः स्थस्थिभावौ च । स्थावः प्रसेवकः तन्तुवायः सीमा आगः अजंगपः स्वर्गः कुष्ठी कुष्ठिमांसं फलं च । स्थिविः सीमा । दमेलक च । दविः धर्मशील दाता स्थानं फालश्च । दीव्यतेदीर्घश्च । दीविः कितवः द्युतिमान् काल: व्याघ्रजातिश्च । कितेद्वित्वं पूर्वस्य चत्वाभावो लुक्च । किकिविः पक्षिविशेषः । दिवेद्वित्वं पूर्वस्य दीर्घश्च वा । शिविः स्वर्गः । दीदितिः अन्नं स्वर्गश्च । कितेः किकीदिभावध । किकीदिविः वर्णः पक्षी च । किकिपूर्वाद दीव्यते
GOVAVAL